< 1 Yuhana 2 >

1 Nono kibinai nin, i yertine ile mone udu kiti mine bara iwa su kulapi. Bara nani andi umom suu kulapi, tidinin nan seru ulena adi nin Ncife, Yesu nKristi ulena adi lau kang.
he priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyeta tadarthaṁ yuṣmān pratyetāni mayā likhyante| yadi tu kenāpi pāpaṁ kriyate tarhi pituḥ samīpe 'smākaṁ ekaḥ sahāyo 'rthato dhārmmiko yīśuḥ khrīṣṭo vidyate|
2 Amere yisin kitik bite kitene nalaapi bit, na alapi bit cas ba. ama tutung vat nanya inye.
sa cāsmākaṁ pāpānāṁ prāyaścittaṁ kevalamasmākaṁ nahi kintu likhilasaṁsārasya pāpānāṁ prāyaścittaṁ|
3 Bara nanere tima yinu tiyiru ghe, andi ti dofuno tidokokime.
vayaṁ taṁ jānīma iti tadīyājñāpālanenāvagacchāmaḥ|
4 Ame ulena woro, “Ayiru Kutelle,'' amini nari u dortu tidokokime, atah kinu, kigen di nanya me ba.
ahaṁ taṁ jānāmīti vaditvā yastasyājñā na pālayati so 'nṛtavādī satyamatañca tasyāntare na vidyate|
5 Bara nani ulena dofuno uliru me, Kidegenere nanya nitu une usu Kutelle mali ti likara kan, Nanyanenere tima yinu tidi nin ghe,
yaḥ kaścit tasya vākyaṁ pālayati tasmin īśvarasya prema satyarūpeṇa sidhyati vayaṁ tasmin varttāmahe tad etenāvagacchāmaḥ|
6 Ame ule na aworo adi nin Kutelle na chinu nafo naa Yesu Kristi na chinu.
ahaṁ tasmin tiṣṭhāmīti yo gadati tasyedam ucitaṁ yat khrīṣṭo yādṛg ācaritavān so 'pi tādṛg ācaret|
7 Anan kibinai nin, na din nyertu tidokoki ti pesariri ba, bara nanin tidokoki ti kuseri tona ina mali lazu nin fune. Tidokoki ti kuse tone tinere ti pipin too na ina malin lanzu.
he priyatamāḥ, yuṣmān pratyahaṁ nūtanāmājñāṁ likhāmīti nahi kintvādito yuṣmābhi rlabdhāṁ purātanāmājñāṁ likhāmi| ādito yuṣmābhi ryad vākyaṁ śrutaṁ sā purātanājñā|
8 Vat nanin indin nyertinu minu ti dokoki ti pese, to na kidegen ghari nanya Kristi nan ghinu, bara insirte din katizu nin nanin kidegen nkanan mali chizunu.
punarapi yuṣmān prati nūtanājñā mayā likhyata etadapi tasmin yuṣmāsu ca satyaṁ, yato 'ndhakāro vyatyeti satyā jyotiścedānīṁ prakāśate;
9 Ame ulena aworo adi nanya nkanan, amini nari gwana me aduu nanya sirti harnene.
ahaṁ jyotiṣi vartta iti gaditvā yaḥ svabhrātaraṁ dveṣṭi so 'dyāpi tamisre varttate|
10 Ame ulena adinin suu gwana me aduu nanya nkanan na imong ntiru di nanya me ba.
svabhrātari yaḥ prīyate sa eva jyotiṣi varttate vighnajanakaṁ kimapi tasmin na vidyate|
11 Bara nani ame ulena anari gwaname aduu nanya nsirti nin chinu nanya nnsirti; na ayiru kika na ama duu ba, Bara nsirte mali tursu ghe iyizi me.
kintu svabhrātaraṁ yo dveṣṭi sa timire varttate timire carati ca timireṇa ca tasya nayane 'ndhīkriyete tasmāt kka yāmīti sa jñātuṁ na śaknoti|
12 Ina nyertin minu, nono suu nin, bara alapi mine ina shawa mun kite lisa me,
he śiśavaḥ, yūyaṁ tasya nāmnā pāpakṣamāṁ prāptavantastasmād ahaṁ yuṣmān prati likhāmi|
13 Ina nyertin udu kiti mine, acif, bara iyiru ilena adi infune. Ina nyertin minu azamang, bara ina malin katu likara nmunge. Inmi nyertin minu nono nibebene, bara iyiru ucife.
he pitaraḥ, ya ādito varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhāmi| he yuvānaḥ yūyaṁ pāpatmānaṁ jitavantastasmād yuṣmān prati likhāmi| he bālakāḥ, yūyaṁ pitaraṁ jānītha tasmādahaṁ yuṣmān prati likhitavān|
14 ina nyertin minu acif, bara iyirughe tun uchizine. In nyertin minu angyana, bara indimin nakara, nin ti pipin Kutelle suo nanya mine inani mali katu likara nmunge une.
he pitaraḥ, ādito yo varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhitavān| he yuvānaḥ, yūyaṁ balavanta ādhve, īśvarasya vākyañca yuṣmadantare vartate pāpātmā ca yuṣmābhiḥ parājigye tasmād yuṣmān prati likhitavān|
15 Na iwasu ukauna iyeba sa nin nimong nanya inye. Andi umong dinisuu inye usu Kutelle chife di nanya me ba.
yūyaṁ saṁsāre saṁsārasthaviṣayeṣu ca mā prīyadhvaṁ yaḥ saṁsāre prīyate tasyāntare pituḥ prema na tiṣṭhati|
16 Bara ilemong na idin nanya inye in nare, usu kidawo, ushaawa nizi, nin foo figiri kinan zan na inchifari ba in nanya inyeri.
yataḥ saṁsāre yadyat sthitam arthataḥ śārīrikabhāvasyābhilāṣo darśanendriyasyābhilāṣo jīvanasya garvvaśca sarvvametat pitṛto na jāyate kintu saṁsāradeva|
17 Uye nin nimong suu kibinai di katuzu. Bara nanin ule na adin suu unufi Kutelle ama suu sa ligang. (aiōn g165)
saṁsārastadīyābhilāṣaśca vyatyeti kintu ya īśvarasyeṣṭaṁ karoti so 'nantakālaṁ yāvat tiṣṭhati| (aiōn g165)
18 Nono ni bebene, kubi kun ni malin ghari. Nafo na imali lanzu unan nivira Kristi di cinu, nene ma anan nivira Kristi mali dak, bara nanere ti yino kubi kuni malin ghari.
he bālakāḥ, śeṣakālo'yaṁ, aparaṁ khrīṣṭāriṇopasthāvyamiti yuṣmābhi ryathā śrutaṁ tathā bahavaḥ khrīṣṭāraya upasthitāstasmādayaṁ śeṣakālo'stīti vayaṁ jānīmaḥ|
19 Ina nuzzu kusaei bit, bara na idi nan gharik ba. Bara andi idi nanghari ima li bung nngharik. Bara bara kubi kona inuzu, nanin nuna nainin di nanghari ba.
te 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅge 'sthāsyan, kintu sarvve 'smadīyā na santyetasya prakāśa āvaśyaka āsīt|
20 Bara nani anin dini shapewe unuzu kiti le na adi Lau, inani yiru kidegen gye.
yaḥ pavitrastasmād yūyam abhiṣekaṁ prāptavantastena sarvvāṇi jānītha|
21 Nanyertin minu, bara na iyiru kidegen ba, bara iyiru barana kinu di degen gye ba.
yūyaṁ satyamataṁ na jānītha tatkāraṇād ahaṁ yuṣmān prati likhitavān tannahi kintu yūyaṁ tat jānītha satyamatācca kimapyanṛtavākyaṁ notpadyate tatkāraṇādeva|
22 Ghari unan kinue amere ule na anari Yesu ku amere Kristi? Ule unitere unan ni vira nin Kristi, bara na anari Ucif.
yīśurabhiṣiktastrāteti yo nāṅgīkaroti taṁ vinā ko 'paro 'nṛtavādī bhavet? sa eva khrīṣṭāri ryaḥ pitaraṁ putrañca nāṅgīkaroti|
23 Ulena anari Usaun na adinin Ncife ba. Vat ulena ayina nin Usaun adini Ucife tutung.
yaḥ kaścit putraṁ nāṅgīkaroti sa pitaramapi na dhārayati yaśca putramaṅgīkaroti sa pitaramapi dhārayati|
24 Bara anughe, elemong na ina lanza nin cizine soo nanya mine, inani mayitu nanya in Saun ne nin Cife.
ādito yuṣmābhi ryat śrutaṁ tad yuṣmāsu tiṣṭhatu, āditaḥ śrutaṁ vākyaṁ yadi yuṣmāsu tiṣṭhati, tarhi yūyamapi putre pitari ca sthāsyatha|
25 Lo likawaire ana ni nari: ulai unsali ligang. (aiōnios g166)
sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ| (aiōnios g166)
26 Imalu nyertinu minu kitene nale na ima wultunu minu.
ye janā yuṣmān bhrāmayanti tānadhyaham idaṁ likhitavān|
27 Bara anunghe, ushapewe na ina malin seru kiti me suu nanya mine, nin naanin idinin suu umong da dursuzo minu ba. Bara ushapi me ma dursu minu imong vat nin gidegen na kinu ba, nafo na amlin dursuzu minu uworu, suu nanya me.
aparaṁ yūyaṁ tasmād yam abhiṣekaṁ prāptavantaḥ sa yuṣmāsu tiṣṭhati tataḥ ko'pi yad yuṣmān śikṣayet tad anāvaśyakaṁ, sa cābhiṣeko yuṣmān sarvvāṇi śikṣayati satyaśca bhavati na cātathyaḥ, ataḥ sa yuṣmān yadvad aśikṣayat tadvat tatra sthāsyatha|
28 Nin nene nono nayi nin, suu nanya me, bara kubi kona ada, tima yitu nin chin in daki me ba.
ataeva he priyabālakā yūyaṁ tatra tiṣṭhata, tathā sati sa yadā prakāśiṣyate tadā vayaṁ pratibhānvitā bhaviṣyāmaḥ, tasyāgamanasamaye ca tasya sākṣānna trapiṣyāmahe|
29 Andi iyirughe adi lau, iyiru vat ulena adi cin gigime ina marighe kiti mere.
sa dhārmmiko 'stīti yadi yūyaṁ jānītha tarhi yaḥ kaścid dharmmācāraṁ karoti sa tasmāt jāta ityapi jānīta|

< 1 Yuhana 2 >