< 1 Ukorintiyawa 1 >

1 Meng Bulus, uyiculun Kristi Yisa nso unan kadura bara uyinnu Kutellẹ, a Sostanisu gwana bit,
yaavanta. h pavitraa lokaa. h sve. saam asmaaka nca vasatisthaane. svasmaaka. m prabho ryii"so. h khrii. s.tasya naamnaa praarthayante tai. h sahaahuutaanaa. m khrii. s.tena yii"sunaa pavitriik. rtaanaa. m lokaanaa. m ya ii"svariiyadharmmasamaaja. h karinthanagare vidyate
2 udu kiti na nan tortu Kutellẹ na idi in Korintus, alenge na Kristi Yisa nati nani iso lan, iwa yiwa nani iso anit alau, vat nan na lenge na idin yicu lissan Cikilari bite Yisa Kristi in ko kame kiti, Cikilari mine nini unbit.
ta. m pratii"svarasyecchayaahuuto yii"sukhrii. s.tasya prerita. h paula. h sosthininaamaa bhraataa ca patra. m likhati|
3 Na ubolu me nin lissosin lisheu unuzu kitiin Kutellẹ ucif bit a Cikilari Yisa Kristi.
asmaaka. m pitre"svare. na prabhunaa yii"sukhrii. s.tena ca prasaada. h "saanti"sca yu. smabhya. m diiyataa. m|
4 Ndin godu Kutelle ning ko kome kubi bara anughe, nan nyan bolu Kutellẹ na Kristi Yisa nani minu.
ii"svaro yii"sukhrii. s.tena yu. smaan prati prasaada. m prakaa"sitavaan, tasmaadaha. m yu. smannimitta. m sarvvadaa madiiye"svara. m dhanya. m vadaami|
5 Ana tti minu anan se nan nya ko lome libau, nan nya nliru nin yiru vat.
khrii. s.tasambandhiiya. m saak. sya. m yu. smaaka. m madhye yena prakaare. na sapramaa. nam abhavat
6 Ana ti minu ita imon nacara, nafo na ubellee nimon liburu libo litin Kristi, na nuzu kanang nan nya mine.
tena yuuya. m khrii. s.taat sarvvavidhavakt. rtaaj naanaadiini sarvvadhanaani labdhavanta. h|
7 Bara nani na idiira ufilllu nruhuba, naffo na ina yita nin tok ncaa nnuzu kanang in Cikilari bite Yisa Kristi.
tato. asmatprabho ryii"sukhrii. s.tasya punaraagamana. m pratiik. samaa. naanaa. m yu. smaaka. m kasyaapi varasyaabhaavo na bhavati|
8 Ame ni minu akara tutung udi duri imaline, bara inan so sa alapi lirin Cikilari bite Yisa Kristi.
aparam asmaaka. m prabho ryii"sukhrii. s.tasya divase yuuya. m yannirddo. saa bhaveta tadartha. m saeva yaavadanta. m yu. smaan susthiraan kari. syati|
9 Kutellẹ di nin yinnu, ame ulenge na ana yicila minu nan nya lissosin ligo nin saunne, Yisa Kristi Cikilari bite.
ya ii"svara. h svaputrasyaasmatprabho ryii"sukhrii. s.tasyaa. m"sina. h karttu. m yu. smaan aahuutavaan sa vi"svasaniiya. h|
10 Nene ndi munu kucukusu, nuana nilime nan nishono, nan nya lissan Cikilari bite Yisa Kristi, na vat mine na yinin, na i wa se uwucu nati nati nan nya mine ba. Ndi kucukusu imunu ati umalizinu kugir kun lo ligowe nin kibinai kirum a udalili urim.
he bhraatara. h, asmaaka. m prabhuyii"sukhrii. s.tasya naamnaa yu. smaan vinaye. aha. m sarvvai ryu. smaabhirekaruupaa. ni vaakyaani kathyantaa. m yu. smanmadhye bhinnasa"nghaataa na bhavantu manovicaarayoraikyena yu. smaaka. m siddhatva. m bhavatu|
11 Nani anan gan kuluwi na da tyi vet natuf nbeleng nworu uwutuzunu din piun nan nya mine.
he mama bhraataro yu. smanmadhye vivaadaa jaataa iti vaarttaamaha. m kloyyaa. h parijanai rj naapita. h|
12 Nene uliru niighe ule: Ko gha mine din su, “Mengg un Bulus ari,” “Meng un Apolos” “Meng un Kefas,” sa, “Mengg un Kristi.”
mamaabhipretamida. m yu. smaaka. m ka"scit ka"scid vadati paulasya "si. syo. aham aapallo. h "si. syo. aha. m kaiphaa. h "si. syo. aha. m khrii. s.tasya "si. syo. ahamiti ca|
13 Kristẹ nkoso kidowa? iwa kotun Bulus ku kuca bara anughe? Iwa shintin munu nmyen nan nya lissan Bulussa?
khrii. s.tasya ki. m vibheda. h k. rta. h? paula. h ki. m yu. smatk. rte kru"se hata. h? paulasya naamnaa vaa yuuya. m ki. m majjitaa. h?
14 Ndi nin liburi libo kiti Kutellẹ na nna shintin umon mine nmyen ba, se kiribun nin Gayus.
kri. spagaayau vinaa yu. smaaka. m madhye. anya. h ko. api mayaa na majjita iti hetoraham ii"svara. m dhanya. m vadaami|
15 Una so nani bara na umong mine man woru miyari na shintin ghe nmyen nan nya lissa ning ba.
etena mama naamnaa maanavaa mayaa majjitaa iti vaktu. m kenaapi na "sakyate|
16 Ina kuru nshintino anan gan Istifanus ku. Nbanda nani, nan yiru sa nnakuru nshinto among tutung ba.
apara. m stiphaanasya parijanaa mayaa majjitaastadanya. h ka"scid yanmayaa majjitastadaha. m na vedmi|
17 Bara ana Kristi na tuyi nshitu anitari nmyen ba nani nsu uwazi nliru ntucuari na nin nagbulan njinjin nnit ba, bara kuca nkootunu in Kristi wa so imon ihe.
khrii. s.tenaaha. m majjanaartha. m na prerita. h kintu susa. mvaadasya pracaaraarthameva; so. api vaakpa. tutayaa mayaa na pracaaritavya. h, yatastathaa pracaarite khrii. s.tasya kru"se m. rtyu. h phalahiino bhavi. syati|
18 Bara kadura kuca nkotunuee tilalanghari kiti na lenge na i din nan nya nkul. Nani kitii na lenge na Kutellẹ din kacisso mine, likara Kutellẹ ari.
yato heto rye vina"syanti te taa. m kru"sasya vaarttaa. m pralaapamiva manyante ki nca paritraa. na. m labhamaane. svasmaasu saa ii"svariiya"saktisvaruupaa|
19 Bara ina nyertin, “Meng ma malu kiti nin dadiu na yinjini” mma canu uyinnu na nan yiru.
tasmaadittha. m likhitamaaste, j naanavataantu yat j naana. m tanmayaa naa"sayi. syate| vilopayi. syate tadvad buddhi rbaddhimataa. m mayaa||
20 Unit ujinjinghe din weri? Unan ni nyerte din we? Unan piziru in yinnu nko kuje din we? Na Kutellẹ na kpilya njinjin in yeh misoo tilalang ba? (aiōn g165)
j naanii kutra? "saastrii vaa kutra? ihalokasya vicaaratatparo vaa kutra? ihalokasya j naana. m kimii"svare. na mohiik. rta. m nahi? (aiōn g165)
21 Bara na uyih vat nin jinjing nnin na una yinnin Kutellẹ ba, una poah Kutellẹ liburi nan nya tilalan nbellu nliru Kutelle kiti na lenge na iyinna.
ii"svarasya j naanaad ihalokasya maanavaa. h svaj naanene"svarasya tattvabodha. m na praaptavantastasmaad ii"svara. h pracaararuupi. naa pralaapena vi"svaasina. h paritraatu. m rocitavaan|
22 A Yahudawa wa piziru imon al'ajibi a Hilinawa pizira njinjing.
yihuudiiyalokaa lak. sa. naani did. rk. santi bhinnade"siiyalokaastu vidyaa. m m. rgayante,
23 Nani arik din uwazi nkotunu in Kristi, litala ntizuru na Yahudawa a tilalang kiti na Hilinawa.
vaya nca kru"se hata. m khrii. s.ta. m pracaarayaama. h| tasya pracaaro yihuudiiyai rvighna iva bhinnade"siiyai"sca pralaapa iva manyate,
24 Kiti na lenge na Kutellẹ na yicila, a Yahudawa nin na Hilinawa, ti din su uwazi in Kristi nafo Likara nin kujinjin Kutellẹ.
kintu yihuudiiyaanaa. m bhinnade"siiyaanaa nca madhye ye aahuutaaste. su sa khrii. s.ta ii"svariiya"saktirive"svariiyaj naanamiva ca prakaa"sate|
25 Bara tilalang Kutellẹ katin likara njinjing nanit, a usali likara Kutellẹ katina akara nanit.
yata ii"svare ya. h pralaapa aaropyate sa maanavaatirikta. m j naanameva yacca daurbbalyam ii"svara aaropyate tat maanavaatirikta. m balameva|
26 Yenen imusun in yicilue na Kutellẹ na yicila munu mun, nuana nilime nin nishono. Na gbardan mine wa di jinjing ba nan nya yenjun nanit. Na gbardang mine wadi nin gongong mbun nanit ba.
he bhraatara. h, aahuutayu. smadga. no ya. smaabhiraalokyataa. m tanmadhye saa. msaarikaj naanena j naanavanta. h paraakrami. no vaa kuliinaa vaa bahavo na vidyante|
27 Nani Kutellẹ wa fere imon ilalang in yih ani unit ujinjing ncin. Kutellẹ waa fere imon nsali nakara in yih ani imon nakara in yih ncin mun.
yata ii"svaro j naanavatastrapayitu. m muurkhalokaan rocitavaan balaani ca trapayitum ii"svaro durbbalaan rocitavaan|
28 Kutellẹ wa fere imon igugur na ina filing in yih umunu imon ile na tiyira inin nafo imon ile na arik in yira imon icinari.
tathaa varttamaanalokaan sa. msthitibhra. s.taan karttum ii"svaro jagato. apak. r.s. taan heyaan avarttamaanaa. m"scaabhirocitavaan|
29 Ana su nani bara ummong wa se imon for figiri mbun me.
tata ii"svarasya saak. saat kenaapyaatma"slaaghaa na karttavyaa|
30 Bara imon ile na Kutellẹ na su, nene i di nan nyan Kristi Yisa, Ulenge na ana so nari njinjing kiti Kutellẹ katwa kacine bite, nlau bite nin utucu bite.
yuuya nca tasmaat khrii. s.te yii"sau sa. msthiti. m praaptavanta. h sa ii"svaraad yu. smaaka. m j naana. m pu. nya. m pavitratva. m mukti"sca jaataa|
31 Nafo, na i nyerte nabelin, “Na ulenge na ana fo figiri na a fo nan nyan Cikilari.”
ataeva yadvad likhitamaaste tadvat, ya. h ka"scit "slaaghamaana. h syaat "slaaghataa. m prabhunaa sa hi|

< 1 Ukorintiyawa 1 >