< 1 Ukorintiyawa 9 >

1 Na meng in shutu ba? Na Meng gono katawari ba? Na Meng wa yene Yisa Cikilari bite ba? Na anug hère katuwa nacara nighere nan nya Ncikilari ba?
ahaM kim EkaH prEritO nAsmi? kimahaM svatantrO nAsmi? asmAkaM prabhu ryIzuH khrISTaH kiM mayA nAdarzi? yUyamapi kiM prabhunA madIyazramaphalasvarUpA na bhavatha?
2 Andi na Meng gono kadurari kiti namon ba, ai kiti mine ndi, bara anughere ba dursu annit meng gono kadura, nan nya Ncikilari.
anyalOkAnAM kRtE yadyapyahaM prEritO na bhavEyaM tathAca yuSmatkRtE prEritO'smi yataH prabhunA mama prEritatvapadasya mudrAsvarUpA yUyamEvAdhvE|
3 Ulelere ukesu kiti nale nge na udi dumu zuni.
yE lOkA mayi dOSamArOpayanti tAn prati mama pratyuttaramEtat|
4 Na arike nwanya tileoti sono ba?
bhOjanapAnayOH kimasmAkaM kSamatA nAsti?
5 Na wanya yira awani ba anan nyinnu Kutellẹ nafo kagisin nanan kadura, nin nuwana nan nya Ncikilari ame Bitrus.
anyE prEritAH prabhO rbhrAtarau kaiphAzca yat kurvvanti tadvat kAnjcit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na zaknumaH?
6 Sa Barnabas nin mi arikere ba su katuwa casa?
sAMsArikazramasya parityAgAt kiM kEvalamahaM barNabbAzca nivAritau?
7 Ghari di katuwa nafo kusoja, ame leo nin litime? Ghari ba bilisu imon nan nya a wanya aleo ba? Sa Ghari basu libiya ninab sa uwuru asonu madare?
nijadhanavyayEna kaH saMgrAmaM karOti? kO vA drAkSAkSEtraM kRtvA tatphalAni na bhugktE? kO vA pazuvrajaM pAlayan tatpayO na pivati?
8 Ndi belle ule imone bara likara nnit usurne? Na uduka bellin nano ba?
kimahaM kEvalAM mAnuSikAM vAcaM vadAmi? vyavasthAyAM kimEtAdRzaM vacanaM na vidyatE?
9 Nafo na udi ninyerte nduka Musa, “Yenje uwa tursu fina unu kubi na adi katuwa kunen nileo.” Kidege innari cas Kutellẹ min nania?
mUsAvyavasthAgranthE likhitamAstE, tvaM zasyamarddakavRSasyAsyaM na bhaMtsyasIti| IzvarENa balIvarddAnAmEva cintA kiM kriyatE?
10 Na ame din nliru kitene bite ba? Iwa nyertin bara arikere, bara ulle na adi nikawa na asu nin ti kibinai, unan su kinorso na asu nin ti kibinai nworu aba se kubi ngirbe.
kiM vA sarvvathAsmAkaM kRtE tadvacanaM tEnOktaM? asmAkamEva kRtE tallikhitaM| yaH kSEtraM karSati tEna pratyAzAyuktEna karSTavyaM, yazca zasyAni marddayati tEna lAbhapratyAzAyuktEna mardditavyaM|
11 Asa ti bilisa imon Ruhu nanya mine, uba yitu gbardang kagha arike nwase imon lisosin nye kiti mine?
yuSmatkRtE'smAbhiH pAratrikANi bIjAni rOpitAni, atO yuSmAkamaihikaphalAnAM vayam aMzinO bhaviSyAmaH kimEtat mahat karmma?
12 Andi amon di pirizu imon na idi imine kiti mine, na arike dumun nile na ikatin ba? Na nanere ba, na tina se ileli imone ba. Tima teru ayi bara ti wa wantin uliru nlai Kristi.
yuSmAsu yO'dhikArastasya bhAginO yadyanyE bhavEyustarhyasmAbhistatO'dhikaM kiM tasya bhAgibhi rna bhavitavyaM? adhikantu vayaM tEnAdhikArENa na vyavahRtavantaH kintu khrISTIyasusaMvAdasya kO'pi vyAghAtO'smAbhiryanna jAyEta tadarthaM sarvvaM sahAmahE|
13 Na anug yiru ba nworu allenge na idin su katuwa kutyin nlira iba se imonli mine kutyin nlire? Inung alle na idi katuwa kitene nbadagi, adi nli imonli me kikene bagade?
aparaM yE pavitravastUnAM paricaryyAM kurvvanti tE pavitravastutO bhakSyANi labhantE, yE ca vEdyAH paricaryyAM kurvvanti tE vEdisthavastUnAm aMzinO bhavantyEtad yUyaM kiM na vida?
14 Nanere, Kutellẹ wa ni uduka aworo ulle na adin bellu nlai, iba se imonli me kiti nbellu nliru nlai.
tadvad yE susaMvAdaM ghOSayanti taiH susaMvAdEna jIvitavyamiti prabhunAdiSTaM|
15 Vat nin nani, nan nsa se imomon nanya nile imone vatt ile imone bara inan su menku imomon ba, ukatin nku nin nworo anung yene ufo figiri nighe so uhem.
ahamEtESAM sarvvESAM kimapi nAzritavAn mAM prati tadanusArAt AcaritavyamityAzayEnApi patramidaM mayA na likhyatE yataH kEnApi janEna mama yazasO mudhAkaraNAt mama maraNaM varaM|
16 Asa ndin bellu uliru nlai, na nile imon na iba fo figiri ba, bara ikifoi nsu nani, kash nin mi asa na nbelle uliru a nlai ba.
susaMvAdaghESaNAt mama yazO na jAyatE yatastadghOSaNaM mamAvazyakaM yadyahaM susaMvAdaM na ghOSayEyaM tarhi mAM dhik|
17 Bare nwa su illenge imone nani nin kibinai kirum, mba seru ulada andi na nin kibinai kirum ba ndu nin katuwa kanga na iwa nie.
icchukEna tat kurvvatA mayA phalaM lapsyatE kintvanicchukE'pi mayi tatkarmmaNO bhArO'rpitO'sti|
18 Iyaghari ulada nighe? nworu uwa bellu uliru nlai meng ba ni uliru nlai sa useru nimomon, nan baseru ile imon na nyene inaghari nanya nliru kulelle.
EtEna mayA labhyaM phalaM kiM? susaMvAdEna mama yO'dhikAra AstE taM yadabhadrabhAvEna nAcarEyaM tadarthaM susaMvAdaghOSaNasamayE tasya khrISTIyasusaMvAdasya nirvyayIkaraNamEva mama phalaM|
19 Bara nani meng shutu na cara na nit vat, nlawa kucin kiti nanit vat, bara nnan wunno annit vat.
sarvvESAm anAyattO'haM yad bhUrizO lOkAn pratipadyE tadarthaM sarvvESAM dAsatvamaggIkRtavAn|
20 Kiti na yahudawa so nafo kuyahudawa, bara nna wuno ayahudawa, kiti na ilenge na imin nduka, nso nafoo allenge na imin (vat nin nani, na meng min ushara ba) nnan wunun alle na imnin ushara.
yihUdIyAn yat pratipadyE tadarthaM yihUdIyAnAM kRtE yihUdIyaivAbhavaM| yE ca vyavasthAyattAstAn yat pratipadyE tadarthaM vyavasthAnAyattO yO'haM sO'haM vyavasthAyattAnAM kRtE vyavasthAyattaivAbhavaM|
21 Kiti nale na isali nin nshara, meng wan so nafo unan nsalin nshara. (na Meng litinighe na nta unan nsalin nshara ba kiti Kutellẹ ndi nanya nduka Kristi) nnan wunno alle na isali nan nya nshara.
yE cAlabdhavyavasthAstAn yat pratipadyE tadartham Izvarasya sAkSAd alabdhavyavasthO na bhUtvA khrISTEna labdhavyavasthO yO'haM sO'ham alabdhavyavasthAnAM kRtE'labdhavyavastha ivAbhavaM|
22 Kiti nan nsali likara, meng so unan sali likara anan sali likara nso imon vat kiti anit vat bara ko niyagh Meng tucu among.
durbbalAn yat pratipadyE tadarthamahaM durbbalAnAM kRtE durbbalaivAbhavaM| itthaM kEnApi prakArENa katipayA lOkA yanmayA paritrANaM prApnuyustadarthaM yO yAdRza AsIt tasya kRtE 'haM tAdRzaivAbhavaM|
23 Nchin su imon vat bbara ubellen nliru Kutellẹ, bara Meng ma nan se upiru nan nya imari me.
idRza AcAraH susaMvAdArthaM mayA kriyatE yatO'haM tasya phalAnAM sahabhAgI bhavitumicchAmi|
24 Na anung yiru nwo nanyan cum vat anang cume din su ucume, ama waseme minere asa asere uduke? Bara nani sun ucum ilii uduke.
paNyalAbhArthaM yE dhAvanti dhAvatAM tESAM sarvvESAM kEvala EkaH paNyaM labhatE yuSmAbhiH kimEtanna jnjAyatE? atO yUyaM yathA paNyaM lapsyadhvE tathaiva dhAvata|
25 Unan katwa ncum din zulu kidowo me ayita nin minu nnu nanyan vat nzulu kidowo me. Inung dinsu iseru uduk ulenge na udin nanuzu, ama arik din cum tinan seru uduk un salin nanuzu.
mallA api sarvvabhOgE parimitabhOginO bhavanti tE tu mlAnAM srajaM lipsantE kintu vayam amlAnAM lipsAmahE|
26 Bara nani, na meng din cum sa ukpiluzu ba a na ndas libau nfunu ba.
tasmAd ahamapi dhAvAmi kintu lakSyamanuddizya dhAvAmi tannahi| ahaM mallaiva yudhyAmi ca kintu chAyAmAghAtayanniva yudhyAmi tannahi|
27 Ama meng kifu kidowo ning nning ta kinin kucin, bara kimalin wazi ninghe kiti namong, na meng wang iwa nazue mung ba.
itarAn prati susaMvAdaM ghOSayitvAhaM yat svayamagrAhyO na bhavAmi tadarthaM dEham Ahanmi vazIkurvvE ca|

< 1 Ukorintiyawa 9 >