< 1 Ukorintiyawa 8 >

1 Nene ubelle nille imon na ina bọ bara incil, tiyiru nani, “vat bite dinin yiru” uyinnu din dak nin ghatinu liti, usu din ke imon.
devaprasaade sarvve. saam asmaaka. m j naanamaaste tadvaya. m vidma. h| tathaapi j naana. m garvva. m janayati kintu premato ni. s.thaa jaayate|
2 Asa umon din kpilizu ame yiru imoimon, unit une nsa yinnu nafo udu ayinin ba.
ata. h ka"scana yadi manyate mama j naanamaasta iti tarhi tena yaad. r"sa. m j naana. m ce. s.titavya. m taad. r"sa. m kimapi j naanamadyaapi na labdha. m|
3 Adin umon dinin su Kutellẹ, Kutellẹ wang yirughe.
kintu ya ii"svare priiyate sa ii"svare. naapi j naayate|
4 Kitene in li nimonli ile na ina nakpa incil: arike yiru “incil nanya yii ulele na imonari ba” tutung, “na nkon Kutellẹ duku ba kurumari.”
devataabaliprasaadabhak. sa. ne vayamida. m vidmo yat jaganmadhye ko. api devo na vidyate, eka"sce"svaro dvitiiyo naastiiti|
5 Vat nin nani, amon duku alle na idin sunani atellẹ nanya kitene kani sa inyii, nafo na atellẹ nan cinilari dukun gbardang.”
svarge p. rthivyaa. m vaa yadyapi ke. sucid ii"svara iti naamaaropyate taad. r"saa"sca bahava ii"svaraa bahava"sca prabhavo vidyante
6 Vat nani kiti bitẹ tidi nin Kutellẹ kurum Ncif bit unuzu kiti mere vat nimon, kiti mere ti sosin, nin Cikilari Yisa Kristi warum. kiti mere imon duku nin kit mere arik sosin.”
tathaapyasmaakamadvitiiya ii"svara. h sa pitaa yasmaat sarvve. saa. m yadartha ncaasmaaka. m s. r.s. ti rjaataa, asmaaka ncaadvitiiya. h prabhu. h sa yii"su. h khrii. s.to yena sarvvavastuunaa. m yenaasmaakamapi s. r.s. ti. h k. rtaa|
7 Vat nani, na ulẹ uyire koghari dimunba. Amon na di incil, inug leo imonli ilenge na iwa nakpa incil, nibinai mine wa ti nanza usali likara.
adhikantu j naana. m sarvve. saa. m naasti yata. h kecidadyaapi devataa. m sammanya devaprasaadamiva tad bhak. sya. m bhu njate tena durbbalatayaa te. saa. m svaantaani maliimasaani bhavanti|
8 Na bara imonliari ba ti iyiru nari udu kiti Kutellẹ ba. Na ti nana ba tiwa din woru na ti leo ba, sa tiwa so sa ulẹ ukatin nani.
kintu bhak. syadravyaad vayam ii"svare. na graahyaa bhavaamastannahi yato bhu"nktvaa vayamutk. r.s. taa na bhavaamastadvadabhu"nktvaapyapak. r.s. taa na bhavaama. h|
9 Nin nani sun seig, na u shutu mine nwaso umon ule na adinin nagang nanya yinnu sa uyenu ba, imon ndiu.
ato yu. smaaka. m yaa k. samataa saa durbbalaanaam unmaathasvaruupaa yanna bhavet tadartha. m saavadhaanaa bhavata|
10 Bara umon wa yene fi, ule na adinin yiru, udi nli nimonli kutyin incil. Na nibinai minere nin diru nakare ba ni ani agang nli nimon ile na inakpa incile ba?
yato j naanavi"si. s.tastva. m yadi devaalaye upavi. s.ta. h kenaapi d. r"syase tarhi tasya durbbalasya manasi ki. m prasaadabhak. sa. na utsaaho na jani. syate?
11 Bara uyiru kidegen fe kitenen ncil, gwana fe kilime sa kishono anan diru likara na Kristi wa ku bara inug, aba wullu.
tathaa sati yasya k. rte khrii. s.to mamaara tava sa durbbalo bhraataa tava j naanaat ki. m na vina. mk. syati?
12 Yinno asa uta gwanafine kilime sa kishono unanzu nibinai mine nin sali likara ukul, uta Kristi ku kulapi.
ityanena prakaare. na bhraat. r.naa. m viruddham aparaadhyadbhiste. saa. m durbbalaani manaa. msi vyaaghaatayadbhi"sca yu. smaabhi. h khrii. s.tasya vaipariityenaaparaadhyate|
13 Bara nani asa imonli ba ti gwananin kilime sa kishono atiro, na nba kuru nli finawa tutun ba, bara nwa ti gwana nin kilime sa kishono adiu. (aiōn g165)
ato heto. h pi"sitaa"sana. m yadi mama bhraatu rvighnasvaruupa. m bhavet tarhyaha. m yat svabhraatu rvighnajanako na bhaveya. m tadartha. m yaavajjiivana. m pi"sita. m na bhok. sye| (aiōn g165)

< 1 Ukorintiyawa 8 >