< 1 Ukorintiyawa 6 >

1 Assa umon mine di nin nung nin mong, a ba yiru gwane a do mun kuti nshariya nyih? Ado ninghe kitin nan salin nyiru Kutellẹ. Na mbara a do mun kiti nibinai nilau.
yuṣmākamēkasya janasyāparēṇa saha vivādē jātē sa pavitralōkai rvicāramakārayan kim adhārmmikalōkai rvicārayituṁ prōtsahatē?
2 Na ayiru anan nibinai nilau nyiru Kutellẹ ima su uyẹ ushara ba? Andi anung iba sharantu uyii, na iwanya ikelle imon inanzan ba?
jagatō'pi vicāraṇaṁ pavitralōkaiḥ kāriṣyata ētad yūyaṁ kiṁ na jānītha? atō jagad yadi yuṣmābhi rvicārayitavyaṁ tarhi kṣudratamavicārēṣu yūyaṁ kimasamarthāḥ?
3 Na iyiru tibasu nono kadura Kutellẹ ushara ba? Andi nanere iyaghari ba wantinari tisu ushara nimon natibit ba?
dūtā apyasmābhi rvicārayiṣyanta iti kiṁ na jānītha? ata aihikaviṣayāḥ kim asmābhi rna vicārayitavyā bhavēyuḥ?
4 Andi ibassu ushariya nimon ushafa kolomeliri, bara iyanghari iba yiru ille imone idomun kiti nale na idimun liyisin licine nanya nono Kutellẹ ba?
aihikaviṣayasya vicārē yuṣmābhiḥ karttavyē yē lōkāḥ samitau kṣudratamāsta ēva niyujyantāṁ|
5 Imon ncighari kiti mine. Na umon unang nyiru duku nan nya mine ulle na awanya a kelle nnung me kitik mine linana nanilime nan nishono ba?
ahaṁ yuṣmān trapayitumicchan vadāmi yr̥ṣmanmadhyē kimēkō'pi manuṣyastādr̥g buddhimānnahi yō bhrātr̥vivādavicāraṇē samarthaḥ syāt?
6 Nafo na ulire di, ulle na ayinna nin Kutellẹ asa ado nin gwana unan yinni nin Kutellẹ kutii nshariya, i do mun kiti nnan nshara ulenghe na ayiru Kutellẹ ba!
kiñcaikō bhrātā bhrātrānyēna kimaviśvāsināṁ vicārakāṇāṁ sākṣād vivadatē? yaṣmanmadhyē vivādā vidyanta ētadapi yuṣmākaṁ dōṣaḥ|
7 Kidene andi nnung di nan nya mine anun anan nbi imal diu. Iyaghari ba wantin minu useru kulape, iyari bati na iba yinnu fi ba? Vat nin nani fe nari usunu icuce muna ba?
yūyaṁ kutō'nyāyasahanaṁ kṣatisahanaṁ vā śrēyō na manyadhvē?
8 Anung nati alapi icuce among nuwana mine, nilime nan nishono!
kintu yūyamapi bhrātr̥nēva pratyanyāyaṁ kṣatiñca kurutha kimētat?
9 Na anun yiru ba anan nsu lidu linanzang iba diru ugadu kilari tigoh Kutellẹ ba? Yenje iwa yinin nin kinu. Anan nnozu nin na nawani buu, anan nchil, anan nzina, ukaruwa gankilime nin nani lime anan nozu nan nanilime,
īśvarasya rājyē'nyāyakāriṇāṁ lōkānāmadhikārō nāstyētad yūyaṁ kiṁ na jānītha? mā vañcyadhvaṁ, yē vyabhicāriṇō dēvārccinaḥ pāradārikāḥ strīvadācāriṇaḥ puṁmaithunakāriṇastaskarā
10 alikiri, anan nsu nimon nyi, anan nsontoro, unan minu nimon nanit- na umon mine ba se ugadu tigoh Kutellẹ ba.
lōbhinō madyapā nindakā upadrāviṇō vā ta īśvarasya rājyabhāginō na bhaviṣyanti|
11 Among mine nadi nanere. Ina ni kussu munu, inani na lente lau, inani natimunu iso dert nan Kutellẹ nanyan Lisa Nchikilari Yesu Kristi nin nfip milau Kutellẹ bite.
yūyañcaivaṁvidhā lōkā āsta kintu prabhō ryīśō rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkr̥tāśca|
12 “Ko iyene imon icineari kitinigh,” bara na ni ko iyaghari imon icine ba. “Ko iyeme imone icineari kitinigh,” na mbaso kucin nimon imon nyẹ ba.
madarthaṁ sarvvaṁ dravyam apratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ|madarthaṁ sarvvamapratiṣiddhaṁ tathāpyahaṁ kasyāpi dravyasya vaśīkr̥tō na bhaviṣyāmi|
13 “Imonli libburiari, libburi tutun bara imonliari,” amma Kutellẹ ba narri inin vat. Na kidowo ina ke kin bara usuzun uzinari ba, ina ke kidowo bara Chikilari, ame ba pizuru kidowo imonle Chikilari.
udarāya bhakṣyāṇi bhakṣyēbhyaścōdaraṁ, kintu bhakṣyōdarē īśvarēṇa nāśayiṣyētē; aparaṁ dēhō na vyabhicārāya kintu prabhavē prabhuśca dēhāya|
14 Kutellẹ wa fya Chikilare aba kuru a fya arik ku nan nya likari me.
yaścēśvaraḥ prabhumutthāpitavān sa svaśaktyāsmānapyutthāpayiṣyati|
15 Na iyiru anung abiri nidowo nin Kristie? Ba na mba yaunu abiri kidowa Kristi mmunu nin kilakia? na uwa so nani ba!
yuṣmākaṁ yāni śarīrāṇi tāni khrīṣṭasyāṅgānīti kiṁ yūyaṁ na jānītha? ataḥ khrīṣṭasya yānyaṅgāni tāni mayāpahr̥tya vēśyāyā aṅgāni kiṁ kāriṣyantē? tanna bhavatu|
16 Na iyuru ba ulle na amunu kidowo nin nkilaki iso kidowo kirum ninghe ba? Nafo na inyerte na bellin, “Awanbe ba so kidowo kirum.”
yaḥ kaścid vēśyāyām āsajyatē sa tayā sahaikadēhō bhavati kiṁ yūyamētanna jānītha? yatō likhitamāstē, yathā, tau dvau janāvēkāṅgau bhaviṣyataḥ|
17 Nanere ulle na amunu Chikilari iso fisudu wurume ninghe.
mānavā yānyanyāni kaluṣāṇi kurvvatē tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyatē|
18 Choon piit kitin kulapin nzina! “Ko kome kulapi na unit din nsu kudii mamal kidowari,” unan su kulapin nzina adinsu nan nya kidowo mere.
mānavā yānyanyāni kaluṣāṇi kurvvatē tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyatē|
19 Na anung nyiru nidowo mine Kuti Lisosin Nfip milau ulle na assosin nan nya mine ba, ulle na ina seru kiti Kutelle? Na anung anan natiminere ba?
yuṣmākaṁ yāni vapūṁsi tāni yuṣmadantaḥsthitasyēśvarāllabdhasya pavitrasyātmanō mandirāṇi yūyañca svēṣāṁ svāminō nādhvē kimētad yuṣmābhi rna jñāyatē?
20 Bara ina seru munu nin nimon ilau. Bara ikatin ikurfung nani sun liru Kutellẹ nan nya nidowo mine.
yūyaṁ mūlyēna krītā atō vapurmanōbhyām īśvarō yuṣmābhiḥ pūjyatāṁ yata īśvara ēva tayōḥ svāmī|

< 1 Ukorintiyawa 6 >