< 1 Ukorintiyawa 6 >

1 Assa umon mine di nin nung nin mong, a ba yiru gwane a do mun kuti nshariya nyih? Ado ninghe kitin nan salin nyiru Kutellẹ. Na mbara a do mun kiti nibinai nilau.
yuṣmākamekasya janasyāpareṇa saha vivāde jāte sa pavitralokai rvicāramakārayan kim adhārmmikalokai rvicārayituṁ protsahate?
2 Na ayiru anan nibinai nilau nyiru Kutellẹ ima su uyẹ ushara ba? Andi anung iba sharantu uyii, na iwanya ikelle imon inanzan ba?
jagato'pi vicāraṇaṁ pavitralokaiḥ kāriṣyata etad yūyaṁ kiṁ na jānītha? ato jagad yadi yuṣmābhi rvicārayitavyaṁ tarhi kṣudratamavicāreṣu yūyaṁ kimasamarthāḥ?
3 Na iyiru tibasu nono kadura Kutellẹ ushara ba? Andi nanere iyaghari ba wantinari tisu ushara nimon natibit ba?
dūtā apyasmābhi rvicārayiṣyanta iti kiṁ na jānītha? ata aihikaviṣayāḥ kim asmābhi rna vicārayitavyā bhaveyuḥ?
4 Andi ibassu ushariya nimon ushafa kolomeliri, bara iyanghari iba yiru ille imone idomun kiti nale na idimun liyisin licine nanya nono Kutellẹ ba?
aihikaviṣayasya vicāre yuṣmābhiḥ karttavye ye lokāḥ samitau kṣudratamāsta eva niyujyantāṁ|
5 Imon ncighari kiti mine. Na umon unang nyiru duku nan nya mine ulle na awanya a kelle nnung me kitik mine linana nanilime nan nishono ba?
ahaṁ yuṣmān trapayitumicchan vadāmi yṛṣmanmadhye kimeko'pi manuṣyastādṛg buddhimānnahi yo bhrātṛvivādavicāraṇe samarthaḥ syāt?
6 Nafo na ulire di, ulle na ayinna nin Kutellẹ asa ado nin gwana unan yinni nin Kutellẹ kutii nshariya, i do mun kiti nnan nshara ulenghe na ayiru Kutellẹ ba!
kiñcaiko bhrātā bhrātrānyena kimaviśvāsināṁ vicārakāṇāṁ sākṣād vivadate? yaṣmanmadhye vivādā vidyanta etadapi yuṣmākaṁ doṣaḥ|
7 Kidene andi nnung di nan nya mine anun anan nbi imal diu. Iyaghari ba wantin minu useru kulape, iyari bati na iba yinnu fi ba? Vat nin nani fe nari usunu icuce muna ba?
yūyaṁ kuto'nyāyasahanaṁ kṣatisahanaṁ vā śreyo na manyadhve?
8 Anung nati alapi icuce among nuwana mine, nilime nan nishono!
kintu yūyamapi bhrātṛneva pratyanyāyaṁ kṣatiñca kurutha kimetat?
9 Na anun yiru ba anan nsu lidu linanzang iba diru ugadu kilari tigoh Kutellẹ ba? Yenje iwa yinin nin kinu. Anan nnozu nin na nawani buu, anan nchil, anan nzina, ukaruwa gankilime nin nani lime anan nozu nan nanilime,
īśvarasya rājye'nyāyakāriṇāṁ lokānāmadhikāro nāstyetad yūyaṁ kiṁ na jānītha? mā vañcyadhvaṁ, ye vyabhicāriṇo devārccinaḥ pāradārikāḥ strīvadācāriṇaḥ puṁmaithunakāriṇastaskarā
10 alikiri, anan nsu nimon nyi, anan nsontoro, unan minu nimon nanit- na umon mine ba se ugadu tigoh Kutellẹ ba.
lobhino madyapā nindakā upadrāviṇo vā ta īśvarasya rājyabhāgino na bhaviṣyanti|
11 Among mine nadi nanere. Ina ni kussu munu, inani na lente lau, inani natimunu iso dert nan Kutellẹ nanyan Lisa Nchikilari Yesu Kristi nin nfip milau Kutellẹ bite.
yūyañcaivaṁvidhā lokā āsta kintu prabho ryīśo rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkṛtāśca|
12 “Ko iyene imon icineari kitinigh,” bara na ni ko iyaghari imon icine ba. “Ko iyeme imone icineari kitinigh,” na mbaso kucin nimon imon nyẹ ba.
madarthaṁ sarvvaṁ dravyam apratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ|madarthaṁ sarvvamapratiṣiddhaṁ tathāpyahaṁ kasyāpi dravyasya vaśīkṛto na bhaviṣyāmi|
13 “Imonli libburiari, libburi tutun bara imonliari,” amma Kutellẹ ba narri inin vat. Na kidowo ina ke kin bara usuzun uzinari ba, ina ke kidowo bara Chikilari, ame ba pizuru kidowo imonle Chikilari.
udarāya bhakṣyāṇi bhakṣyebhyaścodaraṁ, kintu bhakṣyodare īśvareṇa nāśayiṣyete; aparaṁ deho na vyabhicārāya kintu prabhave prabhuśca dehāya|
14 Kutellẹ wa fya Chikilare aba kuru a fya arik ku nan nya likari me.
yaśceśvaraḥ prabhumutthāpitavān sa svaśaktyāsmānapyutthāpayiṣyati|
15 Na iyiru anung abiri nidowo nin Kristie? Ba na mba yaunu abiri kidowa Kristi mmunu nin kilakia? na uwa so nani ba!
yuṣmākaṁ yāni śarīrāṇi tāni khrīṣṭasyāṅgānīti kiṁ yūyaṁ na jānītha? ataḥ khrīṣṭasya yānyaṅgāni tāni mayāpahṛtya veśyāyā aṅgāni kiṁ kāriṣyante? tanna bhavatu|
16 Na iyuru ba ulle na amunu kidowo nin nkilaki iso kidowo kirum ninghe ba? Nafo na inyerte na bellin, “Awanbe ba so kidowo kirum.”
yaḥ kaścid veśyāyām āsajyate sa tayā sahaikadeho bhavati kiṁ yūyametanna jānītha? yato likhitamāste, yathā, tau dvau janāvekāṅgau bhaviṣyataḥ|
17 Nanere ulle na amunu Chikilari iso fisudu wurume ninghe.
mānavā yānyanyāni kaluṣāṇi kurvvate tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyate|
18 Choon piit kitin kulapin nzina! “Ko kome kulapi na unit din nsu kudii mamal kidowari,” unan su kulapin nzina adinsu nan nya kidowo mere.
mānavā yānyanyāni kaluṣāṇi kurvvate tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyate|
19 Na anung nyiru nidowo mine Kuti Lisosin Nfip milau ulle na assosin nan nya mine ba, ulle na ina seru kiti Kutelle? Na anung anan natiminere ba?
yuṣmākaṁ yāni vapūṁsi tāni yuṣmadantaḥsthitasyeśvarāllabdhasya pavitrasyātmano mandirāṇi yūyañca sveṣāṁ svāmino nādhve kimetad yuṣmābhi rna jñāyate?
20 Bara ina seru munu nin nimon ilau. Bara ikatin ikurfung nani sun liru Kutellẹ nan nya nidowo mine.
yūyaṁ mūlyena krītā ato vapurmanobhyām īśvaro yuṣmābhiḥ pūjyatāṁ yata īśvara eva tayoḥ svāmī|

< 1 Ukorintiyawa 6 >