< 1 Ukorintiyawa 5 >

1 Tina nlanza ubellen uworu nenge kulapin zina di nan nya mine, imusu kulapi kọ na iyinna mun nan nya na lumai wang ba. Nafo na ubelle di umon nan nya mine adin nnozu nin nwani ncife.
aparaM yuSmAkaM madhyE vyabhicArO vidyatE sa ca vyabhicArastAdRzO yad dEvapUjakAnAM madhyE'pi tattulyO na vidyatE phalatO yuSmAkamEkO janO vimAtRgamanaM kRruta iti vArttA sarvvatra vyAptA|
2 Anun din nfo figiri! Na iwana di tiyoma ba? Ulle na assu ille imon gbas iba kallughe nanya mine.
tathAca yUyaM darpadhmAtA AdhbE, tat karmma yEna kRtaM sa yathA yuSmanmadhyAd dUrIkriyatE tathA zOkO yuSmAbhi rna kriyatE kim Etat?
3 Bara nani, nsali ku nan nya kidowo, vat nani nduku nan nya nfip milau, inna malu usu nan su nille imone ushariya nafo uwandi kite.
avidyamAnE madIyazarIrE mamAtmA yuSmanmadhyE vidyatE atO'haM vidyamAna iva tatkarmmakAriNO vicAraM nizcitavAn,
4 Assa izurro ligowe nan nya lisan Chikilari bite Yesu, nfip nighe duku nin likara Chikilari bite Yisa-nna mallu usu unit une ushariya.
asmatprabhO ryIzukhrISTasya nAmnA yuSmAkaM madIyAtmanazca milanE jAtE 'smatprabhO ryIzukhrISTasya zaktEH sAhAyyEna
5 Nnakpaghe nachara nshitan a mollu kidowo finawa, bara fisudu me nanse utuchu liri ndak in Chikilari.
sa naraH zarIranAzArthamasmAbhiH zayatAnO hastE samarpayitavyastatO'smAkaM prabhO ryIzO rdivasE tasyAtmA rakSAM gantuM zakSyati|
6 Ufo figiri mine caun ba. Na anun yiru nwo uyist chingilin asa utah likalang ta fukuku ba?
yuSmAkaM darpO na bhadrAya yUyaM kimEtanna jAnItha, yathA, vikAraH kRtsnazaktUnAM svalpakiNvEna jAyatE|
7 Wesen atimine kitin nyist ukuse inan nso likalang lipese nene na idi nafo likalan nborodi ubishe. Bara Kristi, kukam ntuchu bite, na iwa gutun mmii me.
yUyaM yat navInazaktusvarUpA bhavEta tadarthaM purAtanaM kiNvam avamArjjata yatO yuSmAbhiH kiNvazUnyai rbhavitavyaM| aparam asmAkaM nistArOtsavIyamESazAvakO yaH khrISTaH sO'smadarthaM balIkRtO 'bhavat|
8 Bara nani na tisu ubuki nayi abo, na nin nyist ukuse ba, uyist na udin dasu nin likara linanzang nin magunta, amma nin mborodi nsalin nmucu ucine nin kidegen.
ataH purAtanakiNvEnArthatO duSTatAjighAMsArUpENa kiNvEna tannahi kintu sAralyasatyatvarUpayA kiNvazUnyatayAsmAbhirutsavaH karttavyaH|
9 Nna nyertu munu nan nya kuffa niyerte nighe yenje iwa munu ati nin na nan kulapin nzina.
vyAbhicAriNAM saMsargO yuSmAbhi rvihAtavya iti mayA patrE likhitaM|
10 Uwan ma bellin minu nworu na nlon libau duku na linmunu minu nan nanan nzina nanan nsu nimon nyi, nin nanan bolusu nimon, ukudayi, sa akiri, alle nanit, sa anan nchil, ucaun inuzu nan nya nyi.
kintvaihikalOkAnAM madhyE yE vyabhicAriNO lObhina upadrAviNO dEvapUjakA vA tESAM saMsargaH sarvvathA vihAtavya iti nahi, vihAtavyE sati yuSmAbhi rjagatO nirgantavyamEva|
11 Nene ndin nyertu munu yenje umon wan munu liiti nin gwana kilime sa kishono na adi nan nyan Kristi nin nanit alle na idin su uzina, sa anan nsu nimon nyi, sa anan nchil, sa anan tizogo, sa anan nson ntoro, sa ukiri. Yenje iwa lii imonli ninghe.
kintu bhrAtRtvEna vikhyAtaH kazcijjanO yadi vyabhicArI lObhI dEvapUjakO nindakO madyapa upadrAvI vA bhavEt tarhi tAdRzEna mAnavEna saha bhOjanapAnE'pi yuSmAbhi rna karttavyE ityadhunA mayA likhitaM|
12 (Iyaghari myen ninku nin su nale na isali nan nya kutii Kutellẹ ushara?) Na, anughere din woru isu ale na idi nanya kutii Kutellẹ Ushara we ba?
samAjabahiHsthitAnAM lOkAnAM vicArakaraNE mama kO'dhikAraH? kintu tadantargatAnAM vicAraNaM yuSmAbhiH kiM na karttavyaM bhavEt?
13 Bara nani Kutellẹ dinsu alle na idin ndas ushara “Nuntunon fisudu finanzan fone nanya mine.”
bahiHsthAnAM tu vicAra IzvarENa kAriSyatE| atO yuSmAbhiH sa pAtakI svamadhyAd bahiSkriyatAM|

< 1 Ukorintiyawa 5 >