< 1 Ukorintiyawa 3 >

1 Meng wang linuana, na nna yinin nsu minu uliru nafo anan ruhu ba, nan nya nani nafo anit na nidowo, nafo nono nibebene nan nyan Kristi.
he bhrātaraḥ, ahamātmikairiva yuṣmābhiḥ samaṁ sambhāṣituṁ nāśaknavaṁ kintu śārīrikācāribhiḥ khrīṣṭadharmme śiśutulyaiśca janairiva yuṣmābhiḥ saha samabhāṣe|
2 Ina niza minu mmadrari na inawa ba, bara na iwa di isa duru uli ni nawa ba. Nene wang na isa duru ule ba.
yuṣmān kaṭhinabhakṣyaṁ na bhojayan dugdham apāyayaṁ yato yūyaṁ bhakṣyaṁ grahītuṁ tadā nāśaknuta idānīmapi na śaknutha, yato hetoradhunāpi śārīrikācāriṇa ādhve|
3 Nene idu nan nya nidowo. Bara kikanga na liyarin nin fyeu nayi diku nan nya mine, na i sosin nan nya nidowo ba, tutung na idin cine nafo usu na nit ba?
yuṣmanmadhye mātsaryyavivādabhedā bhavanti tataḥ kiṁ śārīrikācāriṇo nādhve mānuṣikamārgeṇa ca na caratha?
4 Bara asa umong nworo, “Ndin dortu Bulus ku,” umon tutung woro, “Meng din dortu Apolos ku,” na issosin nafo anit asurne ba?
paulasyāhamityāpallorahamiti vā yadvākyaṁ yuṣmākaṁ kaiścit kaiścit kathyate tasmād yūyaṁ śārīrikācāriṇa na bhavatha?
5 Ame Apolos ghari? A ghari Bulus? Acinari bara inughere ina yinnin, kitin ko uyeme unit Kutellẹ nani imon su.
paulaḥ kaḥ? āpallo rvā kaḥ? tau paricārakamātrau tayorekaikasmai ca prabhu ryādṛk phalamadadāt tadvat tayordvārā yūyaṁ viśvāsino jātāḥ|
6 Meng wa bilisu, Apolos tizza nmyen ku, nan nya nani Kutelleari nati inin tikunan.
ahaṁ ropitavān āpallośca niṣiktavān īśvaraścāvarddhayat|
7 Nanere, unan tibila nin nnan tizzu nmyen na imonmonari ba. Nan nya nani unan tibila nin nan tizzin.
ato ropayitṛsektārāvasārau varddhayiteśvara eva sāraḥ|
8 Nene ame unan tibila nin nan tizzin nmyen unit urumere, nani ko gha mine ma seru uduk me dedei nin gegeme katwa me.
ropayitṛsektārau ca samau tayorekaikaśca svaśramayogyaṁ svavetanaṁ lapsyate|
9 Bara arik adon katwa Kutellẹari. Ulambu Kutellẹari, Makeke Kutellẹari.
āvāmīśvareṇa saha karmmakāriṇau, īśvarasya yat kṣetram īśvarasya yā nirmmitiḥ sā yūyameva|
10 Nafo na ubdu Kutellẹ na iwa nei nafo Cikilari makeke, Meng wa tuno kutyie umong da tunna nkewe, Nan nya nani na ko uyeme unit su seng yanda na ama li ubun nin kewe.
īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gṛhakāriṇeva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyena nicīyate| kintu yena yannicīyate tat tena vivicyatāṁ|
11 Bara na ina malu u tunu amere Yisa Kristi.
yato yīśukhrīṣṭarūpaṁ yad bhittimūlaṁ sthāpitaṁ tadanyat kimapi bhittimūlaṁ sthāpayituṁ kenāpi na śakyate|
12 Nene asa umong nke kitene litinoe nin nizinariya, anzurfa, atala acine, akataku, tikpi, sa alut,
etadbhittimūlasyopari yadi kecit svarṇarūpyamaṇikāṣṭhatṛṇanalān nicinvanti,
13 ima punu katwa me, bara liyirin ma punu kunin kanang. Bara ima punu nan nya nla. Ulari ma dumunu unutun ngegeme nimon ile na ko uyeme unit nasu.
tarhyekaikasya karmma prakāśiṣyate yataḥ sa divasastat prakāśayiṣyati| yato hatostana divasena vahnimayenodetavyaṁ tata ekaikasya karmma kīdṛśametasya parīkṣā bahninā bhaviṣyati|
14 Vat nimon ile na unit na ke asa i naza ama seru uduk me.
yasya nicayanarūpaṁ karmma sthāsnu bhaviṣyati sa vetanaṁ lapsyate|
15 Nani asa katwa mmong nduno, ama niu nin diruu, ame litime ma se utucu, nafo ulenge na ase usurtu in nan nya nla.
yasya ca karmma dhakṣyate tasya kṣati rbhaviṣyati kintu vahne rnirgatajana iva sa svayaṁ paritrāṇaṁ prāpsyati|
16 Na iyiru anung kutyi nlira Kutellẹarri na Uruhu me sossin nan nya mine ba?
yūyam īśvarasya mandiraṁ yuṣmanmadhye ceśvarasyātmā nivasatīti kiṁ na jānītha?
17 Asa umong nnanzu kutyi nlira Kutellẹ, Kutellẹ ma nanzu unit une. Bara kutyi nlira Kutellẹ di lau, nanere anung wang.
īśvarasya mandiraṁ yena vināśyate so'pīśvareṇa vināśayiṣyate yata īśvarasya mandiraṁ pavitrameva yūyaṁ tu tanmandiram ādhve|
18 Na umong wa risuzu litime ba. Andi umong din yenju adi jingjing nan nya nko kujie, na aso “ulalang” anan so jinjing. (aiōn g165)
kopi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cedihalokasya jñānena jñānavānahamiti budhyate tarhi sa yat jñānī bhavet tadarthaṁ mūḍho bhavatu| (aiōn g165)
19 Bara njinjing in yih ulele tilalanghari kiti Kutellẹ. Bara ina nyertini adin kifizu ajinjinghe nan nya tiwankari mine.
yasmādihalokasya jñānam īśvarasya sākṣāt mūḍhatvameva| etasmin likhitamapyāste, tīkṣṇā yā jñānināṁ buddhistayā tān dharatīśvaraḥ|
20 Tutung Cikilarie yiru ukpilizu nnit ujinjinghe udi hem.
punaśca| jñānināṁ kalpanā vetti parameśo nirarthakāḥ|
21 Nani na umong nwa fo figiri nin nit ba! Bara imon vat nfyari.
ataeva ko'pi manujairātmānaṁ na ślāghatāṁ yataḥ sarvvāṇi yuṣmākameva,
22 Sa Bulus, Apolos, Kefas, sa uyih. Sa ulai, sa ukul, sa imon ilenge na idi nene, sa Ilenge na idin cinu vat nminare.
paula vā āpallo rvā kaiphā vā jagad vā jīvanaṁ vā maraṇaṁ vā varttamānaṁ vā bhaviṣyadvā sarvvāṇyeva yuṣmākaṁ,
23 Anung tutung anit nKristiari, a Kristi tutung unit Kutellẹari.
yūyañca khrīṣṭasya, khrīṣṭaśceśvarasya|

< 1 Ukorintiyawa 3 >