< 1 Ukorintiyawa 2 >

1 Meng wang, nuanna nilime nan nishon kubi na nwa dak kitimine, na nwa dak nin umon inyiru un litining isa njinjing ninghari ba nwa su munu uliru nimon Kutellẹ ilenge na i nyeshin ba.
he bhrātaro yuṣmatsamīpe mamāgamanakāle'haṁ vaktṛtāyā vidyāyā vā naipuṇyeneśvarasya sākṣyaṁ pracāritavān tannahi;
2 Nna yyiru na kibinai ning na mma yinnu imonmong kube na nwa di nan nya mine ba, se dei Yisa Kristi cas, na amere i na kotum kuca.
yato yīśukhrīṣṭaṁ tasya kruśe hatatvañca vinā nānyat kimapi yuṣmanmadhye jñāpayituṁ vihitaṁ buddhavān|
3 Tutung nwa di nanghinu nan nya lidarni, nin fiu a nan nya nkitizu.
aparañcātīva daurbbalyabhītikampayukto yuṣmābhiḥ sārddhamāsaṁ|
4 Uliru nighe nin wazi nighe na nwa su nin nagbulang nrissu kujinjing ba, nani nin dursuzu nimon in yenju nin Ruhu a likara,
aparaṁ yuṣmākaṁ viśvāso yat mānuṣikajñānasya phalaṁ na bhavet kintvīśvarīyaśakteḥ phalaṁ bhavet,
5 bara uyinnu sa nyenu fe wa so nan nya kujinjin nanit, nani nsn nys liksrs Kutellẹ.
tadarthaṁ mama vaktṛtā madīyapracāraśca mānuṣikajñānasya madhuravākyasambalitau nāstāṁ kintvātmanaḥ śakteśca pramāṇayuktāvāstāṁ|
6 Nene asa ti lira nin kujinjin nan nya na wasara, na njinjing nle uyeh ba, sa njinjing nago nko kuje ba, alenge na kubi mine din katuzu. (aiōn g165)
vayaṁ jñānaṁ bhāṣāmahe tacca siddhalokai rjñānamiva manyate, tadihalokasya jñānaṁ nahi, ihalokasya naśvarāṇām adhipatīnāṁ vā jñānaṁ nahi; (aiōn g165)
7 Nan nya nani ti di bellu njinjing Kutellẹ nan nya kidegen linyeshin njinjing mo na mi wa nyeshin uworsu, mongo na Kutellẹ wa da ceo uworsu ana kuji bite nsa da ba bar ngongong bite. (aiōn g165)
kintu kālāvasthāyāḥ pūrvvasmād yat jñānam asmākaṁ vibhavārtham īśvareṇa niścitya pracchannaṁ tannigūḍham īśvarīyajñānaṁ prabhāṣāmahe| (aiōn g165)
8 Na umong nago nko kuje yiru ninn mo njinjing ghe ba, bara andi ina yinin minin nkoni kube, na i wana kotun Cikilarii ugongong ba. (aiōn g165)
ihalokasyādhipatīnāṁ kenāpi tat jñānaṁ na labdhaṁ, labdhe sati te prabhāvaviśiṣṭaṁ prabhuṁ kruśe nāhaniṣyan| (aiōn g165)
9 Nafo na ina nyertin, “Imon ilenge na iyizi nsa yene ba, na kutuf nsa lanza ba, na nkan kibinai nsa kipiliza ba, imon ilenge na Kutellẹ na ke bara alenge na idi nin su me.”
tadvallikhitamāste, netreṇa kkāpi no dṛṣṭaṁ karṇenāpi ca na śrutaṁ| manomadhye tu kasyāpi na praviṣṭaṁ kadāpi yat|īśvare prīyamāṇānāṁ kṛte tat tena sañcitaṁ|
10 Ilenge imonere Kutellẹ na puun nari inin nan nyan Ruhu, bara Uruhu din piziru imon vat, umunu imon iconcom Kutellẹ wang.
aparamīśvaraḥ svātmanā tadasmākaṁ sākṣāt prākāśayat; yata ātmā sarvvamevānusandhatte tena ceśvarasya marmmatattvamapi budhyate|
11 Ghari yiru ukpilizu kibinai nmong se dei uruhun nlenge na adi nan nya me? Nanere wang, na umon yiru imon iconcom Kutellẹ ba se dei Uruhu Kutellẹ.
manujasyāntaḥsthamātmānaṁ vinā kena manujena tasya manujasya tattvaṁ budhyate? tadvadīśvarasyātmānaṁ vinā kenāpīśvarasya tattvaṁ na budhyate|
12 Nani na arike na seru Uruhu in yih ba, fina na seru Uruhu ule na una nuzu kiti Kutelle, arike nan se ti yinno imon ile na ina ni nari unuzu kiti Kutellẹ sheu.
vayañcehalokasyātmānaṁ labdhavantastannahi kintvīśvarasyaivātmānaṁ labdhavantaḥ, tato hetorīśvareṇa svaprasādād asmabhyaṁ yad yad dattaṁ tatsarvvam asmābhi rjñātuṁ śakyate|
13 Ti din su uliru kitene nimon nin nagbbwang alenge na njinjing nnit wasa a dursuzu nari. Uruhue din kpilizu agbulang nruhu nin jinjing nruhu.
taccāsmābhi rmānuṣikajñānasya vākyāni śikṣitvā kathyata iti nahi kintvātmato vākyāni śikṣitvātmikai rvākyairātmikaṁ bhāvaṁ prakāśayadbhiḥ kathyate|
14 Na unan salin nruhu wasa a sere imon ile na idi Nruhu Kutellẹ ba, bara ileli imone nlalanghari kitime. Na awa sa a yinno inin ba bara ina dumun inin nin Ruhu.
prāṇī manuṣya īśvarīyātmanaḥ śikṣāṁ na gṛhlāti yata ātmikavicāreṇa sā vicāryyeti hetoḥ sa tāṁ pralāpamiva manyate boddhuñca na śaknoti|
15 Ulenge na adi nin ruhu wasa a wuco imon vat, ana imong wasa a wuco imon me ba.
ātmiko mānavaḥ sarvvāṇi vicārayati kintu svayaṁ kenāpi na vicāryyate|
16 “Nani ghari wasa ayinno kibinai nCikilare, na ama dursuzu ghe?” Vat nani ti din kibinai nKristi.
yata īśvarasya mano jñātvā tamupadeṣṭuṁ kaḥ śaknoti? kintu khrīṣṭasya mano'smābhi rlabdhaṁ|

< 1 Ukorintiyawa 2 >