< 1 Ukorintiyawa 16 >

1 Nene nbelen mapitiru pitiru nanit alau, nafo na nna bellin anan dortu Kutellẹ nati nlira in Galantiya, nanere anung wang sun.
pavitralokānāṁ kṛte yo'rthasaṁgrahastamadhi gālātīyadeśasya samājā mayā yad ādiṣṭāstad yuṣmābhirapi kriyatāṁ|
2 Liri lin cizinu nayiri kuzor, na kogha mine rafa imoimon likot ligan kayiri me. Asa nda na mapitiru pitire ma yituku ba.
mamāgamanakāle yad arthasaṁgraho na bhavet tannimittaṁ yuṣmākamekaikena svasampadānusārāt sañcayaṁ kṛtvā saptāhasya prathamadivase svasamīpe kiñcit nikṣipyatāṁ|
3 Asa nda duru, alenge na anung yinna mung, mba tu nani nin niyerti idi ni mapitiru pitiru mine in Urshalima.
tato mamāgamanasamaye yūyaṁ yāneva viśvāsyā iti vediṣyatha tebhyo'haṁ patrāṇi dattvā yuṣmākaṁ taddānasya yirūśālamaṁ nayanārthaṁ tān preṣayiṣyāmi|
4 Andi uma caunu meng wang do, ima du nan mi.
kintu yadi tatra mamāpi gamanam ucitaṁ bhavet tarhi te mayā saha yāsyanti|
5 Mba dak kitime, asa nda kata in Makidoniya-bara nma katun Makidoniya.
sāmprataṁ mākidaniyādeśamahaṁ paryyaṭāmi taṁ paryyaṭya yuṣmatsamīpam āgamiṣyāmi|
6 Nmoti nanghinuere mbaso udu kubin pitiru kiti, bara inan buni ncinnighe, vat kiti kanga na nma du.
anantaraṁ kiṁ jānāmi yuṣmatsannidhim avasthāsye śītakālamapi yāpayiṣyāmi ca paścāt mama yat sthānaṁ gantavyaṁ tatraiva yuṣmābhirahaṁ prerayitavyaḥ|
7 Bara na ndi nin su in yene munu nene nan nya kubiri bat ba, ndi cissu kibinayi ntinayiri gbardang nan ghinu, andi Cikilare in yinna.
yato'haṁ yātrākāle kṣaṇamātraṁ yuṣmān draṣṭuṁ necchāmi kintu prabhu ryadyanujānīyāt tarhi kiñcid dīrghakālaṁ yuṣmatsamīpe pravastum icchāmi|
8 Vat nani meng ba so in Afisos nduru kubin pentecost,
tathāpi nistārotsavāt paraṁ pañcāśattamadinaṁ yāvad iphiṣapuryyāṁ sthāsyāmi|
9 Vat nin woru katwa puni pash, a anan shina yita ku gbardang.
yasmād atra kāryyasādhanārthaṁ mamāntike bṛhad dvāraṁ muktaṁ bahavo vipakṣā api vidyante|
10 Nene asa Timitawus nda, na aso nan ghinu sa fiu, bara adin su katwa in Cikilari nafo menghe.
timathi ryadi yuṣmākaṁ samīpam āgacchet tarhi yena nirbhayaṁ yuṣmanmadhye vartteta tatra yuṣmābhi rmano nidhīyatāṁ yasmād ahaṁ yādṛk so'pi tādṛk prabhoḥ karmmaṇe yatate|
11 Na umong wa yasighe ba. Buno ghe nya shewu anan da kiti ning, bara ndin cissu iyizi in yene ghe ada ligowe nan nya linuana.
ko'pi taṁ pratyanādaraṁ na karotu kintu sa mamāntikaṁ yad āgantuṁ śaknuyāt tadarthaṁ yuṣmābhiḥ sakuśalaṁ preṣyatāṁ| bhrātṛbhiḥ sārddhamahaṁ taṁ pratīkṣe|
12 Nengene ubelen Apolos gwana bit: Nna ghe likara kibinayi a dak kitimine nin linuana, na a yinna udake nene ba; ama dak asa ase kubi.
āpalluṁ bhrātaramadhyahaṁ nivedayāmi bhrātṛbhiḥ sākaṁ so'pi yad yuṣmākaṁ samīpaṁ vrajet tadarthaṁ mayā sa punaḥ punaryācitaḥ kintvidānīṁ gamanaṁ sarvvathā tasmai nārocata, itaḥparaṁ susamayaṁ prāpya sa gamiṣyati|
13 Sun lissosi nca, yisinan nin nakara nan nya yinu sa uyenu mine, sun nafo nanilime, yitan nin nakara.
yūyaṁ jāgṛta viśvāse susthirā bhavata pauruṣaṁ prakāśayata balavanto bhavata|
14 Vat nimon ile na ima su sun nan nya kauna.
yuṣmābhiḥ sarvvāṇi karmmāṇi premnā niṣpādyantāṁ|
15 Iyiru anan kilarin Istifanas, inughere anan cizinun seru nlirun tucu Akaya, inughe na ni atimine kiti katwa nanit alau. Nene ndi minu kucukusu, nuana nilime nan nishono,
he bhrātaraḥ, ahaṁ yuṣmān idam abhiyāce stiphānasya parijanā ākhāyādeśasya prathamajātaphalasvarūpāḥ, pavitralokānāṁ paricaryyāyai ca ta ātmano nyavedayan iti yuṣmābhi rjñāyate|
16 nakpan atimine kiti inmusu nanit ane, nin vat lenge na adin bunu nan nya katwa a anontizo ligowe nan ghirik.
ato yūyamapi tādṛśalokānām asmatsahāyānāṁ śramakāriṇāñca sarvveṣāṁ vaśyā bhavata|
17 Ndi su liburi libo nin dakin Istifanas, Furtunatus, a Akaikus; inun kulo kika na anun duku ba.
stiphānaḥ pharttūnāta ākhāyikaśca yad atrāgaman tenāham ānandāmi yato yuṣmābhiryat nyūnitaṁ tat taiḥ sampūritaṁ|
18 Bara ina da ghantini uruhu nighe nin na lele. Bara nani cau iyinni nin nimus nanit nafo alengene.
tai ryuṣmākaṁ mama ca manāṁsyāpyāyitāni| tasmāt tādṛśā lokā yuṣmābhiḥ sammantavyāḥ|
19 Anan dortu Kutellẹ in Asiya din lissu minu. Akila nin Briskila din lissu nan nya NCikilari, nin nanan dortu Kutellẹ nan nya ngamine.
yuṣmabhyam āśiyādeśasthasamājānāṁ namaskṛtim ākkilapriskillayostanmaṇḍapasthasamiteśca bahunamaskṛtiṁ prajānīta|
20 Vat nuana nilime nan nishono din lissu minu. Lisson atimine nin ni lip icine.
sarvve bhrātaro yuṣmān namaskurvvante| yūyaṁ pavitracumbanena mitho namata|
21 Meng, Bulus, nsu ile iyerte nin nilip ncara ning.
paulo'haṁ svakaralikhitaṁ namaskṛtiṁ yuṣmān vedaye|
22 Andi ko uyeme unit na adi nsu usun Cikalari ba, na utin nu kifo ghe. Na Cikilari bite dak!
yadi kaścid yīśukhrīṣṭe na prīyate tarhi sa śāpagrasto bhavet prabhurāyāti|
23 Na ubolu Ncikilari Yisa so nan ghinu.
asmākaṁ prabho ryīśukhrīṣṭasyānugraho yuṣmān prati bhūyāt|
24 Usu ning so nan ghinu vat nan nya Kristi Yisa. Uso nani.
khrīṣṭaṁ yīśum āśritān yuṣmān prati mama prema tiṣṭhatu| iti||

< 1 Ukorintiyawa 16 >