< 1 Ukorintiyawa 12 >

1 Kitene nfilizunu nfip milau, nuana nilime nin nishono, na ndi nin su iso nin kulon ghe ba.
he bhrātaraḥ, yūyaṁ yad ātmikān dāyān anavagatāstiṣṭhatha tadahaṁ nābhilaṣāmi|
2 Iyiru nenge kubi ko na iwa di anan sali fiu Kutellẹ, iwa wunu minu udu kiti ticil mituri na iwa dofin nij ghinu.
pūrvvaṁ bhinnajātīyā yūyaṁ yadvad vinītāstadvad avākpratimānām anugāmina ādhbam iti jānītha|
3 Bara nani ndi nin su iyinin na umon masu uliru nin Fip Kutellẹ a woro “Yisa unan la'anari,” anani na umon wasa a woro “Yisa Cikilari,” se nin Nfip milau.
iti hetorahaṁ yuṣmabhyaṁ nivedayāmi, īśvarasyātmanā bhāṣamāṇaḥ ko'pi yīśuṁ śapta iti na vyāharati, punaśca pavitreṇātmanā vinītaṁ vinānyaḥ ko'pi yīśuṁ prabhuriti vyāharttuṁ na śaknoti|
4 Nene unizu nfip migangang duku, a Nfip mirume
dāyā bahuvidhāḥ kintveka ātmā
5 . Nituawe di ngangang, a Cikilari urum.
paricaryyāśca bahuvidhāḥ kintvekaḥ prabhuḥ|
6 A nit wa duku ngangang, nani Kutellẹ kurumere nati kogha uni yinin use nani.
sādhanāni bahuvidhāni kintu sarvveṣu sarvvasādhaka īśvara ekaḥ|
7 Nene kogha ina nighe nkanang Nfip milau bara ulinbun nkogha.
ekaikasmai tasyātmano darśanaṁ parahitārthaṁ dīyate|
8 Bara kiti nmon ana ni Nfip nliru nhikima, a mn tutung agbulang licasarak nan nya Nfip mirume.
ekasmai tenātmanā jñānavākyaṁ dīyate, anyasmai tenaivātmanādiṣṭaṁ vidyāvākyam,
9 Nan nya Nfip mirume ana ni uyinnu sa uyenu, a umn ufillun Nfip nshizunu nin tikonu.
anyasmai tenaivātmanā viśvāsaḥ, anyasmai tenaivātmanā svāsthyadānaśaktiḥ,
10 Kiti nmong nituwa tigoh, kiti nmon uanabci, kiting mong tutung uyinu maferuferu nfip, kitinmon tilem ngangang a kiti nmon tutung ukpilizu tilem tilem.
anyasmai duḥsādhyasādhanaśaktiranyasmai ceśvarīyādeśaḥ, anyasmai cātimānuṣikasyādeśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyate|
11 Vat nani Nfip mirumere din su katwa nan na mine, adin nizu kogha ku ussamme, nafo na ame nfere.
ekenādvitīyenātmanā yathābhilāṣam ekaikasmai janāyaikaikaṁ dānaṁ vitaratā tāni sarvvāṇi sādhyante|
12 Nafo na kidowe di kirum nin niti nitiku gbardang tutung vat nitinite nin kidowo kirumere, nanere Kriste di.
deha ekaḥ sannapi yadvad bahvaṅgayukto bhavati, tasyaikasya vapuṣo 'ṅgānāṁ bahutvena yadvad ekaṁ vapu rbhavati, tadvat khrīṣṭaḥ|
13 Nafo na udi nan nya Nfip mirume iwa shintin nari vat nan nya kidowo kirume, Ayahudawa sa Ahelenawa, sa Acin sa nono kilari, iwa tinari vat tisono nan nya Nfip mirume.
yato heto ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvve majjanenaikenātmanaikadehīkṛtāḥ sarvve caikātmabhuktā abhavāma|
14 Bara na kidowe di kirumari ba, amma ki karin.
ekenāṅgena vapu rna bhavati kintu bahubhiḥ|
15 Kubunu nwa woro, “Na meng ucharari ba, na meng di kubiri kidowo ba,” na uso na meng kidowa ba.
tatra caraṇaṁ yadi vadet nāhaṁ hastastasmāt śarīrasya bhāgo nāsmīti tarhyanena śarīrāt tasya viyogo na bhavati|
16 Kutuf nwa kuru kuworo “Na meng liyiziari ba, na mmyen nin duku nin kidowo ba,” na uso na ame kubiri kidowari ba.
śrotraṁ vā yadi vadet nāhaṁ nayanaṁ tasmāt śarīrasyāṁśo nāsmīti tarhyanena śarīrāt tasya viyogo na bhavati|
17 Ankuru kidowe vat liyiziari, ulanzu wa yutu nweri? Andi kidowe vat kutufari, ulanzu kuyya wa yitu nweri?
kṛtsnaṁ śarīraṁ yadi darśanendriyaṁ bhavet tarhi śravaṇendriyaṁ kutra sthāsyati? tat kṛtsnaṁ yadi vā śravaṇendriyaṁ bhavet tarhi ghraṇendriyaṁ kutra sthāsyati?
18 Vat nani Kutellẹ na cioe ko kome kubiri kidowo kiti kanga na ame na di nin suwe.
kintvidānīm īśvareṇa yathābhilaṣitaṁ tathaivāṅgapratyaṅgānām ekaikaṁ śarīre sthāpitaṁ|
19 Andi tutung kidowe di kubiri kurumari, kidowe wa yitu nwe?
tat kṛtsnaṁ yadyekāṅgarūpi bhavet tarhi śarīre kutra sthāsyati?
20 Negene idi niti niti gbardang, amma kidowe kirumari cas.
tasmād aṅgāni bahūni santi śarīraṁ tvekameva|
21 Na lizi wasa li woro ucara “Na ndi nin bukatafe ba,'' A na liti ma bellu kubunu, “Na ndi nin bukata fe ba,”
ataeva tvayā mama prayojanaṁ nāstīti vācaṁ pāṇiṁ vadituṁ nayanaṁ na śaknoti, tathā yuvābhyāṁ mama prayojanaṁ nāstīti mūrddhā caraṇau vadituṁ na śaknotiḥ;
22 Bara abiri kidowo alenge na tidin yenju fo na ni dinin katwa ba, ni di mun kang.
vastutastu vigrahasya yānyaṅgānyasmābhi rdurbbalāni budhyante tānyeva saprayojanāni santi|
23 Anin abiri kidowe na tidin yenju nafo na imon icine ba, na ti ni ani ngongong, anin abiri alenge na ti sali sa uyenju tini ani ughantinu kang.
yāni ca śarīramadhye'vamanyāni budhyate tānyasmābhiradhikaṁ śobhyante| yāni ca kudṛśyāni tāni sudṛśyatarāṇi kriyante
24 Nengene abiri alenge na a sali nin bellen ghatinu, ina malu ghatinuani, negene Kutellẹ na malu udofuzu anin vat ligowe, anin ghantina kang alenge na isali mun.
kintu yāni svayaṁ sudṛśyāni teṣāṁ śobhanam niṣprayojanaṁ|
25 Ana su nani bara iwa se usalin nmunu nati nan nya kidowe, bara abirie nan mino ati, usu mine so nani urume.
śarīramadhye yad bhedo na bhavet kintu sarvvāṇyaṅgāni yad aikyabhāvena sarvveṣāṁ hitaṁ cintayanti tadartham īśvareṇāpradhānam ādaraṇīyaṁ kṛtvā śarīraṁ viracitaṁ|
26 Nani kubiri kurum nwa lanza ukul, vat ngisin nabiri lanza ligowe nin kone. Sa nkon kubiri nwase ughanitinu, ngisine su liburi libo ligowe nin kunin.
tasmād ekasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tena saha pīḍyante, ekasya samādare jāte ca sarvvāṇi tena saha saṁhṛṣyanti|
27 Nengene anung kidowo in Kristiari abiri ngangang kidowo me.
yūyañca khrīṣṭasya śarīraṁ, yuṣmākam ekaikaśca tasyaikaikam aṅgaṁ|
28 Kutellẹ na fere nan nya nikilisiyẹ ucizune anan kadura, a Anabawa, a Pasto, anan tat anan dursuzu ni nyerte nin na lenge na idin su nitwa nin likara Kutellẹ, nin nanan shizinu nin tikonu, nin nalege na din buzunu anit, nan nalenge na idin su nitwa nan nya ti wofis, nan na lenge na idin bellu tilen ngangang.
kecit kecit samitāvīśvareṇa prathamataḥ preritā dvitīyata īśvarīyādeśavaktārastṛtīyata upadeṣṭāro niyuktāḥ, tataḥ paraṁ kebhyo'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakṛtau lokaśāsane vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tena vyatāri|
29 Vat bite anan kadurarie? Vat bite a Pastoarie? Vat bite anan dursuzu niyertearie? Sa vat bite din su nitwa nin likara Kutellẹ?
sarvve kiṁ preritāḥ? sarvve kim īśvarīyādeśavaktāraḥ? sarvve kim upadeṣṭāraḥ? sarvve kiṁ citrakāryyasādhakāḥ?
30 Vat bite di nin fillu nshizunu nin tikonua? Vat bite din su uliru nin tilen ugangangha? Vat bite din kpiluzu uliru nin tilen ugangagha?
sarvve kim anāmayakaraṇaśaktiyuktāḥ? sarvve kiṁ parabhāṣāvādinaḥ? sarvve vā kiṁ parabhāṣārthaprakāśakāḥ?
31 Na tisu ntok nnizu Kutellẹ ugbardang. Meng ma nin dursu minu libau longo na likati vat nin lau.
yūyaṁ śreṣṭhadāyān labdhuṁ yatadhvaṁ| anena yūyaṁ mayā sarvvottamamārgaṁ darśayitavyāḥ|

< 1 Ukorintiyawa 12 >