< 1 Ukorintiyawa 11 >

1 Sun lisosin limang nafo men, nafo na men din su lisosin nafo Kristi.
he bhraatara. h, yuuya. m sarvvasmin kaaryye maa. m smaratha mayaa ca yaad. rgupadi. s.taastaad. rgaacarathaitatkaara. naat mayaa pra"sa. msaniiyaa aadhbe|
2 Nene in di liru mine bara na idin lizunu nin mi nan nya nimon vat tutun inin yisin gangang nan nya nadadu alenge na inani munu.
tathaapi mamai. saa vaa nchaa yad yuuyamidam avagataa bhavatha,
3 Nene ndinin su iyinin Kristiari unan nbu nko kame gankilime, a gakilime ubun nwani, a Kutellẹ amere unan bun nKristi.
ekaikasya puru. sasyottamaa"ngasvaruupa. h khrii. s.ta. h, yo. sita"scottamaa"ngasvaruupa. h pumaan, khrii. s.tasya cottamaa"ngasvaruupa ii"svara. h|
4 Gakilime ka na ata nlira sa ayene ubun a litime kirno na ana litime ngongon ba.
aparam aacchaaditottamaa"ngena yena pu. msaa praarthanaa kriyata ii"svariiyavaa. nii kathyate vaa tena sviiyottamaa"ngam avaj naayate|
5 Nani vat uwani ule na ata nlira sa a yene ubun sa ukirrunu litime na nà litime ngongon ba. Bara usosin imon irumere nin woru apele titime.
anaacchaaditottamaa"ngayaa yayaa yo. sitaa ca praarthanaa kriyata ii"svariiyavaa. nii kathyate vaa tayaapi sviiyottamaa"ngam avaj naayate yata. h saa mu. n.dita"sira. hsad. r"saa|
6 Asa na uwani ma kiru litime ba, na awarin titime cot. Andi imon cingharib uwani werin sa apelu titime, nbara a kiru litime.
anaacchaaditamastakaa yaa yo. sit tasyaa. h "sira. h mu. n.daniiyameva kintu yo. sita. h ke"sacchedana. m "siromu. n.dana. m vaa yadi lajjaajanaka. m bhavet tarhi tayaa sva"sira aacchaadyataa. m|
7 Naneri na gankilime wa kiru litime ba, bara na ame kuyeleri nin gongon Kutellẹ. Ame uwani ngogon ngankilimeri.
pumaan ii"svarasya pratimuurtti. h pratiteja. hsvaruupa"sca tasmaat tena "siro naacchaadaniiya. m kintu siimantinii pu. msa. h pratibimbasvaruupaa|
8 Bara na iwa ke gankilime unuzu kitin nwani ba, uwaneri iwa keghe unuzu kitin gankilime.
yato yo. saata. h pumaan nodapaadi kintu pu. mso yo. sid udapaadi|
9 Na iwa ke gankilime bara uwani ba, iwana ke uwani bara gankilimeri.
adhikantu yo. sita. h k. rte pu. msa. h s. r.s. ti rna babhuuva kintu pu. msa. h k. rte yo. sita. h s. r.s. ti rbabhuuva|
10 Unere nta uwani cau ayita nin litappa tigo litime, bara nono kadura Kutellẹ.
iti heto rduutaanaam aadaraad yo. sitaa "sirasyadhiinataasuucakam aavara. na. m dharttavya. m|
11 Vat nin nani, kitin Cikilari, uwani sosin lisosin litime ugan nin gankilime ba, a na gankilime wang sosin lisosin litime ugan nin wani ba.
tathaapi prabho rvidhinaa pumaa. msa. m vinaa yo. sinna jaayate yo. sita nca vinaa pumaan na jaayate|
12 Nafo na uwani na dak unuzu kitin gankilime, nanare gankilime na dak unuzu kitin nwani. A imon vat unuzu kiti Kutellẹ.
yato yathaa pu. mso yo. sid udapaadi tathaa yo. sita. h pumaan jaayate, sarvvavastuuni ce"svaraad utpadyante|
13 Sun asarawe ikosu ulire nin natimine, udi dert uwani ti nlira udu kiti Kutellẹ. nin litime fwangha?
yu. smaabhirevaitad vivicyataa. m, anaav. rtayaa yo. sitaa praarthana. m ki. m sud. r"sya. m bhavet?
14 Ani na makeke litime ndurso minu nenge, asa gankilime di nin titi jakaka imon ncighari kitime,
puru. sasya diirghake"satva. m tasya lajjaajanaka. m, kintu yo. sito diirghake"satva. m tasyaa gauravajanaka. m
15 Ani na makeke ndurso minu nwo asa uwani di nin titi ti jakaka na imon ngogon mere ba?
yata aacchaadanaaya tasyai ke"saa dattaa iti ki. m yu. smaabhi. h svabhaavato na "sik. syate?
16 Asa umon di nin mong uliru ugang nin lele, na arik dinin namong al ada ugang ba, sa nan nya niti nlira Kutellẹ wang.
atra yadi ka"scid vivaditum icchet tarhyasmaakam ii"svariiyasamitiinaa nca taad. r"sii riiti rna vidyate|
17 Nan nya nale adue, na ndin liru mine ba, bara asa izuro ligowe, na idin dazu nin nimon icine ba sai inanzan.
yu. smaabhi rna bhadraaya kintu kutsitaaya samaagamyate tasmaad etaani bhaa. samaa. nena mayaa yuuya. m na pra"sa. msaniiyaa. h|
18 Nin cizune, nna lanza au asa izuro ligowe kuti nlira, usali munu nati din nan nya mine, na nyina nin lirumine vat ba.
prathamata. h samitau samaagataanaa. m yu. smaaka. m madhye bhedaa. h santiiti vaarttaa mayaa "sruuyate tanmadhye ki ncit satya. m manyate ca|
19 Uso gwas na ise naissin nan nya mine, bara alenge na iyinna nin liyissin mine inan se useru nan nya mine.
yato heto ryu. smanmadhye ye pariik. sitaaste yat prakaa"syante tadartha. m bhedai rbhavitavyameva|
20 Bara iwa zuro ligowe na idin li ujibin NCikilare ba.
ekatra samaagatai ryu. smaabhi. h prabhaava. m bhejya. m bhujyata iti nahi;
21 Asa idin le, kogha mine dirtinu nli ninme imonli, a amon dutu nin kukpon, a umon na yita nin kushiton ntoro.
yato bhojanakaale yu. smaakamekaikena svakiiya. m bhak. sya. m tuur. na. m grasyate tasmaad eko jano bubhuk. sitasti. s.thati, anya"sca parit. rpto bhavati|
22 Na idi nin nilari na imali iso nan nye ba? din yassu kilari Kutellẹ ini tizza anan likimon ilanza ncingha? Nyaghari nba bellin minu? Meng nrù munua? Na nma zazun minu kitene lile imone ba!
bhojanapaanaartha. m yu. smaaka. m ki. m ve"smaani na santi? yu. smaabhi rvaa kim ii"svarasya samiti. m tucchiik. rtya diinaa lokaa avaj naayante? ityanena mayaa ki. m vaktavya. m? yuuya. m ki. m mayaa pra"sa. msaniiyaa. h? etasmin yuuya. m na pra"sa. msaniiyaa. h|
23 Bara nna seru kitin Ncikilari ilenge imon na meng wang nani minu, Cikilari Yisa, nin kitike na iwa nari ame, ayauna ufungule.
prabhuto ya upade"so mayaa labdho yu. smaasu samarpita"sca sa e. sa. h|
24 Kimal ntin lira, apuco uni aworo, “ilele kidowo nigharidi, ka naki di bara anung, man suzun nani ilizizin ninmi”
parakarasamarpa. nak. sapaayaa. m prabhu ryii"su. h puupamaadaaye"svara. m dhanya. m vyaah. rtya ta. m bha"nktvaa bhaa. sitavaan yu. smaabhiretad g. rhyataa. m bhujyataa nca tad yu. smatk. rte bhagna. m mama "sariira. m; mama smara. naartha. m yu. smaabhiretat kriyataa. m|
25 Nanere tutung awa yaun kakukke kimal jibe, aworo, “kakkuk kane kan ciu nliru upese ari nannya nmī ning. Suzun nani kubi kongo na idin sonē nin kakukke inan lizino nin me.''
puna"sca bhejanaat para. m tathaiva ka. msam aadaaya tenokta. m ka. mso. aya. m mama "so. nitena sthaapito nuutananiyama. h; yativaara. m yu. smaabhiretat piiyate tativaara. m mama smara. naartha. m piiyataa. m|
26 Bara vat kubi ko na ileo ufungal ulele nin kakkuk kane, idin girzunu nkul Ncikilarere udu lirin same.
yativaara. m yu. smaabhire. sa puupo bhujyate bhaajanenaanena piiyate ca tativaara. m prabhoraagamana. m yaavat tasya m. rtyu. h prakaa"syate|
27 Vat nlege na adin li ufungalle sa adin so kakkuk Ncikilare a ayita likara linanzang ama yitu nin kulapi kiti kidowo nin mī Ncikilare.
apara nca ya. h ka"scid ayogyatvena prabhorima. m puupam a"snaati tasyaanena bhaajanena pivati ca sa prabho. h kaayarudhirayo rda. n.dadaayii bhavi. syati|
28 Na unit tu adumun litime, ma anin li ufungal ani sono kakukke.
tasmaat maanavenaagra aatmaana pariik. sya pa"scaad e. sa puupo bhujyataa. m ka. msenaanena ca piiyataa. m|
29 Vat ulenge na adin li aso sa uyenun ngongong kidowo Ncikilare adin li aso usharawari litime.
yena caanarhatvena bhujyate piiyate ca prabho. h kaayam avim. r"sataa tena da. n.dapraaptaye bhujyate piiyate ca|
30 Unnare nta among mine gbardan di nin sali nakara a tikonu, among mine wang nkuzu.
etatkaara. naad yu. smaaka. m bhuuri"so lokaa durbbalaa rogi. na"sca santi bahava"sca mahaanidraa. m gataa. h|
31 Bara asa ti dumuzuna atibite, iba sunari ushara ba.
asmaabhi ryadyaatmavicaaro. akaari. syata tarhi da. n.do naalapsyata;
32 Nani asa idin su nari ushara, ti dinse ugwaru kitin Ncikilare, bara iwa da walin nari ligowe nin yih.
kintu yadaasmaaka. m vicaaro bhavati tadaa vaya. m jagato janai. h sama. m yad da. n.da. m na labhaamahe tadartha. m prabhunaa "saasti. m bhu. mjmahe|
33 Bara nani nuana ning, asa ida zuro ligowe kiti kileowe son ncà nati.
he mama bhraatara. h, bhojanaartha. m militaanaa. m yu. smaakam ekenetaro. anug. rhyataa. m|
34 Asa umon din lanzu kukpon, na ali kilari, bara iwa da zuro ligowe nan da so ushara kubi ko nan nda nma bellun minu imn ilenge na idin nbun.
ya"sca bubhuk. sita. h sa svag. rhe bhu"nktaa. m| da. n.dapraaptaye yu. smaabhi rna samaagamyataa. m| etadbhinna. m yad aade. s.tavya. m tad yu. smatsamiipaagamanakaale mayaadek. syate|

< 1 Ukorintiyawa 11 >