< Romakëve 9 >

1 Unë them të vërtetën në Krishtin, nuk gënjej dhe jep dëshmi me mua ndërgjegja ime me anë të Frymës së Shenjtë;
ahaṁ kāñcid kalpitāṁ kathāṁ na kathayāmi, khrīṣṭasya sākṣāt satyameva bravīmi pavitrasyātmanaḥ sākṣān madīyaṁ mana etat sākṣyaṁ dadāti|
2 kam një trishtim të madh dhe një dhembje të vazhdueshme në zemrën time.
mamāntaratiśayaduḥkhaṁ nirantaraṁ khedaśca
3 Sepse do të doja të isha vetë i ma-llkuar, i ndarë nga Krishti, për vëllezërit e mi, për farefisin tim sipas mishit,
tasmād ahaṁ svajātīyabhrātṛṇāṁ nimittāt svayaṁ khrīṣṭācchāpākrānto bhavitum aiccham|
4 të cilët janë Izraelitë dhe atyre u përket birëria, lavdia, besëlidhjet, shpallja e ligjit, shërbimi hyjnor dhe premtimet;
yatasta isrāyelasya vaṁśā api ca dattakaputratvaṁ tejo niyamo vyavasthādānaṁ mandire bhajanaṁ pratijñāḥ pitṛpuruṣagaṇaścaiteṣu sarvveṣu teṣām adhikāro'sti|
5 të tyre janë edhe etërit, prej të cilëve rrjedh sipas mishit Krishti, i cili është përmbi çdo gjë Perëndi, i bekuar përjetë. Amen. (aiōn g165)
tat kevalaṁ nahi kintu sarvvādhyakṣaḥ sarvvadā saccidānanda īśvaro yaḥ khrīṣṭaḥ so'pi śārīrikasambandhena teṣāṁ vaṁśasambhavaḥ| (aiōn g165)
6 Por kjo nuk do të thotë se fjala e Perëndisë ra poshtë, sepse jo të gjithë që janë nga Izraeli janë Izrael.
īśvarasya vākyaṁ viphalaṁ jātam iti nahi yatkāraṇād isrāyelo vaṁśe ye jātāste sarvve vastuta isrāyelīyā na bhavanti|
7 As sepse janë pasardhës e Abrahamit janë të gjithë bij; por: “Në Isakun do të quhet pasardhja jote”.
aparam ibrāhīmo vaṁśe jātā api sarvve tasyaiva santānā na bhavanti kintu ishāko nāmnā tava vaṁśo vikhyāto bhaviṣyati|
8 Do të thotë: nuk janë bijtë e Perëndisë ata që lindin prej mishi, por vetëm bijtë e premtimit numërohen si pasardhës.
arthāt śārīrikasaṁsargāt jātāḥ santānā yāvantastāvanta eveśvarasya santānā na bhavanti kintu pratiśravaṇād ye jāyante taeveśvaravaṁśo gaṇyate|
9 Sepse kjo është fjala e premtimit: “Në këtë kohë do të vij dhe Sara do të ketë një bir”.
yatastatpratiśrute rvākyametat, etādṛśe samaye 'haṁ punarāgamiṣyāmi tatpūrvvaṁ sārāyāḥ putra eko janiṣyate|
10 Dhe jo vetëm kaq, por edhe Rebeka mbeti shtatzënë nga një njeri i vetëm, Isakun, atin tonë,
aparamapi vadāmi svamano'bhilāṣata īśvareṇa yannirūpitaṁ tat karmmato nahi kintvāhvayitu rjātametad yathā siddhyati
11 (sepse para se t’i lindnin fëmijët dhe para se të bënin ndonjë të mirë a të keqe, që të mbetej i patundur propozimi i Perëndisë për të zgjedhur jo sipas veprave, po prej atij që thërret),
tadarthaṁ ribkānāmikayā yoṣitā janaikasmād arthād asmākam ishākaḥ pūrvvapuruṣād garbhe dhṛte tasyāḥ santānayoḥ prasavāt pūrvvaṁ kiñca tayoḥ śubhāśubhakarmmaṇaḥ karaṇāt pūrvvaṁ
12 iu tha asaj: “Më i madhi do t’i shërbejë më të voglit”,
tāṁ pratīdaṁ vākyam uktaṁ, jyeṣṭhaḥ kaniṣṭhaṁ seviṣyate,
13 siç është shkruar: “E desha Jakobin dhe e urreva Ezaun”.
yathā likhitam āste, tathāpyeṣāvi na prītvā yākūbi prītavān ahaṁ|
14 Çfarë të themi, pra? Mos ka padrejtësi te Perëndia? Aspak!
tarhi vayaṁ kiṁ brūmaḥ? īśvaraḥ kim anyāyakārī? tathā na bhavatu|
15 Ai i thotë në fakt Moisiut: “Do të kem mëshirë për atë që të kem mëshirë, dhe do të kem dhembshuri për atë që do të kem dhembshuri”.
yataḥ sa svayaṁ mūsām avadat; ahaṁ yasmin anugrahaṁ cikīrṣāmi tamevānugṛhlāmi, yañca dayitum icchāmi tameva daye|
16 Kështu, pra, kjo nuk varet as prej atij që do, as prej atij që vrapon, por nga Perëndia që shfaq mëshirë.
ataevecchatā yatamānena vā mānavena tanna sādhyate dayākāriṇeśvareṇaiva sādhyate|
17 Sepse Shkrimi i thotë Faraonit: “Pikërisht për këtë gjë të ngrita, që të tregoj te ti fuqinë time dhe që të shpallet emri im mbi mbarë dheun”.
phirauṇi śāstre likhati, ahaṁ tvaddvārā matparākramaṁ darśayituṁ sarvvapṛthivyāṁ nijanāma prakāśayituñca tvāṁ sthāpitavān|
18 Kështu ai ka mëshirë për atë që do dhe e ngurtëson atë që do.
ataḥ sa yam anugrahītum icchati tamevānugṛhlāti, yañca nigrahītum icchati taṁ nigṛhlāti|
19 Ti do të më thuash, pra: “Pse vazhdon të ankohet? Kush mund, në fakt, t’i rezistojë vullnetit të tij?”.
yadi vadasi tarhi sa doṣaṁ kuto gṛhlāti? tadīyecchāyāḥ pratibandhakatvaṁ karttaṁ kasya sāmarthyaṁ vidyate?
20 Po kush je ti, o njeri, që i kundërpërgjigjesh Perëndisë? A mund t’i thotë ena mjeshtrit: “Përse më bërë kështu?”.
he īśvarasya pratipakṣa martya tvaṁ kaḥ? etādṛśaṁ māṁ kutaḥ sṛṣṭavān? iti kathāṁ sṛṣṭavastu sraṣṭre kiṁ kathayiṣyati?
21 A nuk ka vallë fuqi poçari mbi argjitën për të bërë nga po ai brumë një enë për nderim, edhe një tjetër për çnderim?
ekasmān mṛtpiṇḍād utkṛṣṭāpakṛṣṭau dvividhau kalaśau karttuṁ kiṁ kulālasya sāmarthyaṁ nāsti?
22 Dhe çfarë të thuash nëse Perëndia, duke dashur të tregojë zemërimin e tij dhe të bëjë të njohur pushtetin e tij duroi me shumë zemërgjërësi enët e zemërimit që qenë bërë për prishje?
īśvaraḥ kopaṁ prakāśayituṁ nijaśaktiṁ jñāpayituñcecchan yadi vināśasya yogyāni krodhabhājanāni prati bahukālaṁ dīrghasahiṣṇutām āśrayati;
23 Dhe që të bëjë të njohur pasuritë e lavdisë së tij ndaj enëve të mëshirës, të cilat i përgatiti për lavdi,
aparañca vibhavaprāptyarthaṁ pūrvvaṁ niyuktānyanugrahapātrāṇi prati nijavibhavasya bāhulyaṁ prakāśayituṁ kevalayihūdināṁ nahi bhinnadeśināmapi madhyād
24 mbi ne, që edhe na thirri, jo vetëm nga Judenjtë, por edhe nga johebrenjtë?
asmāniva tānyāhvayati tatra tava kiṁ?
25 Ashtu si thotë ai te Osea: “Unë do ta quaj popullin tim atë që s’ka qenë populli im dhe të dashur atë të mosdashurin.
hośeyagranthe yathā likhitam āste, yo loko mama nāsīt taṁ vadiṣyāmi madīyakaṁ| yā jāti rme'priyā cāsīt tāṁ vadiṣyāmyahaṁ priyāṁ|
26 Dhe do të ndodhë që atje ku u është thënë atyre: “Ju nuk jeni populli im”, atje do të quheni bij të Perëndisë së gjallë”.
yūyaṁ madīyalokā na yatreti vākyamaucyata| amareśasya santānā iti khyāsyanti tatra te|
27 Por Isaia thërret për Izraelin: “Edhe sikur të ishte numri i bijve të Izraelit si rëra e detit, vetëm mbetja e tij do të shpëtohet”.
isrāyelīyalokeṣu yiśāyiyo'pi vācametāṁ prācārayat, isrāyelīyavaṁśānāṁ yā saṁkhyā sā tu niścitaṁ| samudrasikatāsaṁkhyāsamānā yadi jāyate| tathāpi kevalaṁ lokairalpaistrāṇaṁ vrajiṣyate|
28 Në fakt ai do ta realizojë vendimin e tij me drejtësi, sepse Zoti do ta realizojë dhe do ta përshpejtojë vendimin e tij mbi tokë.
yato nyāyena svaṁ karmma pareśaḥ sādhayiṣyati| deśe saeva saṁkṣepānnijaṁ karmma kariṣyati|
29 Dhe ashtu si profetizoi Isaia: “Në qoftë se Perëndia i ushtrive nuk do të na kishte lënë farë, do të ishim bërë si Sodoma dhe do t’i kishim ngjarë Gomorës”.
yiśāyiyo'paramapi kathayāmāsa, sainyādhyakṣapareśena cet kiñcinnodaśiṣyata| tadā vayaṁ sidomevābhaviṣyāma viniścitaṁ| yadvā vayam amorāyā agamiṣyāma tulyatāṁ|
30 Çfarë të themi, pra? Se johebrenjtë, që nuk kërkuan drejtësinë, e fituan drejtësinë, por atë drejtësi që vjen nga besimi,
tarhi vayaṁ kiṁ vakṣyāmaḥ? itaradeśīyā lokā api puṇyārtham ayatamānā viśvāsena puṇyam alabhanta;
31 ndërsa Izraeli, që kërkonte ligjin e drejtësisë, nuk arriti në ligjin e drejtësisë.
kintvisrāyellokā vyavasthāpālanena puṇyārthaṁ yatamānāstan nālabhanta|
32 Përse? Sepse e kërkonte jo me anë të besimit, por me anë të veprave të ligjit; sepse ata u penguan në gurin e pengesës,
tasya kiṁ kāraṇaṁ? te viśvāsena nahi kintu vyavasthāyāḥ kriyayā ceṣṭitvā tasmin skhalanajanake pāṣāṇe pādaskhalanaṁ prāptāḥ|
33 ashtu siç është shkruar: “Ja, unë po vë në Sion një gur pengese dhe një shkëmb skandali, dhe kushdo që i beson atij nuk do të turpërohet”.
likhitaṁ yādṛśam āste, paśya pādaskhalārthaṁ hi sīyoni prastarantathā| bādhākārañca pāṣāṇaṁ paristhāpitavānaham| viśvasiṣyati yastatra sa jano na trapiṣyate|

< Romakëve 9 >