< Romakëve 16 >

1 Dhe unë po jua rekomandoj Febën, motrën tonë, që është dhjake e kishës që ndodhet në Kenkrea,
kiṁkrīyānagarīyadharmmasamājasya paricārikā yā phaibīnāmikāsmākaṁ dharmmabhaginī tasyāḥ kṛte'haṁ yuṣmān nivedayāmi,
2 që ta pranoni në Zotin, sikurse u ka hije shenjtorëve, dhe ta ndihmoni në çdo gjë që të ketë nevojë nga ju, sepse edhe ajo ka ndihmuar shumë veta, edhe mua vetë.
yūyaṁ tāṁ prabhumāśritāṁ vijñāya tasyā ātithyaṁ pavitralokārhaṁ kurudhvaṁ, yuṣmattastasyā ya upakāro bhavituṁ śaknoti taṁ kurudhvaṁ, yasmāt tayā bahūnāṁ mama copakāraḥ kṛtaḥ|
3 U bëni të fala Prishilës dhe Akuilës, bashkëpunëtorë të mi në Krishtin Jezus,
aparañca khrīṣṭasya yīśoḥ karmmaṇi mama sahakāriṇau mama prāṇarakṣārthañca svaprāṇān paṇīkṛtavantau yau priṣkillākkilau tau mama namaskāraṁ jñāpayadhvaṁ|
4 të cilët për jetën time vunë kokën në rrezik; ata i falendëroj jo vetëm unë, por të gjitha kishat e johebrenjve.
tābhyām upakārāptiḥ kevalaṁ mayā svīkarttavyeti nahi bhinnadeśīyaiḥ sarvvadharmmasamājairapi|
5 I bëni të fala edhe kishës që është në shtëpinë e tyre, të fala edhe Epenetit tim të dashur, i cili është fryti i parë i Akaisë në Krishtin.
aparañca tayo rgṛhe sthitān dharmmasamājalokān mama namaskāraṁ jñāpayadhvaṁ| tadvat āśiyādeśe khrīṣṭasya pakṣe prathamajātaphalasvarūpo ya ipenitanāmā mama priyabandhustamapi mama namaskāraṁ jñāpayadhvaṁ|
6 Të fala Marisë, e cila u mundua shumë për ne.
aparaṁ bahuśrameṇāsmān asevata yā mariyam tāmapi namaskāraṁ jñāpayadhvaṁ|
7 Të fala Andronikut dhe Juniës, kushërinj të mi dhe shokë burgu, të cilët janë dalluar midis apostujve dhe kanë qenë në Krishtin përpara meje.
aparañca preriteṣu khyātakīrttī madagre khrīṣṭāśritau mama svajātīyau sahabandinau ca yāvāndranīkayūniyau tau mama namaskāraṁ jñāpayadhvaṁ|
8 Të fala Ampliut, të dashurit tim në Zotin.
tathā prabhau matpriyatamam āmpliyamapi mama namaskāraṁ jñāpayadhvaṁ|
9 Të fala Urbanit, bashkëpunëtorit tonë në Krishtin dhe Stakit tim të dashur.
aparaṁ khrīṣṭasevāyāṁ mama sahakāriṇam ūrbbāṇaṁ mama priyatamaṁ stākhuñca mama namaskāraṁ jñāpayadhvaṁ|
10 Të fala Apelit, të provuarit në Krishtin. Të fala atyre të shtëpisë së Aristobulit.
aparaṁ khrīṣṭena parīkṣitam āpilliṁ mama namaskāraṁ vadata, āriṣṭabūlasya parijanāṁśca mama namaskāraṁ jñāpayadhvaṁ|
11 Të fala Herodionit, kushëririt tim. Të fala atyre të shtëpisë së Narkisit që janë në Zotin.
aparaṁ mama jñātiṁ herodiyonaṁ mama namaskāraṁ vadata, tathā nārkisasya parivārāṇāṁ madhye ye prabhumāśritāstān mama namaskāraṁ vadata|
12 U bëni të fala Trifenës dhe Trifozës, të cilat mundohen në Zotin. Të fala Persidës së dashur, e cila është munduar shumë në Zotin.
aparaṁ prabhoḥ sevāyāṁ pariśramakāriṇyau truphenātruphoṣe mama namaskāraṁ vadata, tathā prabhoḥ sevāyām atyantaṁ pariśramakāriṇī yā priyā parṣistāṁ namaskāraṁ jñāpayadhvaṁ|
13 Të fala Rufit, të zgjedhurit në Zotin, dhe nënës së tij që është edhe imja.
aparaṁ prabhorabhirucitaṁ rūphaṁ mama dharmmamātā yā tasya mātā tāmapi namaskāraṁ vadata|
14 Të fala Asinkritit, Flegontit, Ermës, Patrobës, Ermit dhe vëllezërve që janë me ta.
aparam asuṁkṛtaṁ phligonaṁ harmmaṁ pātrabaṁ harmmim eteṣāṁ saṅgibhrātṛgaṇañca namaskāraṁ jñāpayadhvaṁ|
15 Të fala Filologut, Julisë, Nereut dhe motrës së tij Olimpës, dhe gjithë shenjtorëve që janë me ta.
aparaṁ philalago yūliyā nīriyastasya bhaginyalumpā caitān etaiḥ sārddhaṁ yāvantaḥ pavitralokā āsate tānapi namaskāraṁ jñāpayadhvaṁ|
16 Përshëndetni njeri tjetrin me një të puthur të shenjtë; kishat e Krishtit ju përshëndesin.
yūyaṁ parasparaṁ pavitracumbanena namaskurudhvaṁ| khrīṣṭasya dharmmasamājagaṇo yuṣmān namaskurute|
17 Tani unë ju bëj thirrje, o vëllezër, të ruheni nga ata që shkaktojnë përçarje dhe skandale kundër doktrinës që keni mësuar dhe të largoheni nga ata;
he bhrātaro yuṣmān vinaye'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya ye vicchedān vighnāṁśca kurvvanti tān niścinuta teṣāṁ saṅgaṁ varjayata ca|
18 sepse ata nuk i shërbejnë Zotit tonë Jezu Krisht, por barkut të tyre, dhe me fjalë të ëmbla dhe të bukura gënjejnë zemrat e të thjeshtit?
yatastādṛśā lokā asmākaṁ prabho ryīśukhrīṣṭasya dāsā iti nahi kintu svodarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalokānāṁ manāṁsi mohayanti|
19 Sepse të bindurit tuaj arriti kudo; prandaj unë gëzohem për ju; dhe dëshiroj që të jeni të mëncur për të mirën dhe të thjesht për të keqen.
yuṣmākam ājñāgrāhitvaṁ sarvvatra sarvvai rjñātaṁ tato'haṁ yuṣmāsu sānando'bhavaṁ tathāpi yūyaṁ yat satjñānena jñāninaḥ kujñāne cātatparā bhaveteti mamābhilāṣaḥ|
20 Tani Perëndia e paqes do ta dërmojë së shpejti Satananë nën këmbët tuaja. Hiri i Zotit tonë Jezu Krisht qoftë me ju.
adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adho marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭo yuṣmāsu prasādaṁ kriyāt| iti|
21 Timoteu, bashkëpunëtori im, Luci, Jasoni dhe Sosipatri, kushërinj të mi, ju përshendesin.
mama sahakārī tīmathiyo mama jñātayo lūkiyo yāson sosipātraśceme yuṣmān namaskurvvante|
22 Unë, Terci, që shkrova këtë letër ju përshëndes në Zotin.
aparam etatpatralekhakastarttiyanāmāhamapi prabho rnāmnā yuṣmān namaskaromi|
23 Gai, mikpritësi im dhe i mbarë kishës, ju bën të fala. Erasti, arkëtari i qytetit, dhe vëllai Kuarti, ju dërgojnë të fala.
tathā kṛtsnadharmmasamājasya mama cātithyakārī gāyo yuṣmān namaskaroti| aparam etannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaiko bhrātā tāvapi yuṣmān namaskurutaḥ|
24 Hiri i Zotit tonë Jezu Krisht qoftë me ju të gjithë. Amen.
asmākaṁ prabhu ryīśukhrīṣṭā yuṣmāsu sarvveṣu prasādaṁ kriyāt| iti|
25 Dhe atij që mund t’ju forcojë juve sipas ungjillit tim dhe predikimit të Jezu Krishtit, sipas zbulesës së misterit, të mbajtur fshehur prej kohësh të pasosur, (aiōnios g166)
pūrvvakālikayugeṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsena grahaṇārthaṁ sadātanasyeśvarasyājñayā sarvvadeśīyalokān jñāpyate, (aiōnios g166)
26 por tani u shfaq e u zbulua me anë të Shkrimeve të profetëve, sipas urdhërimit të Perëndisë të përjetshme dhe u njoh ndër të gjitha kombet, për t’i sjellë në dëgjesën e besimit, (aiōnios g166)
tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādo yīśukhrīṣṭamadhi pracāryyate, tadanusārād yuṣmān dharmme susthirān karttuṁ samartho yo'dvitīyaḥ (aiōnios g166)
27 Perëndisë, të vetmin të ditshëm, i qoftë lavdi në përjetësi me anë të Jezu Krishtit. Amen. (aiōn g165)
sarvvajña īśvarastasya dhanyavādo yīśukhrīṣṭena santataṁ bhūyāt| iti| (aiōn g165)

< Romakëve 16 >