< Romakëve 16 >

1 Dhe unë po jua rekomandoj Febën, motrën tonë, që është dhjake e kishës që ndodhet në Kenkrea,
kiMkrIyAnagarIyadharmmasamAjasya paricArikA yA phaibInAmikAsmAkaM dharmmabhaginI tasyAH kRte'haM yuSmAn nivedayAmi,
2 që ta pranoni në Zotin, sikurse u ka hije shenjtorëve, dhe ta ndihmoni në çdo gjë që të ketë nevojë nga ju, sepse edhe ajo ka ndihmuar shumë veta, edhe mua vetë.
yUyaM tAM prabhumAzritAM vijJAya tasyA AtithyaM pavitralokArhaM kurudhvaM, yuSmattastasyA ya upakAro bhavituM zaknoti taM kurudhvaM, yasmAt tayA bahUnAM mama copakAraH kRtaH|
3 U bëni të fala Prishilës dhe Akuilës, bashkëpunëtorë të mi në Krishtin Jezus,
aparaJca khrISTasya yIzoH karmmaNi mama sahakAriNau mama prANarakSArthaJca svaprANAn paNIkRtavantau yau priSkillAkkilau tau mama namaskAraM jJApayadhvaM|
4 të cilët për jetën time vunë kokën në rrezik; ata i falendëroj jo vetëm unë, por të gjitha kishat e johebrenjve.
tAbhyAm upakArAptiH kevalaM mayA svIkarttavyeti nahi bhinnadezIyaiH sarvvadharmmasamAjairapi|
5 I bëni të fala edhe kishës që është në shtëpinë e tyre, të fala edhe Epenetit tim të dashur, i cili është fryti i parë i Akaisë në Krishtin.
aparaJca tayo rgRhe sthitAn dharmmasamAjalokAn mama namaskAraM jJApayadhvaM| tadvat AziyAdeze khrISTasya pakSe prathamajAtaphalasvarUpo ya ipenitanAmA mama priyabandhustamapi mama namaskAraM jJApayadhvaM|
6 Të fala Marisë, e cila u mundua shumë për ne.
aparaM bahuzrameNAsmAn asevata yA mariyam tAmapi namaskAraM jJApayadhvaM|
7 Të fala Andronikut dhe Juniës, kushërinj të mi dhe shokë burgu, të cilët janë dalluar midis apostujve dhe kanë qenë në Krishtin përpara meje.
aparaJca preriteSu khyAtakIrttI madagre khrISTAzritau mama svajAtIyau sahabandinau ca yAvAndranIkayUniyau tau mama namaskAraM jJApayadhvaM|
8 Të fala Ampliut, të dashurit tim në Zotin.
tathA prabhau matpriyatamam Ampliyamapi mama namaskAraM jJApayadhvaM|
9 Të fala Urbanit, bashkëpunëtorit tonë në Krishtin dhe Stakit tim të dashur.
aparaM khrISTasevAyAM mama sahakAriNam UrbbANaM mama priyatamaM stAkhuJca mama namaskAraM jJApayadhvaM|
10 Të fala Apelit, të provuarit në Krishtin. Të fala atyre të shtëpisë së Aristobulit.
aparaM khrISTena parIkSitam ApilliM mama namaskAraM vadata, AriSTabUlasya parijanAMzca mama namaskAraM jJApayadhvaM|
11 Të fala Herodionit, kushëririt tim. Të fala atyre të shtëpisë së Narkisit që janë në Zotin.
aparaM mama jJAtiM herodiyonaM mama namaskAraM vadata, tathA nArkisasya parivArANAM madhye ye prabhumAzritAstAn mama namaskAraM vadata|
12 U bëni të fala Trifenës dhe Trifozës, të cilat mundohen në Zotin. Të fala Persidës së dashur, e cila është munduar shumë në Zotin.
aparaM prabhoH sevAyAM parizramakAriNyau truphenAtruphoSe mama namaskAraM vadata, tathA prabhoH sevAyAm atyantaM parizramakAriNI yA priyA parSistAM namaskAraM jJApayadhvaM|
13 Të fala Rufit, të zgjedhurit në Zotin, dhe nënës së tij që është edhe imja.
aparaM prabhorabhirucitaM rUphaM mama dharmmamAtA yA tasya mAtA tAmapi namaskAraM vadata|
14 Të fala Asinkritit, Flegontit, Ermës, Patrobës, Ermit dhe vëllezërve që janë me ta.
aparam asuMkRtaM phligonaM harmmaM pAtrabaM harmmim eteSAM saGgibhrAtRgaNaJca namaskAraM jJApayadhvaM|
15 Të fala Filologut, Julisë, Nereut dhe motrës së tij Olimpës, dhe gjithë shenjtorëve që janë me ta.
aparaM philalago yUliyA nIriyastasya bhaginyalumpA caitAn etaiH sArddhaM yAvantaH pavitralokA Asate tAnapi namaskAraM jJApayadhvaM|
16 Përshëndetni njeri tjetrin me një të puthur të shenjtë; kishat e Krishtit ju përshëndesin.
yUyaM parasparaM pavitracumbanena namaskurudhvaM| khrISTasya dharmmasamAjagaNo yuSmAn namaskurute|
17 Tani unë ju bëj thirrje, o vëllezër, të ruheni nga ata që shkaktojnë përçarje dhe skandale kundër doktrinës që keni mësuar dhe të largoheni nga ata;
he bhrAtaro yuSmAn vinaye'haM yuSmAbhi ryA zikSA labdhA tAm atikramya ye vicchedAn vighnAMzca kurvvanti tAn nizcinuta teSAM saGgaM varjayata ca|
18 sepse ata nuk i shërbejnë Zotit tonë Jezu Krisht, por barkut të tyre, dhe me fjalë të ëmbla dhe të bukura gënjejnë zemrat e të thjeshtit?
yatastAdRzA lokA asmAkaM prabho ryIzukhrISTasya dAsA iti nahi kintu svodarasyaiva dAsAH; aparaM praNayavacanai rmadhuravAkyaizca saralalokAnAM manAMsi mohayanti|
19 Sepse të bindurit tuaj arriti kudo; prandaj unë gëzohem për ju; dhe dëshiroj që të jeni të mëncur për të mirën dhe të thjesht për të keqen.
yuSmAkam AjJAgrAhitvaM sarvvatra sarvvai rjJAtaM tato'haM yuSmAsu sAnando'bhavaM tathApi yUyaM yat satjJAnena jJAninaH kujJAne cAtatparA bhaveteti mamAbhilASaH|
20 Tani Perëndia e paqes do ta dërmojë së shpejti Satananë nën këmbët tuaja. Hiri i Zotit tonë Jezu Krisht qoftë me ju.
adhikantu zAntidAyaka IzvaraH zaitAnam avilambaM yuSmAkaM padAnAm adho marddiSyati| asmAkaM prabhu ryIzukhrISTo yuSmAsu prasAdaM kriyAt| iti|
21 Timoteu, bashkëpunëtori im, Luci, Jasoni dhe Sosipatri, kushërinj të mi, ju përshendesin.
mama sahakArI tImathiyo mama jJAtayo lUkiyo yAson sosipAtrazceme yuSmAn namaskurvvante|
22 Unë, Terci, që shkrova këtë letër ju përshëndes në Zotin.
aparam etatpatralekhakastarttiyanAmAhamapi prabho rnAmnA yuSmAn namaskaromi|
23 Gai, mikpritësi im dhe i mbarë kishës, ju bën të fala. Erasti, arkëtari i qytetit, dhe vëllai Kuarti, ju dërgojnë të fala.
tathA kRtsnadharmmasamAjasya mama cAtithyakArI gAyo yuSmAn namaskaroti| aparam etannagarasya dhanarakSaka irAstaH kkArttanAmakazcaiko bhrAtA tAvapi yuSmAn namaskurutaH|
24 Hiri i Zotit tonë Jezu Krisht qoftë me ju të gjithë. Amen.
asmAkaM prabhu ryIzukhrISTA yuSmAsu sarvveSu prasAdaM kriyAt| iti|
25 Dhe atij që mund t’ju forcojë juve sipas ungjillit tim dhe predikimit të Jezu Krishtit, sipas zbulesës së misterit, të mbajtur fshehur prej kohësh të pasosur, (aiōnios g166)
pUrvvakAlikayugeSu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsena grahaNArthaM sadAtanasyezvarasyAjJayA sarvvadezIyalokAn jJApyate, (aiōnios g166)
26 por tani u shfaq e u zbulua me anë të Shkrimeve të profetëve, sipas urdhërimit të Perëndisë të përjetshme dhe u njoh ndër të gjitha kombet, për t’i sjellë në dëgjesën e besimit, (aiōnios g166)
tasyA mantraNAyA jJAnaM labdhvA mayA yaH susaMvAdo yIzukhrISTamadhi pracAryyate, tadanusArAd yuSmAn dharmme susthirAn karttuM samartho yo'dvitIyaH (aiōnios g166)
27 Perëndisë, të vetmin të ditshëm, i qoftë lavdi në përjetësi me anë të Jezu Krishtit. Amen. (aiōn g165)
sarvvajJa Izvarastasya dhanyavAdo yIzukhrISTena santataM bhUyAt| iti| (aiōn g165)

< Romakëve 16 >