< Romakëve 13 >

1 Çdo njeri le t’i nënshtrohet pushteteve të sipërm, sepse nuk ka pushtet veçse prej Perëndisë; dhe pushtetet që janë, janë caktuar nga Perëndia.
yuṣmākam ekaikajanaḥ śāsanapadasya nighno bhavatu yato yāni śāsanapadāni santi tāni sarvvāṇīśvareṇa sthāpitāni; īśvaraṁ vinā padasthāpanaṁ na bhavati|
2 Prandaj ai që i kundërvihet pushtetit, i kundërvihet urdhërit të Perëndisë; dhe ata që i kundërvihen do të marrin mbi vete dënimin.
iti hetoḥ śāsanapadasya yat prātikūlyaṁ tad īśvarīyanirūpaṇasya prātikūlyameva; aparaṁ ye prātikūlyam ācaranti te sveṣāṁ samucitaṁ daṇḍaṁ svayameva ghaṭayante|
3 Sepse eprorët s’ke pse t’i kesh frikë për vepra të mira, por për të këqijat; a do, pra, të mos i kesh frikë pushtetit? Bëj të mirën, dhe do të kesh lavdërim nga ai,
śāstā sadācāriṇāṁ bhayaprado nahi durācāriṇāmeva bhayaprado bhavati; tvaṁ kiṁ tasmān nirbhayo bhavitum icchasi? tarhi satkarmmācara, tasmād yaśo lapsyase,
4 sepse eprori është shërbëtor i Perëndisë për ty për të mirë; por, po të bësh të këqija, druaj, sepse nuk e mban kot shpatën; sepse ai është shërbëtor i Perëndisë, hakmarrës plot zemërim kundër atij që bën të keqen.
yatastava sadācaraṇāya sa īśvarasya bhṛtyo'sti| kintu yadi kukarmmācarasi tarhi tvaṁ śaṅkasva yataḥ sa nirarthakaṁ khaṅgaṁ na dhārayati; kukarmmācāriṇaṁ samucitaṁ daṇḍayitum sa īśvarasya daṇḍadabhṛtya eva|
5 Prandaj është e nevojshme t’i nënshtroheni, jo vetëm nga druajtje e zemërimit, por edhe për arsye të ndërgjegjes.
ataeva kevaladaṇḍabhayānnahi kintu sadasadbodhādapi tasya vaśyena bhavitavyaṁ|
6 Sepse për këtë paguani edhe tatimet, sepse ata janë shërbëtorë të Perëndisë, që i kushtohen vazhdimisht këtij shërbimi.
etasmād yuṣmākaṁ rājakaradānamapyucitaṁ yasmād ye karaṁ gṛhlanti ta īśvarasya kiṅkarā bhūtvā satatam etasmin karmmaṇi niviṣṭāstiṣṭhanti|
7 I jepni, pra, secilit atë që i takon: tatimin atij që i përket, druajtje atij që është për t’u druajtur, nderimin atij që është për nderim.
asmāt karagrāhiṇe karaṁ datta, tathā śulkagrāhiṇe śulkaṁ datta, aparaṁ yasmād bhetavyaṁ tasmād bibhīta, yaśca samādaraṇīyastaṁ samādriyadhvam; itthaṁ yasya yat prāpyaṁ tat tasmai datta|
8 Mos i kini asnjë detyrim askujt, përveç se ta doni njëri-tjetrin, sepse ai që e do tjetrin e tij e ka përmbushur ligjin.
yuṣmākaṁ parasparaṁ prema vinā 'nyat kimapi deyam ṛṇaṁ na bhavatu, yato yaḥ parasmin prema karoti tena vyavasthā sidhyati|
9 Sepse urdhërimet: “Mos shkel kurorë, mos vraj, mos vidh, mos thua dëshmi të rreme, mos lakmo”, dhe në pastë ndonjë urdhërim tjetër, përmblidhen në këtë fjalë: “Duaje të afërmin tënd porsi vetveten!”.
vastutaḥ paradārān mā gaccha, narahatyāṁ mā kārṣīḥ, cairyyaṁ mā kārṣīḥ, mithyāsākṣyaṁ mā dehi, lobhaṁ mā kārṣīḥ, etāḥ sarvvā ājñā etābhyo bhinnā yā kācid ājñāsti sāpi svasamīpavāsini svavat prema kurvvityanena vacanena veditā|
10 Dashuria nuk i bën keq të afërmit; dashuria, pra, është përmbushja e ligjit.
yataḥ prema samīpavāsino'śubhaṁ na janayati tasmāt premnā sarvvā vyavasthā pālyate|
11 Dhe këtë aq më shumë duhet të bëjmë, duke ditur kohën, sepse tanimë erdhi ora të zgjohemi nga gjumi, sepse shpëtimi ynë është më afër, se kur besuam.
pratyayībhavanakāle'smākaṁ paritrāṇasya sāmīpyād idānīṁ tasya sāmīpyam avyavahitaṁ; ataḥ samayaṁ vivicyāsmābhiḥ sāmpratam avaśyameva nidrāto jāgarttavyaṁ|
12 Nata u thye dhe dita u afrua; le të flakim, pra, veprat e errësirës dhe të veshim armët e dritës.
bahutarā yāminī gatā prabhātaṁ sannidhiṁ prāptaṁ tasmāt tāmasīyāḥ kriyāḥ parityajyāsmābhi rvāsarīyā sajjā paridhātavyā|
13 Le të ecim me ndershmëri, si ditën, jo në orgji dhe në dehje, jo në imoralitet dhe sensualizëm, jo në grindje e në smirë.
ato heto rvayaṁ divā vihitaṁ sadācaraṇam ācariṣyāmaḥ| raṅgaraso mattatvaṁ lampaṭatvaṁ kāmukatvaṁ vivāda īrṣyā caitāni parityakṣyāmaḥ|
14 Por vishuni me Zotin Jezu Krisht dhe mos tregoni kujdes për mishin, që t’ia kënaqni lakmitë.
yūyaṁ prabhuyīśukhrīṣṭarūpaṁ paricchadaṁ paridhaddhvaṁ sukhābhilāṣapūraṇāya śārīrikācaraṇaṁ mācarata|

< Romakëve 13 >