< Romakëve 10 >

1 Vëllezër, dëshira e zemrës sime dhe lutja që i drejtoj Perëndisë për Izraelin është për shpëtim të tij.
hē bhrātara isrāyēlīyalōkā yat paritrāṇaṁ prāpnuvanti tadahaṁ manasābhilaṣan īśvarasya samīpē prārthayē|
2 Sepse unë dëshmoj për ta se kanë zell për Perëndinë, por jo sipas njohurisë.
yata īśvarē tēṣāṁ cēṣṭā vidyata ityatrāhaṁ sākṣyasmi; kintu tēṣāṁ sā cēṣṭā sajñānā nahi,
3 Sepse duke mos njohur drejtësinë e Perëndisë dhe duke kërkuar të vendosin drejtësinë e vet, nuk iu nënshtruan drejtësisë së Perëndisë,
yatasta īśvaradattaṁ puṇyam avijñāya svakr̥tapuṇyaṁ sthāpayitum cēṣṭamānā īśvaradattasya puṇyasya nighnatvaṁ na svīkurvvanti|
4 sepse përfundimi i ligjit është Krishti, për shfajësimin e kujtdo që beson.
khrīṣṭa ēkaikaviśvāsijanāya puṇyaṁ dātuṁ vyavasthāyāḥ phalasvarūpō bhavati|
5 Sepse Moisiu kështu e përshkruan drejtësinë që vjen nga ligji: “Njeriu që bën këto gjëra, do të rrojë me anë të tyre”.
vyavasthāpālanēna yat puṇyaṁ tat mūsā varṇayāmāsa, yathā, yō janastāṁ pālayiṣyati sa taddvārā jīviṣyati|
6 Por drejtësia që vjen nga besimi thotë kështu: “Mos thuaj në zemrën tënde: “Kush do të ngjitet në qiell?”. Kjo do të thotë që të zbresë Krishti.
kintu pratyayēna yat puṇyaṁ tad ētādr̥śaṁ vākyaṁ vadati, kaḥ svargam āruhya khrīṣṭam avarōhayiṣyati?
7 Ose: “Kush do të zbresë në humnerë?”. Kjo do të thotë që të sjellë lart Krishtin prej së vdekurish. (Abyssos g12)
kō vā prētalōkam avaruhya khrīṣṭaṁ mr̥tagaṇamadhyād ānēṣyatīti vāk manasi tvayā na gaditavyā| (Abyssos g12)
8 Po ç’thotë, pra? “Fjala është pranë teje, në gojën tënde dhe në zemrën tënde”. Kjo është fjala e besimit, që ne predikojmë;
tarhi kiṁ bravīti? tad vākyaṁ tava samīpastham arthāt tava vadanē manasi cāstē, tacca vākyam asmābhiḥ pracāryyamāṇaṁ viśvāsasya vākyamēva|
9 sepse, po të rrëfesh me gojën tënde Zotin Jezus, dhe po të besosh në zemrën tënde se Perëndia e ngjalli prej së vdekurish, do të shpëtohesh.
vastutaḥ prabhuṁ yīśuṁ yadi vadanēna svīkarōṣi, tathēśvarastaṁ śmaśānād udasthāpayad iti yadyantaḥkaraṇēna viśvasiṣi tarhi paritrāṇaṁ lapsyasē|
10 Sepse me zemër, njeriu beson në drejtësi dhe me gojë bëhet rrëfim për shpëtim,
yasmāt puṇyaprāptyartham antaḥkaraṇēna viśvasitavyaṁ paritrāṇārthañca vadanēna svīkarttavyaṁ|
11 sepse Shkrimi thotë: “Kushdo që beson në të, nuk do të turpërohet”.
śāstrē yādr̥śaṁ likhati viśvasiṣyati yastatra sa janō na trapiṣyatē|
12 Sepse nuk ka dallim në mes Judeut dhe Grekut, sepse një i vetëm është Perëndia i të gjithëve, i pasur ndaj të gjithë atyre që e thërrasin.
ityatra yihūdini tadanyalōkē ca kōpi viśēṣō nāsti yasmād yaḥ sarvvēṣām advitīyaḥ prabhuḥ sa nijayācakāna sarvvān prati vadānyō bhavati|
13 Në fakt: “Kushdo që do ta thërrasë emrin e Zotit do të shpëtohet”.
yataḥ, yaḥ kaścit paramēśasya nāmnā hi prārthayiṣyatē| sa ēva manujō nūnaṁ paritrātō bhaviṣyati|
14 Si do ta thërrasin, pra, atë, të cilit nuk i besuan? Dhe si do të besojnë tek ai për të cilin nuk kanë dëgjuar? Dhe si do të dëgjojnë, kur s’ka kush predikon?
yaṁ yē janā na pratyāyan tē tamuddiśya kathaṁ prārthayiṣyantē? yē vā yasyākhyānaṁ kadāpi na śrutavantastē taṁ kathaṁ pratyēṣyanti? aparaṁ yadi pracārayitārō na tiṣṭhanti tadā kathaṁ tē śrōṣyanti?
15 Dhe si do të predikojnë pa qenë dërguar? Siç është shkruar: “Sa të bukura janë këmbët e atyre që shpallin paqen, që shpallin lajme të mira!”.
yadi vā prēritā na bhavanti tadā kathaṁ pracārayiṣyanti? yādr̥śaṁ likhitam āstē, yathā, māṅgalikaṁ susaṁvādaṁ dadatyānīya yē narāḥ| pracārayanti śāntēśca susaṁvādaṁ janāstu yē| tēṣāṁ caraṇapadmāni kīdr̥k śōbhānvitāni hi|
16 Por jo të gjithë iu bindën ungjillit, sepse Isaia thotë: “O Perëndi, kush i besoi predikimit tonë?”.
kintu tē sarvvē taṁ susaṁvādaṁ na gr̥hītavantaḥ| yiśāyiyō yathā likhitavān| asmatpracāritē vākyē viśvāsamakarōddhi kaḥ|
17 Besimi, pra, vjen nga dëgjimi, dhe dëgjimi vjen nga fjala e Perëndisë.
ataēva śravaṇād viśvāsa aiśvaravākyapracārāt śravaṇañca bhavati|
18 Por unë them: Mos nuk dëgjuan? Madje, “Zëri i tyre mori mbarë dheun dhe fjalët e tyre shkuan deri në skajet më të largëta të tokës”.
tarhyahaṁ bravīmi taiḥ kiṁ nāśrāvi? avaśyam aśrāvi, yasmāt tēṣāṁ śabdō mahīṁ vyāpnōd vākyañca nikhilaṁ jagat|
19 Por unë them: “Mos nuk e kuptoi Izraeli? Moisiu tha i pari: “Unë do t’ju shtie në xhelozi me një komb që s’është fare komb; do t’ju bëj të zemëroheni me anë të një kombi të marrë”.
aparamapi vadāmi, isrāyēlīyalōkāḥ kim ētāṁ kathāṁ na budhyantē? prathamatō mūsā idaṁ vākyaṁ prōvāca, ahamuttāpayiṣyē tān agaṇyamānavairapi| klēkṣyāmi jātim ētāñca prōnmattabhinnajātibhiḥ|
20 Dhe Isaia me guxim thotë: “Unë u gjeta nga ata që nuk më kërkonin, unë iu shfaqa atyre që nuk pyesnin për mua”.
aparañca yiśāyiyō'tiśayākṣōbhēṇa kathayāmāsa, yathā, adhi māṁ yaistu nācēṣṭi samprāptastai rjanairahaṁ| adhi māṁ yai rna sampr̥ṣṭaṁ vijñātastai rjanairahaṁ||
21 Por lidhur me Izraelin ai thotë: “Gjithë ditën i shtriva duart e mia drejt një populli të pabindur dhe kundërthënës”.
kintvisrāyēlīyalōkān adhi kathayāñcakāra, yairājñālaṅghibhi rlōkai rviruddhaṁ vākyamucyatē| tān pratyēva dinaṁ kr̥tsnaṁ hastau vistārayāmyahaṁ||

< Romakëve 10 >