< Zbulesa 16 >

1 Pastaj dëgjova një zë të madh nga tempulli që u thoshte të shtatë engjëjve: “Shkoni dhe derdhni mbi dhe kupat e zemërimit të Perëndisë”.
tataḥ paraṁ mandirāt tān saptadūtān sambhāṣamāṇa ēṣa mahāravō mayāśrāvi, yūyaṁ gatvā tēbhyaḥ saptakaṁsēbhya īśvarasya krōdhaṁ pr̥thivyāṁ srāvayata|
2 I pari shkoi dhe e derdhi kupën e vet mbi tokë, dhe një ulçerë e ligë dhe e dhimbshme goditi njerëzit që kishin damkën e bishës dhe ata që adhuronin figurën e saj.
tataḥ prathamō dūtō gatvā svakaṁsē yadyad avidyata tat pr̥thivyām asrāvayat tasmāt paśōḥ kalaṅkadhāriṇāṁ tatpratimāpūjakānāṁ mānavānāṁ śarīrēṣu vyathājanakā duṣṭavraṇā abhavan|
3 Pastaj engjëlli i dytë e derdhi kupën e tij në det; dhe u bë gjak si i një të vdekuri dhe çdo qenie e gjallë në det vdiq.
tataḥ paraṁ dvitīyō dūtaḥ svakaṁsē yadyad avidyata tat samudrē 'srāvayat tēna sa kuṇapasthaśōṇitarūpyabhavat samudrē sthitāśca sarvvē prāṇinō mr̥tyuṁ gatāḥ|
4 Edhe engjëlli i tretë e derdhi kupën e tij në lumenj dhe në burimet e ujërave; dhe u bë gjak.
aparaṁ tr̥tīyō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ nadīṣu jalaprasravaṇēṣu cāsrāvayat tatastāni raktamayānyabhavan| aparaṁ tōyānām adhipasya dūtasya vāgiyaṁ mayā śrutā|
5 Dhe dëgjova engjëllin e ujërave duke thënë: “Ti je i drejtë, o Zot, që je që ishe dhe që do të vish, i Shenjti që gjykoi këto gjëra.
varttamānaśca bhūtaśca bhaviṣyaṁśca paramēśvaraḥ| tvamēva nyāyyakārī yad ētādr̥k tvaṁ vyacārayaḥ|
6 Ata kanë derdhur gjakun e shenjtorëve dhe të profetëve, dhe ti u dhe atyre të pijnë gjak, sepse është shpërblimi që ata meritojnë”.
bhaviṣyadvādisādhūnāṁ raktaṁ tairēva pātitaṁ| śōṇitaṁ tvantu tēbhyō 'dāstatpānaṁ tēṣu yujyatē||
7 Dhe dëgjova një tjetër që thoshte nga altari: “Po, o Zot, Perëndi i plotfuqishëm, gjykimet e tua janë të vërteta dhe të drejta”.
anantaraṁ vēdītō bhāṣamāṇasya kasyacid ayaṁ ravō mayā śrutaḥ, hē paraśvara satyaṁ tat hē sarvvaśaktiman prabhō| satyā nyāyyāśca sarvvā hi vicārājñāstvadīyakāḥ||
8 Dhe engjëlli i katërt e derdhi kupën e tij mbi dielli; dhe iu dha atij të djegë njerëzit me zjarr.
anantaraṁ caturthō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ sūryyē 'srāvayat tasmai ca vahninā mānavān dagdhuṁ sāmarthyam adāyi|
9 Dhe njerëzit u dogjën nga një nxehtësi e madhe dhe ata blasfemuan emrin e Perëndisë që ka pushtet mbi këto plagë, dhe nuk u penduan që t’i japin lavdi atij.
tēna manuṣyā mahātāpēna tāpitāstēṣāṁ daṇḍānām ādhipatyaviśiṣṭasyēśvarasya nāmānindan tatpraśaṁsārthañca manaḥparivarttanaṁ nākurvvan|
10 Dhe engjëlli i pestë e derdhi kupën e tij mbi fronin e bishës; dhe mbretëria e tij u mbulua me terr; dhe njerëzit kafshonin gjuhët e tyre nga dhembja,
tataḥ paraṁ pañcamō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ paśōḥ siṁhāsanē 'srāvayat tēna tasya rāṣṭraṁ timirācchannam abhavat lōkāśca vēdanākāraṇāt svarasanā adaṁdaśyata|
11 dhe blasfemuan Perëndinë e qiellit për shkak të dhembjeve të tyre dhe ulçerët e tyre, por nuk u penduan për veprat e tyre.
svakīyavyathāvraṇakāraṇācca svargastham anindan svakriyābhyaśca manāṁsi na parāvarttayan|
12 Pastaj engjëlli i gjashtë e derdhi kupën e tij në lumin e madh Eufrat dhe uji i tij u tha për të bërë gati udhën e mbretërve që vijnë nga lindja e diellit.
tataḥ paraṁ ṣaṣṭhō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ pharātākhyō mahānadē 'srāvayat tēna sūryyōdayadiśa āgamiṣyatāṁ rājñāṁ mārgasugamārthaṁ tasya tōyāni paryyaśuṣyan|
13 Dhe pashë të dilte nga goja e dragoit, nga goja e bishës dhe nga goja e profetit të rremë, tri frymë të ndyra, që u ngjanin bretkosave.
anantaraṁ nāgasya vadanāt paśō rvadanāt mithyābhaviṣyadvādinaśca vadanāt nirgacchantastrayō 'śucaya ātmānō mayā dr̥ṣṭāstē maṇḍūkākārāḥ|
14 Sepse në fakt janë fryma të demonëve që bëjnë mrekulli, që shkojnë te mbretërit e dheut dhe të gjithë botës, që t’i mbledhin për luftën e ditës së madhe të Perëndisë së Plotfuqishëm.
ta āścaryyakarmmakāriṇō bhūtānām ātmānaḥ santi sarvvaśaktimata īśvarasya mahādinē yēna yuddhēna bhavitavyaṁ tatkr̥tē kr̥tsrajagatō rājñāḥ saṁgrahītuṁ tēṣāṁ sannidhiṁ nirgacchanti|
15 “Ja, unë po vij si vjedhës; lum ai që rri zgjuar dhe ruan rrobat e veta që të mos ecë i zhveshur dhe të duket turpi i tij”.
aparam ibribhāṣayā harmmagiddōnāmakasthanē tē saṅgr̥hītāḥ|
16 Dhe i mblodhën në një vend që hebraisht quhet “Armagedon”.
paśyāhaṁ cairavad āgacchāmi yō janaḥ prabuddhastiṣṭhati yathā ca nagnaḥ san na paryyaṭati tasya lajjā ca yathā dr̥śyā na bhavati tathā svavāsāṁsi rakṣati sa dhanyaḥ|
17 Pastaj engjëlli i shtatë e derdhi kupën e tij në erë; dhe doli një zë i madh nga tempulli i qiellit, nga froni, duke thënë: “U bë”.
tataḥ paraṁ saptamō dūtaḥ svakaṁsē yadyad avidyata tat sarvvam ākāśē 'srāvayat tēna svargīyamandiramadhyasthasiṁhāsanāt mahāravō 'yaṁ nirgataḥ samāptirabhavaditi|
18 Atëherë shkrepën zëra bubullima dhe vetëtima, dhe u bë një tërmet i madh, që i tillë nuk ishte bërë qëkurse u bënë njerëzit mbi tokë, një tërmet kaq fort i madh.
tadanantaraṁ taḍitō ravāḥ stanitāni cābhavan, yasmin kālē ca pr̥thivyāṁ manuṣyāḥ sr̥ṣṭāstam ārabhya yādr̥ṅmahābhūmikampaḥ kadāpi nābhavat tādr̥g bhūkampō 'bhavat|
19 Dhe qyteti i madh u nda në tri pjesë dhe qytetet e kombeve ranë, Babilona e madhe u kujtua përpara Perëndisë, që t’i japë kupën e verës së zemërimit të tij të tërbuar.
tadānīṁ mahānagarī trikhaṇḍā jātā bhinnajātīyānāṁ nagarāṇi ca nyapatan mahābābil cēśvarēṇa svakīyapracaṇḍakōpamadirāpātradānārthaṁ saṁsmr̥tā|
20 Dhe çdo ishull iku, edhe malet nuk u gjetën më.
dvīpāśca palāyitā girayaścāntahitāḥ|
21 Dhe një breshër i madh, me peshë prej një talenti, ra nga qielli mbi njerëzit; edhe njerëzit blasfemuan Perëndinë për plagën e breshërit; sepse plaga e tij ishte me të vërtetë e madhe.
gaganamaṇḍalācca manuṣyāṇām uparyyēkaikadrōṇaparimitaśilānāṁ mahāvr̥ṣṭirabhavat tacchilāvr̥ṣṭēḥ klēśāt manuṣyā īśvaram anindam yatastajjātaḥ klēśō 'tīva mahān|

< Zbulesa 16 >