< Filipianëve 3 >

1 Së fundi, o vëllezërit e mi, gëzohuni në Zotin; për mua nuk është e rëndë t’ju shkruaj të njëjtat gjëra, po për ju është siguri.
he bhrātaraḥ, śeṣe vadāmi yūyaṁ prabhāvānandata| punaḥ punarekasya vaco lekhanaṁ mama kleśadaṁ nahi yuṣmadarthañca bhramanāśakaṁ bhavati|
2 Ruhuni nga qentë, ruhuni nga punëtorët e këqij, ruhuni nga të prerët.
yūyaṁ kukkurebhyaḥ sāvadhānā bhavata duṣkarmmakāribhyaḥ sāvadhānā bhavata chinnamūlebhyo lokebhyaśca sāvadhānā bhavata|
3 Sepse rrethprerja e vërtetë jemi ne, që i shërbejmë Perëndisë në Frymë dhe që mburremi në Krishtin Jezus pa besuar në mish,
vayameva chinnatvaco lokā yato vayam ātmaneśvaraṁ sevāmahe khrīṣṭena yīśunā ślāghāmahe śarīreṇa ca pragalbhatāṁ na kurvvāmahe|
4 megjithëse unë kam përse të besoj edhe në mishin; nëse ndonjë mendon se ka përse të besojë, unë kam akoma më shumë:
kintu śarīre mama pragalbhatāyāḥ kāraṇaṁ vidyate, kaścid yadi śarīreṇa pragalbhatāṁ cikīrṣati tarhi tasmād api mama pragalbhatāyā gurutaraṁ kāraṇaṁ vidyate|
5 u rrethpreva të tetën ditë, jam nga kombi i Izraelit, nga fisi i Beniaminit, Hebre nga Hebrenj, dhe sipas ligjit farise,
yato'ham aṣṭamadivase tvakchedaprāpta isrāyelvaṁśīyo binyāmīnagoṣṭhīya ibrikulajāta ibriyo vyavasthācaraṇe phirūśī
6 sa për zellin, përndjekës i kishës; për sa i përket drejtësisë, që është në ligj, i pa qortueshëm.
dharmmotsāhakāraṇāt samiterupadravakārī vyavasthāto labhye puṇye cānindanīyaḥ|
7 Por gjërat që më ishin fitim, i konsiderova, për shkak të Krishtit, humbje.
kintu mama yadyat labhyam āsīt tat sarvvam ahaṁ khrīṣṭasyānurodhāt kṣatim amanye|
8 Dhe me të vërtetë i konsideroj të gjitha këto një humbje në krahasim me vlerën e lartë të njohjes së Jezu Krishtit, Zotit tim, për shkak të të cilit i humba të gjitha këto dhe i konsideroj si pleh, që unë të fitoj Krishtin,
kiñcādhunāpyahaṁ matprabhoḥ khrīṣṭasya yīśo rjñānasyotkṛṣṭatāṁ buddhvā tat sarvvaṁ kṣatiṁ manye|
9 dhe që të gjendem në të, duke pasur jo drejtësinë time që është nga ligji, por atë që është nga besimi në Krishtin: drejtësia që është nga Perëndia, me anë të besimit,
yato hetorahaṁ yat khrīṣṭaṁ labheya vyavasthāto jātaṁ svakīyapuṇyañca na dhārayan kintu khrīṣṭe viśvasanāt labhyaṁ yat puṇyam īśvareṇa viśvāsaṁ dṛṣṭvā dīyate tadeva dhārayan yat khrīṣṭe vidyeya tadarthaṁ tasyānurodhāt sarvveṣāṁ kṣatiṁ svīkṛtya tāni sarvvāṇyavakarāniva manye|
10 që të njoh atë dhe fuqinë e ringjalljes së tij dhe pjesëmarrjen në mundimet e tij, duke u bërë vetë i ngjashëm me të në vdekjen e tij,
yato hetorahaṁ khrīṣṭaṁ tasya punarutthite rguṇaṁ tasya duḥkhānāṁ bhāgitvañca jñātvā tasya mṛtyorākṛtiñca gṛhītvā
11 që në ndonjë mënyrë të mund t’ia arrij ringjalljes prej së vdekurish.
yena kenacit prakāreṇa mṛtānāṁ punarutthitiṁ prāptuṁ yate|
12 Jo se unë tashmë e fitova çmimin ose jam bërë i përsosur, por po vazhdoj të rend për ta zënë, sepse edhe unë u zura nga Jezu Krishti.
mayā tat sarvvam adhunā prāpi siddhatā vālambhi tannahi kintu yadartham ahaṁ khrīṣṭena dhāritastad dhārayituṁ dhāvāmi|
13 Vëllezër, sa për vete, nuk mendoj se e kam zënë, por bëj këtë: duke harruar ato që kam lënë pas dhe duke u prirur drejt atyre që kam përpara,
he bhrātaraḥ, mayā tad dhāritam iti na manyate kintvetadaikamātraṁ vadāmi yāni paścāt sthitāni tāni vismṛtyāham agrasthitānyuddiśya
14 po rend drejt synimit, drejt çmimit të thirrjes së lartme të Perëndisë në Krishtin Jezus.
pūrṇayatnena lakṣyaṁ prati dhāvan khrīṣṭayīśunorddhvāt mām āhvayata īśvarāt jetṛpaṇaṁ prāptuṁ ceṣṭe|
15 Pra, të gjithë ne që jemi të përsosur, le të kemi këto mendime; dhe në qoftë se ju mendoni ndryshe për ndonjë gjë, Perëndia do t’jua zbulojë edhe këtë.
asmākaṁ madhye ye siddhāstaiḥ sarvvaistadeva bhāvyatāṁ, yadi ca kañcana viṣayam adhi yuṣmākam aparo bhāvo bhavati tarhīśvarastamapi yuṣmākaṁ prati prakāśayiṣyati|
16 Por në pikën ku kemi arritur, le të ecim sipas së njëjtës rregull me të njejtën mendje.
kintu vayaṁ yadyad avagatā āsmastatrāsmābhireko vidhirācaritavya ekabhāvai rbhavitavyañca|
17 Bëhuni imituesit e mi, vëllezër, dhe vëreni ata që ecin kështu, sipas shëmbullin që keni në ne.
he bhrātaraḥ, yūyaṁ mamānugāmino bhavata vayañca yādṛgācaraṇasya nidarśanasvarūpā bhavāmastādṛgācāriṇo lokān ālokayadhvaṁ|
18 Sepse shumë nga ata, për të cilët ju kam folur shpesh, edhe tani po jua them duke qarë, ecin si armiq të kryqit të Krishtit,
yato'neke vipathe caranti te ca khrīṣṭasya kruśasya śatrava iti purā mayā punaḥ punaḥ kathitam adhunāpi rudatā mayā kathyate|
19 dhe fundi i tyre është humbje, perëndia i tyre është barku dhe lavdia e tyre është në turp të tyre; ata mendojnë vetëm për gjërat tokësorë.
teṣāṁ śeṣadaśā sarvvanāśa udaraśceśvaro lajjā ca ślāghā pṛthivyāñca lagnaṁ manaḥ|
20 Sepse qytetëria jonë është në qiejt, prej nga edhe presim Shpëtimtarin, Zotin Jezu Krisht,
kintvasmākaṁ janapadaḥ svarge vidyate tasmāccāgamiṣyantaṁ trātāraṁ prabhuṁ yīśukhrīṣṭaṁ vayaṁ pratīkṣāmahe|
21 i cili do ta transformojë trupin tonë të përunjur, që të bëhet i ngjashëm me trupin e tij të lavdishëm, sipas fuqisë së tij që t’i nënshtrojë ndaj vetes të gjitha gjërat.
sa ca yayā śaktyā sarvvāṇyeva svasya vaśīkarttuṁ pārayati tayāsmākam adhamaṁ śarīraṁ rūpāntarīkṛtya svakīyatejomayaśarīrasya samākāraṁ kariṣyati|

< Filipianëve 3 >