< Filipianëve 1 >

1 Pali dhe Timoteu, shërbëtorë të Jezu Krishtit, gjithë shenjtorëve në Jezu Krishtin që janë në Filipi, bashkë me peshkopët dhe dhjakët:
paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśōḥ sarvvān pavitralōkān samitēradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|
2 paçi hir e paqe nga Perëndia, Ati ynë, dhe nga Zoti Jezu Krisht.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmabhyaṁ prasādasya śāntēśca bhōgaṁ dēyāstāṁ|
3 E falënderoj Perëndinë tim, sa herë që ju kujtoj,
ahaṁ nirantaraṁ nijasarvvaprārthanāsu yuṣmākaṁ sarvvēṣāṁ kr̥tē sānandaṁ prārthanāṁ kurvvan
4 duke iu lutur gjithmonë me gëzim për ju të gjithë në çdo lutje që bëj,
yati vārān yuṣmākaṁ smarāmi tati vārān ā prathamād adya yāvad
5 për pjesëmarrjen tuaj në ungjillin që nga dita e parë e deri tani,
yuṣmākaṁ susaṁvādabhāgitvakāraṇād īśvaraṁ dhanyaṁ vadāmi|
6 duke qënë i bindur për këtë, se ai që nisi një punë të mirë në ju, do ta përfundojë deri në ditën e Jezu Krishtit.
yuṣmanmadhyē yēnōttamaṁ karmma karttum ārambhi tēnaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dr̥ḍhaviśvāsō mamāstē|
7 Dhe është e drejtë që unë të ndjej këto për ju të gjithë, sepse ju kam në zemër, sepse ju si në vargonjtë e mi ashtu edhe në mbrojtjen dhe në vërtetimin e ungjillit jeni të gjithë pjestarë me mua të hirit.
yuṣmān sarvvān adhi mama tādr̥śō bhāvō yathārthō yatō'haṁ kārāvasthāyāṁ pratyuttarakaraṇē susaṁvādasya prāmāṇyakaraṇē ca yuṣmān sarvvān mayā sārddham ēkānugrahasya bhāginō matvā svahr̥dayē dhārayāmi|
8 Sepse Perëndia, është dëshmitari im, si ju dua të gjithë me dashuri të zjarrtë në Jezu Krisht.
aparam ahaṁ khrīṣṭayīśōḥ snēhavat snēhēna yuṣmān kīdr̥śaṁ kāṅkṣāmi tadadhīśvarō mama sākṣī vidyatē|
9 Dhe për këtë lutem që dashuria juaj të teprojë gjithnjë e më shumë në njohuri dhe në çdo dallim,
mayā yat prārthyatē tad idaṁ yuṣmākaṁ prēma nityaṁ vr̥ddhiṁ gatvā
10 që të dalloni gjërat më të mira dhe të mund të jeni të pastër dhe panjollë për ditën e Krishtit,
jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhē rbāhulyaṁ phalatu,
11 të mbushur me fryte drejtësie që arrihen me anë të Jezu Krishtit, për lavdi e për lëvdim të Perëndisë.
khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭēna puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|
12 Tani, vëllezër dua ta dini, se gjërat që më kanë ndodhur ndihmuan më shumë për përhapjen e ungjillit,
hē bhrātaraḥ, māṁ prati yad yad ghaṭitaṁ tēna susaṁvādapracārasya bādhā nahi kintu vr̥ddhirēva jātā tad yuṣmān jñāpayituṁ kāmayē'haṁ|
13 aq sa gjithë pretoriumi dhe të tjerët mbarë e dinë se unë jam në vargonj për Krishtin;
aparam ahaṁ khrīṣṭasya kr̥tē baddhō'smīti rājapuryyām anyasthānēṣu ca sarvvēṣāṁ nikaṭē suspaṣṭam abhavat,
14 dhe pjesa më e madhe e vëllezërve në Zotin, të inkurajuar nga vargonjtë e mia, kanë marrë me shumë guxim në shpalljen e fjalës së Perëndisë pa frikë.
prabhusambandhīyā anēkē bhrātaraśca mama bandhanād āśvāsaṁ prāpya varddhamānēnōtsāhēna niḥkṣōbhaṁ kathāṁ pracārayanti|
15 Disa me të vërtetë predikojnë Krishtin edhe për smirë dhe për grindje, por disa të tjerë me vullnet të mirë.
kēcid dvēṣād virōdhāccāparē kēcicca sadbhāvāt khrīṣṭaṁ ghōṣayanti;
16 Këta e predikojnë Krishtin për grindje, me qëllime jo të pastra, duke menduar që t’u shtojnë pikëllimin vargonjve të mia.
yē virōdhāt khrīṣṭaṁ ghōṣayanti tē pavitrabhāvāt tanna kurvvantō mama bandhanāni bahutaraklōśadāyīni karttum icchanti|
17 kurse ata e bëjnë nga dashuria, duke ditur se unë jam vënë për mbrojtjen e ungjillit.
yē ca prēmnā ghōṣayanti tē susaṁvādasya prāmāṇyakaraṇē'haṁ niyuktō'smīti jñātvā tat kurvvanti|
18 Ç’rëndësi ka? Sido që të jetë, me shtirje o sinqerisht, Krishti shpallet; dhe për këtë unë gëzohem, dhe do të gëzohem.
kiṁ bahunā? kāpaṭyāt saralabhāvād vā bhavēt, yēna kēnacit prakārēṇa khrīṣṭasya ghōṣaṇā bhavatītyasmin aham ānandāmyānandiṣyāmi ca|
19 E di në fakt, se kjo do të dalë për shpëtimin tim, me anë të lutjes suaj dhe me ndihmën e Frymës së Jezu Krishtit,
yuṣmākaṁ prārthanayā yīśukhrīṣṭasyātmanaścōpakārēṇa tat mannistārajanakaṁ bhaviṣyatīti jānāmi|
20 sipas të priturit tim me padurim dhe me shpresë, se unë nuk do të turpërohem në asnjë gjë, por me çdo guxim, tani si gjithmonë, Krishti do të madhërohet në trupin tim, ose me jetën ose me vdekjen.
tatra ca mamākāṅkṣā pratyāśā ca siddhiṁ gamiṣyati phalatō'haṁ kēnāpi prakārēṇa na lajjiṣyē kintu gatē sarvvasmin kālē yadvat tadvad idānīmapi sampūrṇōtsāhadvārā mama śarīrēṇa khrīṣṭasya mahimā jīvanē maraṇē vā prakāśiṣyatē|
21 Sepse për mua të jetuarit është Krishti dhe të vdekurit fitim.
yatō mama jīvanaṁ khrīṣṭāya maraṇañca lābhāya|
22 Por nuk e di se jeta në mish të jetë për mua një punë e frytshme, as mund të them çfarë duhej të zgjedh,
kintu yadi śarīrē mayā jīvitavyaṁ tarhi tat karmmaphalaṁ phaliṣyati tasmāt kiṁ varitavyaṁ tanmayā na jñāyatē|
23 sepse unë jam i shtrënguar nga dy anë, sepse kam dëshirë të iki nga kjo çadër dhe të jem bashkë me Krishtin, gjëja më e mirë,
dvābhyām ahaṁ sampīḍyē, dēhavāsatyajanāya khrīṣṭēna sahavāsāya ca mamābhilāṣō bhavati yatastat sarvvōttamaṁ|
24 por të qëndruarit në mish është më i nevojshëm për ju.
kintu dēhē mamāvasthityā yuṣmākam adhikaprayōjanaṁ|
25 Këtë e di me siguri, që do të rri dhe qëndroj me ju të gjithë për përparimin tuaj dhe për gëzimin e besimit tuaj.
aham avasthāsyē yuṣmābhiḥ sarvvaiḥ sārddham avasthitiṁ kariṣyē ca tayā ca viśvāsē yuṣmākaṁ vr̥ddhyānandau janiṣyētē tadahaṁ niścitaṁ jānāmi|
26 që mburrja tuaj për mua të teprojë në Jezu Krishtin, për praninë time sërish midis jush.
tēna ca mattō'rthatō yuṣmatsamīpē mama punarupasthitatvāt yūyaṁ khrīṣṭēna yīśunā bahutaram āhlādaṁ lapsyadhvē|
27 Ju veç, silluni në mënyrë të denjë në ungjillin e Krishtit, që, kur të vij e t’ju shoh, ose nga larg kur s’jam aty, të dëgjoj për ju se qëndroni fort në një frymë të përbashkët, duke luftuar bashkë me një shpirt për besimin e ungjillit,
yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyōpayuktam ācāraṁ kurudhvaṁ yatō'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūrē tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrōtum icchāmi sēyaṁ yūyam ēkātmānastiṣṭhatha, ēkamanasā susaṁvādasambandhīyaviśvāsasya pakṣē yatadhvē, vipakṣaiśca kēnāpi prakārēṇa na vyākulīkriyadhva iti|
28 duke mos u lënë të trembeni në asnjë gjë nga kundërshtarët; kjo është për ta një provë humbjeje, kurse për ju shpëtimi, edhe kjo nga ana e Perëndisë.
tat tēṣāṁ vināśasya lakṣaṇaṁ yuṣmākañcēśvaradattaṁ paritrāṇasya lakṣaṇaṁ bhaviṣyati|
29 Sepse juve ju është dhënë hiri për hir të Krishtit, jo vetëm që të besoni në të, por edhe të vuani për të,
yatō yēna yuṣmābhiḥ khrīṣṭē kēvalaviśvāsaḥ kriyatē tannahi kintu tasya kr̥tē klēśō'pi sahyatē tādr̥śō varaḥ khrīṣṭasyānurōdhād yuṣmābhiḥ prāpi,
30 duke patur të njejtën beteje që e patë në mua, dhe tani po dëgjoni që është në mua.
tasmāt mama yādr̥śaṁ yuddhaṁ yuṣmābhiradarśi sāmprataṁ śrūyatē ca tādr̥śaṁ yuddhaṁ yuṣmākam api bhavati|

< Filipianëve 1 >