< Mateu 22 >

1 Dhe Jezusi, nisi përsëri t’u flasë atyre me shëmbëlltyra, duke thënë:
anantaraṁ yīśuḥ punarapi dr̥ṣṭāntēna tān avādīt,
2 “Mbretëria e qiejve i ngjan një mbreti, i cili përgatiti dasmën e të birit.
svargīyarājyam ētādr̥śasya nr̥patēḥ samaṁ, yō nija putraṁ vivāhayan sarvvān nimantritān ānētuṁ dāsēyān prahitavān,
3 Dhe dërgoi shërbëtorët e vet për të thirrur të ftuarit në dasmë, por ata nuk deshën të vijnë.
kintu tē samāgantuṁ nēṣṭavantaḥ|
4 Dërgoi përsëri shërbëtorë të tjerë duke thënë: “U thoni të ftuarve: Ja unë e kam shtruar drekën time, viçat e mi dhe bagëtia ime e majmur janë therur dhe gjithçka është gati; ejani në dasmë”.
tatō rājā punarapi dāsānanyān ityuktvā prēṣayāmāsa, nimantritān vadata, paśyata, mama bhējyamāsāditamāstē, nijavṭaṣādipuṣṭajantūn mārayitvā sarvvaṁ khādyadravyamāsāditavān, yūyaṁ vivāhamāgacchata|
5 Por ata, pa e përfillur, shkuan: dikush në arën e vet e dikush në punët e veta.
tathapi tē tucchīkr̥tya kēcit nijakṣētraṁ kēcid vāṇijyaṁ prati svasvamārgēṇa calitavantaḥ|
6 Dhe të tjerët, mbasi kapën shërbëtorët e tij, i shanë dhe i vranë.
anyē lōkāstasya dāsēyān dhr̥tvā daurātmyaṁ vyavahr̥tya tānavadhiṣuḥ|
7 Mbreti atëhërë, kur dëgjoi këtë, u zemërua dhe dërgoi ushtritë e veta për të shfarosur ata gjaksorë dhe dogji qytetin e tyre.
anantaraṁ sa nr̥patistāṁ vārttāṁ śrutvā krudhyan sainyāni prahitya tān ghātakān hatvā tēṣāṁ nagaraṁ dāhayāmāsa|
8 Atëherë u tha shërbëtorëve të vet: “Dasma është gati, por të ftuarit nuk ishin të denjë.
tataḥ sa nijadāsēyān babhāṣē, vivāhīyaṁ bhōjyamāsāditamāstē, kintu nimantritā janā ayōgyāḥ|
9 Shkoni, pra, në udhëkryqe dhe ftoni në dasmë këdo që të gjeni.”
tasmād yūyaṁ rājamārgaṁ gatvā yāvatō manujān paśyata, tāvataēva vivāhīyabhōjyāya nimantrayata|
10 Dhe ata shërbëtorët dolën nëpër rrugë, mblodhën të gjithë ata që gjetën, të këqij dhe të mirë, dhe vendi i dasmës u mbush me të ftuar.
tadā tē dāsēyā rājamārgaṁ gatvā bhadrān abhadrān vā yāvatō janān dadr̥śuḥ, tāvataēva saṁgr̥hyānayan; tatō'bhyāgatamanujai rvivāhagr̥ham apūryyata|
11 Atëherë mbreti hyri për të parë të ftuarit dhe gjeti aty një njeri që nuk kishte veshur rrobë dasme;
tadānīṁ sa rājā sarvvānabhyāgatān draṣṭum abhyantaramāgatavān; tadā tatra vivāhīyavasanahīnamēkaṁ janaṁ vīkṣya taṁ jagād,
12 dhe i tha: “Mik, si hyre këtu pa pasur rrobë dasme?”. Dhe ai mbylli gojën.
hē mitra, tvaṁ vivāhīyavasanaṁ vinā kathamatra praviṣṭavān? tēna sa niruttarō babhūva|
13 Atëherë mbreti u tha shërbëtorëve: “Lidheni duar dhe këmbë, kapeni dhe hidheni në errësirat e jashtme. Atje do të jetë e qara dhe kërcëllim dhëmbësh”.
tadā rājā nijānucarān avadat, ētasya karacaraṇān baddhā yatra rōdanaṁ dantairdantagharṣaṇañca bhavati, tatra vahirbhūtatamisrē taṁ nikṣipata|
14 Sepse shumë janë të thirrur, por pak janë të zgjedhur”.
itthaṁ bahava āhūtā alpē manōbhimatāḥ|
15 Atëherë farisenjtë u veçuan dhe bënin këshill se si ta zinin gabim në fjalë.
anantaraṁ phirūśinaḥ pragatya yathā saṁlāpēna tam unmāthē pātayēyustathā mantrayitvā
16 Dhe i dërguan dishepujt e tyre bashkë me herodianët, për t’i thënë: “Mësues, ne e dimë se ti je i vërtetë dhe që mëson udhën e Perëndisë në të vërtetë, pa marrë parasysh njeri, sepse ti nuk shikon pamjen e jashtme të njerëzve.
hērōdīyamanujaiḥ sākaṁ nijaśiṣyagaṇēna taṁ prati kathayāmāsuḥ, hē gurō, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyatē, kamapi nāpēkṣatē ca, tad vayaṁ jānīmaḥ|
17 Na thuaj, pra: Si e mendon? A është e ligjshme t’i paguhet taksa Cezarit apo jo?”.
ataḥ kaisarabhūpāya karō'smākaṁ dātavyō na vā? atra bhavatā kiṁ budhyatē? tad asmān vadatu|
18 Por Jezusi, duke e njohur ligësinë e tyre, tha: “Pse më tundoni, o hipokritë?
tatō yīśustēṣāṁ khalatāṁ vijñāya kathitavān, rē kapaṭinaḥ yuyaṁ kutō māṁ parikṣadhvē?
19 Më tregoni monedhën e taksës”. Atëherë ata i treguan një denar.
tatkaradānasya mudrāṁ māṁ darśayata| tadānīṁ taistasya samīpaṁ mudrācaturthabhāga ānītē
20 Dhe ai u tha atyre: “E kujt është kjo fytyrë dhe ky mbishkrim?”.
sa tān papraccha, atra kasyēyaṁ mūrtti rnāma cāstē? tē jagaduḥ, kaisarabhūpasya|
21 Ata i thanë: “E Cezarit”. Atëherë ai u tha atyre: “Jepni, pra, Cezarit atë që i përket Cezarit dhe Perëndisë atë që i përket Perëndisë”.
tataḥ sa uktavāna, kaisarasya yat tat kaisarāya datta, īśvarasya yat tad īśvarāya datta|
22 Dhe ata, kur e dëgjuan këtë, u mrekulluan, e lanë, dhe ikën.
iti vākyaṁ niśamya tē vismayaṁ vijñāya taṁ vihāya calitavantaḥ|
23 Po atë ditë erdhën tek ai saducenjtë, të cilët thonë se nuk ka ringjallje, dhe e pyetën
tasminnahani sidūkinō'rthāt śmaśānāt nōtthāsyantīti vākyaṁ yē vadanti, tē yīśērantikam āgatya papracchuḥ,
24 duke thënë: “Mësues, Moisiu ka thënë: “Në se dikush vdes pa lënë fëmijë, i vëllai le të martohet me gruan e tij, për t’i lindur trashëgimtarë vëllait të tij.
hē gurō, kaścinmanujaścēt niḥsantānaḥ san prāṇān tyajati, tarhi tasya bhrātā tasya jāyāṁ vyuhya bhrātuḥ santānam utpādayiṣyatīti mūsā ādiṣṭavān|
25 Tani ndër ne ishin shtatë vëllezër; i pari u martua dhe vdiq dhe duke mos pasë trashëgimtarë, ia la gruan vëllait të vet.
kintvasmākamatra kē'pi janāḥ saptasahōdarā āsan, tēṣāṁ jyēṣṭha ēkāṁ kanyāṁ vyavahāt, aparaṁ prāṇatyāgakālē svayaṁ niḥsantānaḥ san tāṁ striyaṁ svabhrātari samarpitavān,
26 Kështu edhe i dyti dhe i treti, deri tek i shtati.
tatō dvitīyādisaptamāntāśca tathaiva cakruḥ|
27 Në fund vdiq edhe gruaja.
śēṣē sāpī nārī mamāra|
28 Në ringjallje, pra, e kujt nga këta të shtatë do të jetë grua? Sepse të gjithë e patën gruaja”.
mr̥tānām utthānasamayē tēṣāṁ saptānāṁ madhyē sā nārī kasya bhāryyā bhaviṣyati? yasmāt sarvvaēva tāṁ vyavahan|
29 Por Jezusi, duke u përgjigjur u tha atyre: “Ju bëni gabim, sepse nuk e kuptoni as Shkrimin as pushtetin e Perëndisë.
tatō yīśuḥ pratyavādīt, yūyaṁ dharmmapustakam īśvarīyāṁ śaktiñca na vijñāya bhrāntimantaḥ|
30 Në ringjallje, pra, as martohen as martojnë, por ata do të jenë në qiell si engjëjt e Perëndisë.
utthānaprāptā lōkā na vivahanti, na ca vācā dīyantē, kintvīśvarasya svargasthadūtānāṁ sadr̥śā bhavanti|
31 Pastaj sa për ringjalljen e të vdekurve, a nuk e keni lexuar ç’ju ishte thënë nga Perëndia kur thotë:
aparaṁ mr̥tānāmutthānamadhi yuṣmān pratīyamīśvarōktiḥ,
32 “Unë jam Perëndia i Abrahamit, Perëndia i Isakut dhe i Jakobit”? Perëndia nuk është Perëndia i të vdekurve, por i të gjallëve”.
"ahamibrāhīma īśvara ishāka īśvarō yākūba īśvara" iti kiṁ yuṣmābhi rnāpāṭhi? kintvīśvarō jīvatām īśvara: , sa mr̥tānāmīśvarō nahi|
33 Dhe turmat, kur i dëgjuan këto gjëra, habiteshin nga doktrina e tij.
iti śrutvā sarvvē lōkāstasyōpadēśād vismayaṁ gatāḥ|
34 Atëherë farisenjtë, kur dëgjuan se ai ua kishte zënë gojën saducenjve, u mblodhën tok.
anantaraṁ sidūkinām niruttaratvavārtāṁ niśamya phirūśina ēkatra militavantaḥ,
35 Dhe një nga ata, mësues i ligjit, e pyeti për të vënë në provë, duke thënë:
tēṣāmēkō vyavasthāpakō yīśuṁ parīkṣituṁ papaccha,
36 “Mësues, cili është urdhërimi i madh i ligjit?”.
hē gurō vyavasthāśāstramadhyē kājñā śrēṣṭhā?
37 Dhe Jezusi i tha: ““Duaje Zotin, Perëndinë tënde me gjithë zemrën tënde, me gjithë shpirtin tënd dhe me gjithë mendjen tënde”.
tatō yīśuruvāca, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiśca sākaṁ prabhau paramēśvarē prīyasva,
38 Ky është urdhërimi i parë dhe i madhi.
ēṣā prathamamahājñā| tasyāḥ sadr̥śī dvitīyājñaiṣā,
39 Dhe i dyti, i ngjashëm me këtë, është: “Duaje të afërmin tënd porsi vetveten”.
tava samīpavāsini svātmanīva prēma kuru|
40 Nga këto dy urdhërime varet i tërë ligji dhe profetët”.
anayō rdvayōrājñayōḥ kr̥tsnavyavasthāyā bhaviṣyadvaktr̥granthasya ca bhārastiṣṭhati|
41 Tani, kur u mblodhën farisenjtë, Jezusi i pyeti:
anantaraṁ phirūśinām ēkatra sthitikālē yīśustān papraccha,
42 “Ç’u duket juve për Krishtin? Biri i kujt është?”. Ata i thanë: “I Davidit”.
khrīṣṭamadhi yuṣmākaṁ kīdr̥gbōdhō jāyatē? sa kasya santānaḥ? tatastē pratyavadan, dāyūdaḥ santānaḥ|
43 Ai u tha atyre: “Si pra Davidi, në Frymë, e quan Zot, duke thënë:
tadā sa uktavān, tarhi dāyūd katham ātmādhiṣṭhānēna taṁ prabhuṁ vadati?
44 “Zoti i ka thënë Zotit tim: Ulu në të djathtën time, deri sa unë t’i vë armiqtë e tu si stol të këmbëve të tua”?
yathā mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tavārīn pādapīṭhaṁ tē yāvannahi karōmyahaṁ| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa| atō yadi dāyūd taṁ prabhuṁ vadati, rtiha sa kathaṁ tasya santānō bhavati?
45 Në qoftë se Davidi e quan Zot, si mund të jetë biri i tij?”.
tadānīṁ tēṣāṁ kōpi tadvākyasya kimapyuttaraṁ dātuṁ nāśaknōt;
46 Por asnjë nuk ishte në gjendje t’i përgjigjej; dhe, që nga ajo ditë, askush nuk guxoi ta pyesë më.
taddinamārabhya taṁ kimapi vākyaṁ praṣṭuṁ kasyāpi sāhasō nābhavat|

< Mateu 22 >