< Mateu 2 >

1 Pasi Jezusi lindi në Bethlehem të Judesë në kohën e mbretit Herod, ja që disa dijetarë nga lindja arritën në Jeruzalem,
anantaraṁ herod saṁjñake rājñi rājyaṁ śāsati yihūdīyadeśasya baitlehami nagare yīśau jātavati ca, katipayā jyotirvvudaḥ pūrvvasyā diśo yirūśālamnagaraṁ sametya kathayamāsuḥ,
2 duke thënë: “Ku është mbreti i Judenjve, që ka lindur? Sepse pamë yllin e tij në Lindje dhe erdhëm për ta adhuruar”.
yo yihūdīyānāṁ rājā jātavān, sa kutrāste? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum agamāma|
3 Mbreti Herod, kur dëgjoi këto fjalë, u shqetësua, dhe bashkë me të mbarë Jeruzalemi.
tadā herod rājā kathāmetāṁ niśamya yirūśālamnagarasthitaiḥ sarvvamānavaiḥ sārddham udvijya
4 Dhe, mbasi i mblodhi të gjithë krerët e priftërinjve dhe skribët e popullit, i pyeti ku duhet të lindte Krishti.
sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṣṭaḥ kutra janiṣyate?
5 Dhe ata i thanë: “Në Bethlehem të Judesë, sepse kështu është shkruar nëpërmjet profetit:
tadā te kathayāmāsuḥ, yihūdīyadeśasya baitlehami nagare, yato bhaviṣyadvādinā itthaṁ likhitamāste,
6 “Dhe ti, Bethlehem, tokë në Jude, nuk je aspak më e parendësishmja ndër princat e Judesë, sepse nga ti do të dalë një udhëheqës, që do të kullotë popullin tim, Izraelin””.
sarvvābhyo rājadhānībhyo yihūdīyasya nīvṛtaḥ| he yīhūdīyadeśasye baitleham tvaṁ na cāvarā|isrāyelīyalokān me yato yaḥ pālayiṣyati| tādṛgeko mahārājastvanmadhya udbhaviṣyatī||
7 Atëherë Herodi i thirri fshehurazi dijetarët, dhe i pyeti me hollësi se kur e kishin parë yllin për herë të parë.
tadānīṁ herod rājā tān jyotirvvido gopanam āhūya sā tārakā kadā dṛṣṭābhavat, tad viniścayāmāsa|
8 Dhe i dërgoi në Bethlehem dhe tha: “Shkoni dhe pyesni me kujdes për fëmijën; dhe, kur ta gjeni, më njoftoni që të vij edhe unë ta adhuroj”.
aparaṁ tān baitlehamaṁ prahītya gaditavān, yūyaṁ yāta, yatnāt taṁ śiśum anviṣya taduddeśe prāpte mahyaṁ vārttāṁ dāsyatha, tato mayāpi gatvā sa praṇaṁsyate|
9 Dhe ata, pasi e dëgjuan mbretin, u nisën; dhe ja, ylli që kishin parë në lindje u shkonte përpara atyre derisa u ndal përmbi vendin ku ndodhej fëmija.
tadānīṁ rājña etādṛśīm ājñāṁ prāpya te pratasthire, tataḥ pūrvvarsyāṁ diśi sthitaistai ryā tārakā dṛṣṭā sā tārakā teṣāmagre gatvā yatra sthāne śiśūrāste, tasya sthānasyopari sthagitā tasyau|
10 Ata, kur e panë yllin, u gëzuan me gëzim shumë të madh.
tad dṛṣṭvā te mahānanditā babhūvuḥ,
11 Dhe, mbasi hynë në shtëpi, panë fëmijën me Marien, nënën e tij, dhe ranë përmbys dhe e adhuruan. Pastaj hapën thesaret e tyre dhe dhuruan: ar, temjan dhe mirrë.
tato gehamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇḍavad bhūtvā praṇemuḥ, aparaṁ sveṣāṁ ghanasampattiṁ mocayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ|
12 Pasi Perëndia i udhëzoi në ëndërr që të mos ktheheshin te Herodi, ata u kthyen në vendin e tyre nga një rrugë tjetër.
paścād herod rājasya samīpaṁ punarapi gantuṁ svapna īśvareṇa niṣiddhāḥ santo 'nyena pathā te nijadeśaṁ prati pratasthire|
13 Tani pasi u nisën Dijetarët, ja një engjëll i Zotit iu shfaq në ëndërr Jozefit dhe i tha: “Çohu, merr fëmijën dhe nënën e tij dhe ik në Egjipt, dhe rri aty deri sa të të lajmëroj, sepse Herodi do ta kërkojë fëmijën për ta vrarë”.
anantaraṁ teṣu gatavatmu parameśvarasya dūto yūṣaphe svapne darśanaṁ datvā jagāda, tvam utthāya śiśuṁ tanmātarañca gṛhītvā misardeśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiṣyāmi, tāvat tatraiva nivasa, yato rājā herod śiśuṁ nāśayituṁ mṛgayiṣyate|
14 Jozefi, pra, u zgjua, mori fëmijën dhe nënën e tij natën dhe iku në Egjipt.
tadānīṁ yūṣaph utthāya rajanyāṁ śiśuṁ tanmātarañca gṛhītvā misardeśaṁ prati pratasthe,
15 Dhe qëndroi aty deri sa vdiq Herodi, që të përmbushet ç’ishte thënë nga Zoti me anë të profetit: “E thirra birin tim nga Egjipti”.
gatvā ca herodo nṛpate rmaraṇaparyyantaṁ tatra deśe nyuvāsa, tena misardeśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadetadvacanam īśvareṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|
16 Atëherë Herodi, duke parë se dijetarët e kishin mashtruar, u zemërua fort dhe urdhëroi të vriten të gjithë fëmijët meshkuj që ishin në Bethlehem dhe në tërë rrethinën e tij, nga dy vjeç e poshtë,
anantaraṁ herod jyotirvidbhirātmānaṁ pravañcitaṁ vijñāya bhṛśaṁ cukopa; aparaṁ jyotirvvidbhyastena viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṣṭā yāvanto bālakā asmin baitlehamnagare tatsīmamadhye cāsan, lokān prahitya tān sarvvān ghātayāmāsa|
17 Atëherë u përmbush ajo që ishte thënë nëpërmjet profetit Jeremi që thotë:
ataḥ anekasya vilāpasya nināda: krandanasya ca| śokena kṛtaśabdaśca rāmāyāṁ saṁniśamyate| svabālagaṇahetorvai rāhel nārī tu rodinī| na manyate prabodhantu yataste naiva manti hi||
18 “Në Ramë u dëgjua një klithmë, një vaje një qarje dhe gjëmë e madhe; Rakela vajton bijtë e saj dhe nuk pranon të ngushëllohet, sepse ata nuk janë më”.
yadetad vacanaṁ yirīmiyanāmakabhaviṣyadvādinā kathitaṁ tat tadānīṁ saphalam abhūt|
19 Pasi vdiq Herodi, ja një engjëll i Zotit i shfaqet në ëndërr Jozefit në Egjipt,
tadanantaraṁ heredi rājani mṛte parameśvarasya dūto misardeśe svapne darśanaṁ dattvā yūṣaphe kathitavān
20 dhe i thotë: “Çohu, merr fëmijën dhe nënën e tij dhe shko në vendin e Izraelit, sepse ata që donin ta vrisnin fëmijën kanë vdekur”.
tvam utthāya śiśuṁ tanmātarañca gṛhītvā punarapīsrāyelo deśaṁ yāhī, ye janāḥ śiśuṁ nāśayitum amṛgayanta, te mṛtavantaḥ|
21 Dhe ai u çua, mori fëmijën dhe nënën e tij dhe shkoi në vendin e Izraelit;
tadānīṁ sa utthāya śiśuṁ tanmātarañca gṛhlan isrāyeldeśam ājagāma|
22 por, kur dëgjoi se Arkelau mbretëronte në Judë në vend të Herodit, atit të tij, pati frikë të shkojë atje. Dhe, mbasi u udhëzua nga Perëndia në ëndërr, iku në krahinën e Galilesë,
kintu yihūdīyadeśe arkhilāyanāma rājakumāro nijapitu rherodaḥ padaṁ prāpya rājatvaṁ karotīti niśamya tat sthānaṁ yātuṁ śaṅkitavān, paścāt svapna īśvarāt prabodhaṁ prāpya gālīldeśasya pradeśaikaṁ prasthāya nāsarannāma nagaraṁ gatvā tatra nyuṣitavān,
23 dhe, mbasi arriti atje, zuri vend në një qytet që quhej Nazaret, që të përmbushej ajo që ishte thënë nga profetët: “Ai do të quhet Nazareas”.
tena taṁ nāsaratīyaṁ kathayiṣyanti, yadetadvākyaṁ bhaviṣyadvādibhirukttaṁ tat saphalamabhavat|

< Mateu 2 >