< Mateu 13 >

1 Tani po atë ditë, Jezusi doli nga shtëpia dhe u ul në breg të detit.
aparañca tasmin dine yīśuḥ sadmano gatvā saritpate rodhasi samupaviveśa|
2 Turma të mëdha u mblodhën rreth tij kështu që ai hipi mbi një barkë dhe u ul; dhe gjithë populli rrinte në këmbë në breg.
tatra tatsannidhau bahujanānāṁ nivahopasthiteḥ sa taraṇimāruhya samupāviśat, tena mānavā rodhasi sthitavantaḥ|
3 Dhe ai u paraqiti shumë gjëra në shëmbëlltyrë, duke thënë: “Ja, një mbjellës doli për të mbjellë.
tadānīṁ sa dṛṣṭāntaistān itthaṁ bahuśa upadiṣṭavān| paśyata, kaścit kṛṣīvalo bījāni vaptuṁ bahirjagāma,
4 Ndërsa po mbillte, një pjesë e farës ra përgjatë rrugës; dhe zogjtë erdhën dhe e hëngrën.
tasya vapanakāle katipayabījeṣu mārgapārśve patiteṣu vihagāstāni bhakṣitavantaḥ|
5 Një pjesë tjetër ra në gurishte, ku nuk kishte shumë tokë, dhe mbiu shpejt sepse terreni nuk ishte i thellë;
aparaṁ katipayabījeṣu stokamṛdyuktapāṣāṇe patiteṣu mṛdalpatvāt tatkṣaṇāt tānyaṅkuritāni,
6 por kur doli dielli u fishk dhe u tha sepse s’kishte rrënjë.
kintu ravāvudite dagdhāni teṣāṁ mūlāpraviṣṭatvāt śuṣkatāṁ gatāni ca|
7 Një pjesë tjetër ra midis ferrave dhe ferrat u rritën dhe ia zunë frymën.
aparaṁ katipayabījeṣu kaṇṭakānāṁ madhye patiteṣu kaṇṭakānyedhitvā tāni jagrasuḥ|
8 Një tjetër ra në tokë të mirë dhe dha fryt duke dhënë njëra njëqindfish, tjetra gjashtëdhjetëfish dhe tjetra tridhjetëfish.
aparañca katipayabījāni urvvarāyāṁ patitāni; teṣāṁ madhye kānicit śataguṇāni kānicit ṣaṣṭiguṇāni kānicit triṁśaguṁṇāni phalāni phalitavanti|
9 Kush ka vesh për të dëgjuar, le të dëgjojë!”.
śrotuṁ yasya śrutī āsāte sa śṛṇuyāt|
10 Atëherë dishepujt iu afruan dhe i thanë: “Pse po u flet atyre me shëmbëlltyrë?”.
anantaraṁ śiṣyairāgatya so'pṛcchyata, bhavatā tebhyaḥ kuto dṛṣṭāntakathā kathyate?
11 Dhe ai duke u përgjigjur u tha atyre: “Sepse juve ju është dhënë mundësia të njihni të fshehtat e mbretërisë së qiejve, ndërsa atyre nuk u është dhënë.
tataḥ sa pratyavadat, svargarājyasya nigūḍhāṁ kathāṁ vedituṁ yuṣmabhyaṁ sāmarthyamadāyi, kintu tebhyo nādāyi|
12 Sepse atij që ka, do t’i jepet dhe do të ketë bollëk; ndërsa atij që nuk ka, do t’i merret edhe ajo që ka.
yasmād yasyāntike varddhate, tasmāyeva dāyiṣyate, tasmāt tasya bāhulyaṁ bhaviṣyati, kintu yasyāntike na varddhate, tasya yat kiñcanāste, tadapi tasmād ādāyiṣyate|
13 Prandaj unë u flas atyre me shëmbëll-tyrë, sepse duke parë nuk shohin, dhe duke dëgjuar nuk dëgjojnë as nuk kuptojnë.
te paśyantopi na paśyanti, śṛṇvantopi na śṛṇvanti, budhyamānā api na budhyante ca, tasmāt tebhyo dṛṣṭāntakathā kathyate|
14 Kështu ndër ta përmbushet profecia e Isaias, që thotë: “Ju do të dëgjoni, por nuk do të kuptoni, do të vështroni, por nuk do të shikoni.
yathā karṇaiḥ śroṣyatha yūyaṁ vai kintu yūyaṁ na bhotsyatha| netrairdrakṣyatha yūyañca parijñātuṁ na śakṣyatha| te mānuṣā yathā naiva paripaśyanti locanaiḥ| karṇai ryathā na śṛṇvanti na budhyante ca mānasaiḥ| vyāvarttiteṣu citteṣu kāle kutrāpi tairjanaiḥ| mattaste manujāḥ svasthā yathā naiva bhavanti ca| tathā teṣāṁ manuṣyāṇāṁ kriyante sthūlabuddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dṛśaḥ|
15 Sepse zemra e këtij populli është bërë e pandjeshme, ata janë bërë të rëndë nga veshët dhe kanë mbyllur sytë, që nuk shohin me sy dhe nuk dëgjojnë me vesh, dhe nuk gjykojnë me zemër dhe nuk kthehen, dhe unë t’i shëroj.
yadetāni vacanāni yiśayiyabhaviṣyadvādinā proktāni teṣu tāni phalanti|
16 Por lum sytë tuaj që shohin dhe veshët tuaj që dëgjojnë.
kintu yuṣmākaṁ nayanāni dhanyāni, yasmāt tāni vīkṣante; dhanyāśca yuṣmākaṁ śabdagrahāḥ, yasmāt tairākarṇyate|
17 Sepse në të vërtetë ju them se shumë profetë dhe të drejtë deshën t’i shohin gjërat që ju po shihni dhe nuk i panë, dhe t’i dëgjojnë gjërat që ju dëgjoni dhe nuk i dëgjuan!
mayā yūyaṁ tathyaṁ vacāmi yuṣmābhi ryadyad vīkṣyate, tad bahavo bhaviṣyadvādino dhārmmikāśca mānavā didṛkṣantopi draṣṭuṁ nālabhanta, punaśca yūyaṁ yadyat śṛṇutha, tat te śuśrūṣamāṇā api śrotuṁ nālabhanta|
18 Juve pra kuptoni shëmbëlltyrën e mbjellësit.
kṛṣīvalīyadṛṣṭāntasyārthaṁ śṛṇuta|
19 Kur dikush dëgjon fjalën e mbretërisë dhe nuk e kupton, vjen i ligu dhe i merr atë që ishte mbjellë në zemrën e tij. Ky është ai njeri që ka marrë fara përgjatë rrugës.
mārgapārśve bījānyuptāni tasyārtha eṣaḥ, yadā kaścit rājyasya kathāṁ niśamya na budhyate, tadā pāpātmāgatya tadīyamanasa uptāṁ kathāṁ haran nayati|
20 Dhe ai që ka marrë farën nëpër gurishte, është ai që dëgjon fjalën dhe e pranon menjëherë me gëzim;
aparaṁ pāṣāṇasthale bījānyuptāni tasyārtha eṣaḥ; kaścit kathāṁ śrutvaiva harṣacittena gṛhlāti,
21 por, nuk ka rrënjë në vete, dhe është për pak kohë; dhe kur vijnë mundimi ose përndjekja për shkak të fjalës, skandalizohet menjëherë.
kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kopi klestāḍanā vā cet jāyate, tarhi sa tatkṣaṇād vighnameti|
22 Dhe ai që ka marrë farën midis ferrave është ai që e dëgjon fjalën, por shqetësimet e kësaj bote dhe mashtrimet e pasurisë ia mbysin fjalën; dhe ajo bëhet e pafrytshme. (aiōn g165)
aparaṁ kaṇṭakānāṁ madhye bījānyuptāni tadartha eṣaḥ; kenacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyate, tena sā mā viphalā bhavati| (aiōn g165)
23 Por ai që merr farën në tokë të mirë, është ai që e dëgjon fjalën, e kupton dhe jep fryt; dhe prodhon njëri njëqindfish, tjetri gjashtëdhjetëfish dhe tjetri tridhjetëfish.
aparam urvvarāyāṁ bījānyuptāni tadartha eṣaḥ; ye tāṁ kathāṁ śrutvā vudhyante, te phalitāḥ santaḥ kecit śataguṇāni kecita ṣaṣṭiguṇāni kecicca triṁśadguṇāni phalāni janayanti|
24 Ai u propozoi atyre një shëmbëlltyrë tjetër: “Mbretëria e qiejve i ngjan një njeriu që mbolli farë të mirë në arën e vet.
anantaraṁ soparāmekāṁ dṛṣṭāntakathāmupasthāpya tebhyaḥ kathayāmāsa; svargīyarājyaṁ tādṛśena kenacid gṛhasthenopamīyate, yena svīyakṣetre praśastabījānyaupyanta|
25 Por, ndërsa njerëzit po flinin, erdhi armiku i tij dhe mbolli egjër nëpër grurë dhe iku.
kintu kṣaṇadāyāṁ sakalalokeṣu supteṣu tasya ripurāgatya teṣāṁ godhūmabījānāṁ madhye vanyayavamabījānyuptvā vavrāja|
26 Kur më pas gruri u rrit dhe jepte fryt u duk edhe egjra.
tato yadā bījebhyo'ṅkarā jāyamānāḥ kaṇiśāni ghṛtavantaḥ; tadā vanyayavasānyapi dṛśyamānānyabhavan|
27 Dhe shërbëtorët e padronit të shtëpisë iu afruan atij dhe i thanë: “Zot, a nuk ke mbjellë farë të mirë në arën tënde? Vallë nga doli egjra?
tato gṛhasthasya dāseyā āgamya tasmai kathayāñcakruḥ, he maheccha, bhavatā kiṁ kṣetre bhadrabījāni naupyanta? tathātve vanyayavasāni kṛta āyan?
28 Dhe ai u tha atyre: “Këtë e ka bërë armiku”. Atëherë shërbëtorët i thanë: “A do ti të shkojmë e ta shkulim?”.
tadānīṁ tena te pratigaditāḥ, kenacit ripuṇā karmmadamakāri| dāseyāḥ kathayāmāsuḥ, vayaṁ gatvā tānyutpāyya kṣipāmo bhavataḥ kīdṛśīcchā jāyate?
29 Por ai tha: “Jo, kam frikë se, duke shkulur egjrën, bashkë me të, do të shkulni edhe grurin.
tenāvādi, nahi, śaṅke'haṁ vanyayavasotpāṭanakāle yuṣmābhistaiḥ sākaṁ godhūmā apyutpāṭiṣyante|
30 I lini të rriten bashkë deri në të korra. Në kohën e korrjes unë do t’u them korrësve: Mblidhni më parë egjrën, lidheni në duaj për ta djegur; por grurin futeni në hambarin tim””.
ataḥ śsyakarttanakālaṁ yāvad ubhayānyapi saha varddhantāṁ, paścāt karttanakāle karttakān vakṣyāmi, yūyamādau vanyayavasāni saṁgṛhya dāhayituṁ vīṭikā badvvā sthāpayata; kintu sarvve godhūmā yuṣmābhi rbhāṇḍāgāraṁ nītvā sthāpyantām|
31 Ai u proposoi atyre një shëmbëlltyre tjetër duke thënë: “Mbretëria e qiejve i ngjan një kokrre sinapi, të cilën e merr një njeri dhe e mbjell në arën e vet.
anantaraṁ soparāmekāṁ dṛṣṭāntakathāmutthāpya tebhyaḥ kathitavān kaścinmanujaḥ sarṣapabījamekaṁ nītvā svakṣetra uvāpa|
32 Ajo, pa dyshim, është më e vogla nga të gjitha farërat; por, kur rritet, është më e madhe se të gjitha barishtet, dhe bëhet një pemë, aq sa zogjtë e qiellit vijnë dhe gjejnë strehë në degët e saj”.
sarṣapabījaṁ sarvvasmād bījāt kṣudramapi sadaṅkuritaṁ sarvvasmāt śākāt bṛhad bhavati; sa tādṛśastaru rbhavati, yasya śākhāsu nabhasaḥ khagā āgatya nivasanti; svargīyarājyaṁ tādṛśasya sarṣapaikasya samam|
33 Ai u tha atyre një shëmbëlltyrë tjetër: “Mbretëria e qiejve i ngjan majasë që e merr një grua dhe zë brumë me tri masa miell deri sa brumi të mbruhet plotësisht”.
punarapi sa upamākathāmekāṁ tebhyaḥ kathayāñcakāra; kācana yoṣit yat kiṇvamādāya droṇatrayamitagodhūmacūrṇānāṁ madhye sarvveṣāṁ miśrībhavanaparyyantaṁ samācchādya nidhattavatī, tatkiṇvamiva svargarājyaṁ|
34 Jezusi ua tha turmave të gjitha këto gjëra në shëmbëlltyra; dhe u fliste atyre vetëm në shëmbëlltyra,
itthaṁ yīśu rmanujanivahānāṁ sannidhāvupamākathābhiretānyākhyānāni kathitavān upamāṁ vinā tebhyaḥ kimapi kathāṁ nākathayat|
35 që të përmbushej ç’është e thënë nëpërmjet profetit: “Unë do të hap gojën time në shëmbëlltyra dhe do të zbuloj gjëra të fshehura që nga themelimi i botës”.
etena dṛṣṭāntīyena vākyena vyādāya vadanaṁ nijaṁ| ahaṁ prakāśayiṣyāmi guptavākyaṁ purābhavaṁ| yadetadvacanaṁ bhaviṣyadvādinā proktamāsīt, tat siddhamabhavat|
36 Atëherë Jezusi, mbasi i lejoi turmat, u kthye në shtëpi dhe dishepujt e tij iu afruan e i thanë: “Na e shpjego shëmbëlltyrën e egjrës në arë”.
sarvvān manujān visṛjya yīśau gṛhaṁ praviṣṭe tacchiṣyā āgatya yīśave kathitavantaḥ, kṣetrasya vanyayavasīyadṛṣṭāntakathām bhavāna asmān spaṣṭīkṛtya vadatu|
37 Dhe ai duke u përgjigjur u tha atyre: “Ai që mbjell farën e mirë është Biri i njeriut.
tataḥ sa pratyuvāca, yena bhadrabījānyupyante sa manujaputraḥ,
38 Ara është bota, fara e mirë janë bijtë e mbretërisë dhe egjra janë bijtë e të ligut,
kṣetraṁ jagat, bhadrabījānī rājyasya santānāḥ,
39 dhe armiku që e ka mbjellë është djalli, ndërsa korrja është fundi i botës dhe korrësit janë engjëjt. (aiōn g165)
vanyayavasāni pāpātmanaḥ santānāḥ| yena ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śeṣaḥ, karttakāḥ svargīyadūtāḥ| (aiōn g165)
40 Ashtu si mblidhet egjra dhe digjet në zjarr, kështu, do të ndodhë në mbarimin e botës. (aiōn g165)
yathā vanyayavasāni saṁgṛhya dāhyante, tathā jagataḥ śeṣe bhaviṣyati; (aiōn g165)
41 Biri i njeriut do të dërgojë engjëjt e vet dhe ata do të mbledhin nga mbretëria e tij gjithë skandalet dhe ata që bëjnë paudhësi,
arthāt manujasutaḥ svāṁyadūtān preṣayiṣyati, tena te ca tasya rājyāt sarvvān vighnakāriṇo'dhārmmikalokāṁśca saṁgṛhya
42 dhe do t’i hedhin në furrën e zjarrit. Atje do të ketë qarje dhe kërcëllim dhëmbësh.
yatra rodanaṁ dantagharṣaṇañca bhavati, tatrāgnikuṇḍe nikṣepsyanti|
43 Atëherë të drejtit do të shkëlqejnë si dielli në mbretërinë e Atit të tyre. Kush ka veshë për të dëgjuar, të dëgjojë!”.
tadānīṁ dhārmmikalokāḥ sveṣāṁ pitū rājye bhāskara̮iva tejasvino bhaviṣyanti| śrotuṁ yasya śrutī āsāte, ma śṛṇuyāt|
44 “Përsëri, mbretëria e qiejve i ngjan një thesari të fshehur në një arë, që një njeri që e ka gjetur e fsheh; dhe, nga gëzimi që ka, shkon, shet gjithçka që ka dhe e blen atë arë.
aparañca kṣetramadhye nidhiṁ paśyan yo gopayati, tataḥ paraṁ sānando gatvā svīyasarvvasvaṁ vikrīya ttakṣetraṁ krīṇāti, sa iva svargarājyaṁ|
45 Akoma mbretëria e qiejve i ngjan një tregtari që shkon të kërkojë margaritarë të bukur.
anyañca yo vaṇik uttamāṁ muktāṁ gaveṣayan
46 Dhe, kur gjen një margaritar me vlerë të madhe, shkon dhe shet gjithçka që ka dhe e blen.
mahārghāṁ muktāṁ vilokya nijasarvvasvaṁ vikrīya tāṁ krīṇāti, sa iva svargarājyaṁ|
47 Mbretëria e qiejve i ngjan gjithashtu një rrjete të hedhur në det, që mbledh gjithfarë lloje gjërash.
punaśca samudro nikṣiptaḥ sarvvaprakāramīnasaṁgrāhyānāya̮iva svargarājyaṁ|
48 Kur ajo është mbushur, peshkatarët e nxjerrin atë në breg, ulen dhe mbledhin në kosha ç’është e mirë, por i hedhin ata që nuk janë të mirë.
tasmin ānāye pūrṇe janā yathā rodhasyuttolya samupaviśya praśastamīnān saṁgrahya bhājaneṣu nidadhate, kutsitān nikṣipanti;
49 Kështu do të ndodhë në mbarimin e botës; do të vijnë engjëjt dhe do t’i ndajnë të mbrapshtit nga të drejtët; (aiōn g165)
tathaiva jagataḥ śeṣe bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pṛthak kṛtvā vahnikuṇḍe nikṣepsyanti, (aiōn g165)
50 dhe do t’i hedhin në furrën e zjarrit. Atje do të ketë qarje dhe kërcëllim dhëmbësh”.
tatra rodanaṁ dantai rdantagharṣaṇañca bhaviṣyataḥ|
51 Jezusi u tha atyre: “A i kuptuat të gjitha këto?”. Ata i thanë: “Po, Zot”.
yīśunā te pṛṣṭā yuṣmābhiḥ kimetānyākhyānānyabudhyanta? tadā te pratyavadan, satyaṁ prabho|
52 Dhe ai u tha atyre: “Prandaj çdo skrib, që është mësuar për mbretërinë e qiejve i ngjan një padroni shtëpie që nxjerr jashtë nga thesari i vet gjërat e reja dhe të vjetra”.
tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yo gṛhasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadeṣṭāraḥ|
53 Tani kur Jezusi i kishte mbaruar këto shëmbëlltyra, u largua që andej.
anantaraṁ yīśuretāḥ sarvvā dṛṣṭāntakathāḥ samāpya tasmāt sthānāt pratasthe| aparaṁ svadeśamāgatya janān bhajanabhavana upadiṣṭavān;
54 Dhe, pasi erdhi në vendlindjen e tij, i mësonte ata në sinagogën e tyre, kështu që ata, habiteshin dhe thonin: “Nga i erdhën këtij kjo dituri dhe këto vepra të pushtetshme?
te vismayaṁ gatvā kathitavanta etasyaitādṛśaṁ jñānam āścaryyaṁ karmma ca kasmād ajāyata?
55 A nuk është ky i biri i marangozit? Nuk quhet nëna e tij Mari, dhe vëllezërit e tij Jakob, Iose, Simon dhe Juda?
kimayaṁ sūtradhārasya putro nahi? etasya mātu rnāma ca kiṁ mariyam nahi? yākub-yūṣaph-śimon-yihūdāśca kimetasya bhrātaro nahi?
56 Dhe motrat e tij nuk janë të gjitha ndër ne? Atëherë nga i erdhën këtij të gjitha këto?”.
etasya bhaginyaśca kimasmākaṁ madhye na santi? tarhi kasmādayametāni labdhavān? itthaṁ sa teṣāṁ vighnarūpo babhūva;
57 Dhe skandalizoheshin me të. Por Jezusi u tha atyre: “Asnjë profet nuk përçmohet, veçse në vendlindjen e vet dhe në shtëpinë e vet”.
tato yīśunā nigaditaṁ svadeśīyajanānāṁ madhyaṁ vinā bhaviṣyadvādī kutrāpyanyatra nāsammānyo bhavatī|
58 Dhe, për shkak të mosbesimit të tyre, ai nuk bëri aty shumë vepra të pushtetshme.
teṣāmaviśvāsahetoḥ sa tatra sthāne bahvāścaryyakarmmāṇi na kṛtavān|

< Mateu 13 >