< Marku 13 >

1 Ndërsa ai po dilte nga tempulli, një nga dishepujt e vet i tha: “Mësues, shih ç’gurë e ç’ndërtesa!”.
anantaraṁ mandirād bahirgamanakālē tasya śiṣyāṇāmēkastaṁ vyāhr̥tavān hē gurō paśyatu kīdr̥śāḥ pāṣāṇāḥ kīdr̥k ca nicayanaṁ|
2 Dhe Jezusi duke iu përgjigjur i tha: “A po i shikon këto ndërtesa të mëdha? Nuk do të mbetet gur mbi gur pa u rrënuar”.
tadā yīśustam avadat tvaṁ kimētad br̥hannicayanaṁ paśyasi? asyaikapāṣāṇōpi dvitīyapāṣāṇōpari na sthāsyati sarvvē 'dhaḥkṣēpsyantē|
3 Dhe pasi ai ishte ulur mbi malin e Ullinjve përballë tempullit, Pjetri, Jakobi, Gjoni dhe Andrea e pyetën veçmas:
atha yasmin kālē jaitungirau mandirasya sammukhē sa samupaviṣṭastasmin kālē pitarō yākūb yōhan āndriyaścaitē taṁ rahasi papracchuḥ,
4 “Na thuaj, kur do të ndodhin këto gjëra dhe cila do të jetë shenja e kohës në të cilën të gjitha këto gjëra do të duhet të mbarohen?”.
ētā ghaṭanāḥ kadā bhaviṣyanti? tathaitatsarvvāsāṁ siddhyupakramasya vā kiṁ cihnaṁ? tadasmabhyaṁ kathayatu bhavān|
5 Dhe Jezusi duke u përgjigjur atyre nisi të flasë: “Kini kujdes që të mos ju mashtrojë njeri.
tatō yāśustān vaktumārēbhē, kōpi yathā yuṣmān na bhrāmayati tathātra yūyaṁ sāvadhānā bhavata|
6 Sepse do të vijnë shumë në emrin tim duke thënë: “Unë jam!”; dhe do të mashtrohen shumë veta.
yataḥ khrīṣṭōhamiti kathayitvā mama nāmnānēkē samāgatya lōkānāṁ bhramaṁ janayiṣyanti;
7 Por, kur të dëgjoni të flitet për luftëra dhe për ushtime luftërash, mos u shqetësoni; sepse këto gjëra duhet të ndodhin; por nuk do të jetë ende mbarimi.
kintu yūyaṁ raṇasya vārttāṁ raṇāḍambarañca śrutvā mā vyākulā bhavata, ghaṭanā ētā avaśyammāvinyaḥ; kintvāpātatō na yugāntō bhaviṣyati|
8 Në fakt do të ngrihet kombi kundër kombit dhe mbretëria kundër mbretërisë; do të ndodhin tërmete në vende të ndryshme, zi buke dhe turbullira. Këto gjëra nuk do të jenë tjetër veçse fillimi i dhembjeve të lindjes.
dēśasya vipakṣatayā dēśō rājyasya vipakṣatayā ca rājyamutthāsyati, tathā sthānē sthānē bhūmikampō durbhikṣaṁ mahāklēśāśca samupasthāsyanti, sarvva ētē duḥkhasyārambhāḥ|
9 Kujdesuni për veten! Sepse do t’ju dorëzojnë gjyqeve dhe do t’ju rrahin ndër sinagoga; do t’ju nxjerrin përpara guvernatorëve dhe mbretërve, për shkakun tim, që të dëshmoni përpara tyre.
kintu yūyam ātmārthē sāvadhānāstiṣṭhata, yatō lōkā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagr̥hē prahariṣyanti; yūyaṁ madarthē dēśādhipān bhūpāṁśca prati sākṣyadānāya tēṣāṁ sammukhē upasthāpayiṣyadhvē|
10 Por më parë duhet që t’u përhapet ungjilli gjithë popujve.
śēṣībhavanāt pūrvvaṁ sarvvān dēśīyān prati susaṁvādaḥ pracārayiṣyatē|
11 Tani, kur t’ju çojnë për t’ju dorëzuar në duart e tyre, mos u shqetësoni që më parë për atë që do të duhet të thoni dhe mos e paramendoni; por thoni çfarë t’ju jepet në atë çast, sepse nuk jeni ju që flisni, por Fryma e Shenjtë.
kintu yadā tē yuṣmān dhr̥tvā samarpayiṣyanti tadā yūyaṁ yadyad uttaraṁ dāsyatha, tadagra tasya vivēcanaṁ mā kuruta tadarthaṁ kiñcidapi mā cintayata ca, tadānīṁ yuṣmākaṁ manaḥsu yadyad vākyam upasthāpayiṣyatē tadēva vadiṣyatha, yatō yūyaṁ na tadvaktāraḥ kintu pavitra ātmā tasya vaktā|
12 Tani vëllai do të dorëzojë vëllanë në vdekje dhe ati birin; dhe bijtë do të çohen kundër prindërve dhe do t’i bëjnë të vdesin.
tadā bhrātā bhrātaraṁ pitā putraṁ ghātanārthaṁ parahastēṣu samarpayiṣyatē, tathā patyāni mātāpitrō rvipakṣatayā tau ghātayiṣyanti|
13 Dhe ju do të jeni të urryer nga të gjithë për shkak të emrit tim; por ai që do të ngulmojë deri në fund, do të shpëtohet”.
mama nāmahētōḥ sarvvēṣāṁ savidhē yūyaṁ jugupsitā bhaviṣyatha, kintu yaḥ kaścit śēṣaparyyantaṁ dhairyyam ālambiṣyatē saēva paritrāsyatē|
14 Dhe kur të shihni neverinë e shkatërrimit, të parathënë nga profeti Daniel, e cila qëndron atje ku nuk duhej të ishte (ai që lexon le ta kuptojë), atëherë ata që do të jenë në Jude, le të ikin maleve.
dāniyēlbhaviṣyadvādinā prōktaṁ sarvvanāśi jugupsitañca vastu yadā tvayōgyasthānē vidyamānaṁ drakṣatha (yō janaḥ paṭhati sa budhyatāṁ) tadā yē yihūdīyadēśē tiṣṭhanti tē mahīdhraṁ prati palāyantāṁ;
15 Dhe ai që ndodhet mbi çatinë e shtëpisë, të mos zbresë, dhe as të hyjë në shtëpi për të marrë ndonjë gjë nga shtëpia e vet.
tathā yō narō gr̥hōpari tiṣṭhati sa gr̥hamadhyaṁ nāvarōhatu, tathā kimapi vastu grahītuṁ madhyēgr̥haṁ na praviśatu;
16 Dhe ai që do të jetë në arë, të mos kthehet prapa për të marrë rrobën e vet.
tathā ca yō naraḥ kṣētrē tiṣṭhati sōpi svavastraṁ grahītuṁ parāvr̥tya na vrajatu|
17 Tani mjerë gratë shtatzëna dhe ato me fëmijë në gji në ato ditë!
tadānīṁ garbbhavatīnāṁ stanyadātrīṇāñca yōṣitāṁ durgati rbhaviṣyati|
18 Dhe lutuni që ikja juaj të mos ndodhë në dimër.
yuṣmākaṁ palāyanaṁ śītakālē yathā na bhavati tadarthaṁ prārthayadhvaṁ|
19 Sepse në atë ditë do të jetë një mundim i madh, më i madhi që ka ndodhur që nga zanafilla e krijimit që kreu Perëndia deri më sot, dhe të tillë nuk do të ketë më kurrë.
yatastadā yādr̥śī durghaṭanā ghaṭiṣyatē tādr̥śī durghaṭanā īśvarasr̥ṣṭēḥ prathamamārabhyādya yāvat kadāpi na jātā na janiṣyatē ca|
20 Dhe, nëse Zoti nuk do t’i kishte shkurtuar ato ditë, asnjë i gjallë nuk do të shpëtonte; por Zoti i shkurtoi ato ditë për shkak të të zgjedhurve, që ai i zgjodhi.
aparañca paramēśvarō yadi tasya samayasya saṁkṣēpaṁ na karōti tarhi kasyāpi prāṇabhr̥tō rakṣā bhavituṁ na śakṣyati, kintu yān janān manōnītān akarōt tēṣāṁ svamanōnītānāṁ hētōḥ sa tadanēhasaṁ saṁkṣēpsyati|
21 Atëherë, nëse dikush do t’ju thotë: “Ja, Krishti është këtu!”; ose “Éshtë atje”, mos e besoni.
anyacca paśyata khrīṣṭōtra sthānē vā tatra sthānē vidyatē, tasminkālē yadi kaścid yuṣmān ētādr̥śaṁ vākyaṁ vyāharati, tarhi tasmin vākyē bhaiva viśvasita|
22 Sepse do të dalin krishtër të rremë dhe profetë të rremë dhe do të bëjnë shenja e çudi për të gënjyer, po të jetë e mundur, edhe të zgjedhurit.
yatōnēkē mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manōnītalōkānāmapi mithyāmatiṁ janayiṣyanti|
23 Por ju kini kujdes; ja, unë ju paralajmërova çdo gjë”.
paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata|
24 “Por në ato ditë, pas atij mundimi, dielli do të erret dhe hëna nuk do të japë shkëlqimin e vet;
aparañca tasya klēśakālasyāvyavahitē parakālē bhāskaraḥ sāndhakārō bhaviṣyati tathaiva candraścandrikāṁ na dāsyati|
25 yjet e qiellit do të bien dhe fuqitë që janë në qiej do të lëkunden.
nabhaḥsthāni nakṣatrāṇi patiṣyanti, vyōmamaṇḍalasthā grahāśca vicaliṣyanti|
26 Atëherë do ta shohin Birin e njeriut duke ardhur në re, me pushtet të madh e me lavdi.
tadānīṁ mahāparākramēṇa mahaiśvaryyēṇa ca mēghamāruhya samāyāntaṁ mānavasutaṁ mānavāḥ samīkṣiṣyantē|
27 Atëherë ai do të dërgojë engjëjt e vet dhe do t’i mbledhë të zgjedhurit e vet nga të katër erërat, nga skaji i tokës deri në skaj të qiellit.
anyacca sa nijadūtān prahitya nabhōbhūmyōḥ sīmāṁ yāvad jagataścaturdigbhyaḥ svamanōnītalōkān saṁgrahīṣyati|
28 Tani mësoni nga shëmbëlltyra e fikut: kur degët e tij njomësohen dhe nxjerrin gjethe, ju e dini se vera është afër.
uḍumbaratarō rdr̥ṣṭāntaṁ śikṣadhvaṁ yadōḍumbarasya tarō rnavīnāḥ śākhā jāyantē pallavādīni ca rnigacchanti, tadā nidāghakālaḥ savidhō bhavatīti yūyaṁ jñātuṁ śaknutha|
29 Kështu edhe ju, kur do të shihni se po ndodhin këto gjëra, ta dini se ai është afër, madje te dera.
tadvad ētā ghaṭanā dr̥ṣṭvā sa kālō dvāryyupasthita iti jānīta|
30 Në të vërtetë po ju them se ky brez nuk do të kalojë, derisa e gjithë kjo të ketë ndodhur.
yuṣmānahaṁ yathārthaṁ vadāmi, ādhunikalōkānāṁ gamanāt pūrvvaṁ tāni sarvvāṇi ghaṭiṣyantē|
31 Qielli dhe toka do të kalojnë, por fjalët e mia nuk do të kalojnë”.
dyāvāpr̥thivyō rvicalitayōḥ satyō rmadīyā vāṇī na vicaliṣyati|
32 “Sa për atë ditë dhe atë orë, askush nuk e di, as engjëjt në qiell, as Biri, por vetëm Ati.
aparañca svargasthadūtagaṇō vā putrō vā tātādanyaḥ kōpi taṁ divasaṁ taṁ daṇḍaṁ vā na jñāpayati|
33 Tregoni kujdes, rrini zgjuar dhe lutuni, sepse nuk e dini kur do të jetë ai moment.
ataḥ sa samayaḥ kadā bhaviṣyati, ētajjñānābhāvād yūyaṁ sāvadhānāstiṣṭhata, satarkāśca bhūtvā prārthayadhvaṁ;
34 Éshtë sikurse një njeriu i cili, duke u nisur për rrugë, lë shtëpinë e vet duke u dhënë autoritet shërbëtorëve të tij, secilit në detyrën e tij, dhe portjerin e urdhëron të rrije zgjuar.
yadvat kaścit pumān svanivēśanād dūradēśaṁ prati yātrākaraṇakālē dāsēṣu svakāryyasya bhāramarpayitvā sarvvān svē svē karmmaṇi niyōjayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ|
35 Rrini zgjuar, pra, sepse nuk e dini kur do të vijë i zoti i shtëpisë: në mbrëmje a në mesnatë, kur këndon gjeli a në mëngjes;
gr̥hapatiḥ sāyaṁkālē niśīthē vā tr̥tīyayāmē vā prātaḥkālē vā kadāgamiṣyati tad yūyaṁ na jānītha;
36 që ai, duke u kthyer papritmas, të mos ju gjejë në gjumë.
sa haṭhādāgatya yathā yuṣmān nidritān na paśyati, tadarthaṁ jāgaritāstiṣṭhata|
37 Tani, këtë që po ju them juve, ua them të gjithëve: Rrini zgjuar!”.
yuṣmānahaṁ yad vadāmi tadēva sarvvān vadāmi, jāgaritāstiṣṭhatēti|

< Marku 13 >