< Luka 13 >

1 Pikërisht në atë kohë ishin aty disa që i treguan për ata Galileasve, gjakun e të cilëve Pilati e kishte përzier me flijimet e tyre.
aparañca pīlātō yēṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat tēṣāṁ gālīlīyānāṁ vr̥ttāntaṁ katipayajanā upasthāpya yīśavē kathayāmāsuḥ|
2 Dhe Jezusi, duke u përgjigjur, tha: “A mendoni ju se ata Galileas ishin më shumë mëkatarë nga gjithë Galileasit e tjerë, sepse vuajtën të tilla gjëra?
tataḥ sa pratyuvāca tēṣāṁ lōkānām ētādr̥śī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyēbhyō gālīlīyēbhyōpyadhikapāpinastān bōdhadhvē?
3 Unë po ju them: Jo! Por nëse ju nuk pendoheni, do të vdisni të gjithë me të njëjtën mënyrë.
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttitēṣu yūyamapi tathā naṁkṣyatha|
4 Ose, a mendoni ju që ata të tetëmbëdhjetë, mbi të cilët ra kulla në Siloe dhe i vrau, ishin më shumë fajtorë se gjithë banorët e Jeruzalemit?
aparañca śīlōhanāmna uccagr̥hasya patanād yē'ṣṭādaśajanā mr̥tāstē yirūśālami nivāsisarvvalōkēbhyō'dhikāparādhinaḥ kiṁ yūyamityaṁ bōdhadhvē?
5 Unë po ju them: Jo! Por nëse ju nuk pendoheni, do të vdisni të gjithë me të njëjtën mënyrë”.
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttitēṣu yūyamapi tathā naṁkṣyatha|
6 Atëherë ai tha këtë shëmbëlltyrë: “Një njeri kishte një fik të mbjellë në vreshtin e tij; ai erdhi e kërkoj fryte, por nuk gjeti.
anantaraṁ sa imāṁ dr̥ṣṭāntakathāmakathayad ēkō janō drākṣākṣētramadhya ēkamuḍumbaravr̥kṣaṁ rōpitavān| paścāt sa āgatya tasmin phalāni gavēṣayāmāsa,
7 Atëherë i tha vreshtarit: “Ja, u bënë tre vjet tashmë që unë vij e kërkoi frytin e këtij fiku dhe s’po gjej; preje; pse të zërë kot tokën?”.
kintu phalāprāptēḥ kāraṇād udyānakāraṁ bhr̥tyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya ētasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnōmi tarurayaṁ kutō vr̥thā sthānaṁ vyāpya tiṣṭhati? ēnaṁ chindhi|
8 Por ai u përgjigj dhe tha: “Zot, lëre edhe këtë vit, që ta punoj përreth dhe t’i hedh pleh
tatō bhr̥tyaḥ pratyuvāca, hē prabhō punarvarṣamēkaṁ sthātum ādiśa; ētasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
9 dhe, po dha fryt, mirë; përndryshe, pastaj do ta presësh””. Shërimi i një gruaje të paralizuar
tataḥ phalituṁ śaknōti yadi na phalati tarhi paścāt chētsyasi|
10 Një të shtunë Jezusi po mësonte në një sinagogë.
atha viśrāmavārē bhajanagēhē yīśurupadiśati
11 Dhe ja, ishte një grua, e cila prej tetëmbëdhjetë vjetësh kishte një frymë lëngate, dhe ajo ishte krejt e kërrusur dhe në asnjë mënyrë nuk drejtohej dot.
tasmit samayē bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kēnāpyupāyēna r̥ju rbhavituṁ na śaknōti yā durbbalā strī,
12 Dhe kur Jezusi e pa, e thirri pranë vetes dhe i tha: “O grua, ti je e liruar nga lëngata jote”.
tāṁ tatrōpasthitāṁ vilōkya yīśustāmāhūya kathitavān hē nāri tava daurbbalyāt tvaṁ muktā bhava|
13 Dhe i vuri duart mbi të dhe ajo u drejtua menjëherë, dhe përlëvdonte Perëndinë.
tataḥ paraṁ tasyā gātrē hastārpaṇamātrāt sā r̥jurbhūtvēśvarasya dhanyavādaṁ karttumārēbhē|
14 Por kryetari i sinagogës, i indinjuar sepse Jezusi kishte shëruar ditën e shtunë, iu drejtua turmës dhe i tha: “Gjashtë janë ditët kur duhet të punohet; ejani, pra, të shëroheni në ato ditë dhe jo ditën e shtunë”.
kintu viśrāmavārē yīśunā tasyāḥ svāsthyakaraṇād bhajanagēhasyādhipatiḥ prakupya lōkān uvāca, ṣaṭsu dinēṣu lōkaiḥ karmma karttavyaṁ tasmāddhētōḥ svāsthyārthaṁ tēṣu dinēṣu āgacchata, viśrāmavārē māgacchata|
15 Atëherë Zoti u përgjigj dhe tha: “Hipokritë! A nuk e zgjidh secili nga ju të shtunave nga grazhdi kaun e vet, ose gomarin e ta çojë për të pirë?
tadā pabhuḥ pratyuvāca rē kapaṭinō yuṣmākam ēkaikō janō viśrāmavārē svīyaṁ svīyaṁ vr̥ṣabhaṁ gardabhaṁ vā bandhanānmōcayitvā jalaṁ pāyayituṁ kiṁ na nayati?
16 A nuk duhej, pra, të zgjidhej nga këto pranga, ditën e shtunë, kjo që është bijë e Abrahamit dhe që Satani e mbajti lidhur prej tetëmbëdhjetë vjetësh?”.
tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavārē na mōcayitavyā?
17 Dhe, kur ai thoshte këto gjëra, të gjithë kundërshtarët e tij mbetën të turpëruar, ndërsa mbarë turma gëzohej për të gjitha veprat madhështore që ai kishte kryer.
ēṣu vākyēṣu kathitēṣu tasya vipakṣāḥ salajjā jātāḥ kintu tēna kr̥tasarvvamahākarmmakāraṇāt lōkanivahaḥ sānandō'bhavat|
18 Atëherë ai tha: “Kujt i përngjan mbretëria e Perëndisë, me se ta krahasoj?
anantaraṁ sōvadad īśvarasya rājyaṁ kasya sadr̥śaṁ? kēna tadupamāsyāmi?
19 I ngjan kokrrës së sinapit, që një njeri e mori dhe e hodhi në kopshtin e vet; pastaj u rrit dhe u bë një pemë e madhe, dhe zogjtë e qiellit erdhën e kërkuan strehë në degët e saj”.
yat sarṣapabījaṁ gr̥hītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvr̥kṣō'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādr̥śēna sarṣapabījēna tulyaṁ|
20 Pastaj tha përsëri: “Me se ta krahasoj mbretërinë e Perëndisë?
punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadr̥śaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gr̥hītvā drōṇatrayaparimitagōdhūmacūrṇēṣu sthāpayāmāsa,
21 Ajo i ngjan majasë që e merr një grua dhe e përzien me tri masa mielli deri sa të mbruhet i gjithë”.
tataḥ kramēṇa tat sarvvagōdhūmacūrṇaṁ vyāpnōti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
22 Dhe ai kalonte nëpër qytete dhe fshatra duke mësuar, e kështu po i afrohej Jeruzalemit.
tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kr̥tvā nagarē nagarē grāmē grāmē samupadiśan jagāma|
23 Dhe një njeri e pyeti: “Zot, a janë pak ata që do të shpëtohen?”. Ai u tha atyre:
tadā kaścijjanastaṁ papraccha, hē prabhō kiṁ kēvalam alpē lōkāḥ paritrāsyantē?
24 “Përpiquni të hyni nëpër derë të ngushtë, sepse unë po ju them se shumë do të kërkojnë të hyjnë dhe nuk do të munden.
tataḥ sa lōkān uvāca, saṁkīrṇadvārēṇa pravēṣṭuṁ yataghvaṁ, yatōhaṁ yuṣmān vadāmi, bahavaḥ pravēṣṭuṁ cēṣṭiṣyantē kintu na śakṣyanti|
25 Kur i zoti i shtëpisë është çuar dhe ka mbyllur derën, ju atëherë, që keni mbetur jashtë, do të filloni të trokitni në derë duke thënë: “Zot, Zot, na e hap”. Por ai, duke u përgjigjur, do të thotë: “Nuk e di nga vini”.
gr̥hapatinōtthāya dvārē ruddhē sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, hē prabhō hē prabhō asmatkāraṇād dvāraṁ mōcayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lōkā ityahaṁ na jānāmi|
26 Atëherë do të filloni të thoni: “Po ne hëngrëm dhe pimë me ty dhe ti mësove ndër rrugët tona”.
tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhējanaṁ pānañca kr̥tavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
27 Por ai do thotë: “Unë po ju them se nuk di nga vini; largohuni nga unë, të gjithë ju që bëni paudhësi”.
kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lōkā ityahaṁ na jānāmi; hē durācāriṇō yūyaṁ mattō dūrībhavata|
28 Atje do të jetë qarje dhe kërcëllim dhëmbësh, kur të shihni Abrahamin, Isakun, Jakobin dhe gjithë profetët në mbretërinë e Perëndisë, ndërsa ju do të dëboheni përjashta.
tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkr̥tān dr̥ṣṭvā yūyaṁ rōdanaṁ dantairdantagharṣaṇañca kariṣyatha|
29 Dhe do të vijnë nga lindja e nga perëndimi, nga veriu dhe nga jugu, dhe do të ulen në tryezë në mbretërinë e Perëndisë.
aparañca pūrvvapaścimadakṣiṇōttaradigbhyō lōkā āgatya īśvarasya rājyē nivatsyanti|
30 Dhe ja, disa ndër të fundit do të jenë të parët, dhe disa nga të parët do të jenë të fundit”.
paśyatētthaṁ śēṣīyā lōkā agrā bhaviṣyanti, agrīyā lōkāśca śēṣā bhaviṣyanti|
31 Po në atë ditë disa farisenj erdhën dhe i thanë: “Nisu dhe largohu prej këtej, sepse Herodi do të të vrasë”.
aparañca tasmin dinē kiyantaḥ phirūśina āgatya yīśuṁ prōcuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, hērōd tvāṁ jighāṁsati|
32 Dhe ai u përgjigj atyre: “Shkoni e i thoni asaj dhelpre: “Ja, sot dhe nesër po dëboj demonë dhe kryej shërime, dhe të tretën ditë po i jap fund punës sime”.
tataḥ sa pratyavōcat paśyatādya śvaśca bhūtān vihāpya rōgiṇō'rōgiṇaḥ kr̥tvā tr̥tīyēhni sētsyāmi, kathāmētāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
33 Por sot, nesër e pasnesër më duhet të ec, sepse nuk mundet që një profet të vdesë jashtë Jeruzalemit.
tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamanē karttavyē, yatō hētō ryirūśālamō bahiḥ kutrāpi kōpi bhaviṣyadvādī na ghāniṣyatē|
34 Jeruzalem, Jeruzalem, që i vret profetet dhe i vret me gurë ata që të janë dërguar! Sa herë desha t’i mbledh bijtë e tu sikurse klloçka i mbledh nën krahë zogjtë e vet, por ju nuk deshët!
hē yirūśālam hē yirūśālam tvaṁ bhaviṣyadvādinō haṁsi tavāntikē prēritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgr̥hlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
35 Ja, shtëpia juaj ju lihet e shkretë. Dhe unë po ju them se nuk do të më shihni më deri sa të vijë koha të thoni: “Bekuar qoftë ai që vjen në emër të Zotit””.
paśyata yuṣmākaṁ vāsasthānāni prōcchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabhō rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|

< Luka 13 >