< Gjoni 4 >

1 Pra, kur Zoti mori vesh se farisenjtë kishin dëgjuar se Jezusi po bënte më shumë dishepuj dhe po pagëzonte më shumë se Gjoni
yīśuḥ svayaṁ nāmajjayat kevalaṁ tasya śiṣyā amajjayat kintu yohano'dhikaśiṣyān sa karoti majjayati ca,
2 (ndonëse nuk pagëzonte Jezusi vetë, por dishepujt e tij),
phirūśina imāṁ vārttāmaśṛṇvan iti prabhuravagatya
3 e la Judenë dhe shkoi përsëri në Galile.
yihūdīyadeśaṁ vihāya puna rgālīlam āgat|
4 Por duhej të kalonte nëpër Samari.
tataḥ śomiroṇapradeśasya madyena tena gantavye sati
5 Arriti, pra, në një qytet të Samarisë që quhej Sihar, afër tokës që Jakobi i kishte dhënë Jozefit, birit të vet.
yākūb nijaputrāya yūṣaphe yāṁ bhūmim adadāt tatsamīpasthāyi śomiroṇapradeśasya sukhār nāmnā vikhyātasya nagarasya sannidhāvupāsthāt|
6 Por aty ishte pusi i Jakobit. Dhe Jezusi, i lodhur nga udhëtimi, u ul pranë pusit; ishte rreth orës së gjashtë.
tatra yākūbaḥ prahirāsīt; tadā dvitīyayāmavelāyāṁ jātāyāṁ sa mārge śramāpannastasya praheḥ pārśve upāviśat|
7 Një grua nga Samaria erdhi të nxjerrë ujë. Dhe Jezusi i tha: “Më jep të pi”,
etarhi kācit śomiroṇīyā yoṣit toyottolanārtham tatrāgamat
8 sepse dishepujt e vet kishin shkuar në qytet për të blerë ushqime.
tadā śiṣyāḥ khādyadravyāṇi kretuṁ nagaram agacchan|
9 Por gruaja samaritane i tha: “Po qysh, ti që je Jude kërkon të pish prej meje, që jam një grua samaritane?” (Sepse Judenjtë nuk shoqërohen me Samaritanët).
yīśuḥ śomiroṇīyāṁ tāṁ yoṣitam vyāhārṣīt mahyaṁ kiñcit pānīyaṁ pātuṁ dehi| kintu śomiroṇīyaiḥ sākaṁ yihūdīyalokā na vyavāharan tasmāddhetoḥ sākathayat śomiroṇīyā yoṣitadahaṁ tvaṁ yihūdīyosi kathaṁ mattaḥ pānīyaṁ pātum icchasi?
10 Jezusi u përgjigj dhe i tha: “Po ta njihje ti dhuratën e Perëndisë dhe kush është ai që të thotë: “Më jep të pi!”, ti vetë do të kërkoje nga ai dhe ai do të të jepte ujë të gjallë”.
tato yīśuravadad īśvarasya yaddānaṁ tatkīdṛk pānīyaṁ pātuṁ mahyaṁ dehi ya itthaṁ tvāṁ yācate sa vā ka iti cedajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamṛtaṁ toyamadāsyat|
11 Gruaja i tha: “Zot, ti nuk ke as kovë për të nxjerrë dhe pusi është i thellë; nga e ke, pra, atë ujë të gjallë?
tadā sā sīmantinī bhāṣitavati, he maheccha prahirgambhīro bhavato nīrottolanapātraṁ nāstī ca tasmāt tadamṛtaṁ kīlālaṁ kutaḥ prāpsyasi?
12 Vallë je më i madh se Jakobi, ati ynë, qe na dha këtë pus dhe piu prej tij ai vetë, bijtë e tij dhe bagëtitë e tij?”.
yosmabhyam imamandhūṁ dadau, yasya ca parijanā gomeṣādayaśca sarvve'sya praheḥ pānīyaṁ papuretādṛśo yosmākaṁ pūrvvapuruṣo yākūb tasmādapi bhavān mahān kiṁ?
13 Jezusi u përgjigj dhe i tha: “Kushdo që pi nga ky ujë, do të ketë përsëri etje,
tato yīśurakathayad idaṁ pānīyaṁ saḥ pivati sa punastṛṣārtto bhaviṣyati,
14 por kush pi nga uji që do t’i jap unë nuk do të ketë më kurrë etje përjetë; por uji që unë do t’i jap do të bëhet në të një burim uji që gufon në jetë të përjetshme”. (aiōn g165, aiōnios g166)
kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tṛṣārtto na bhaviṣyati| mayā dattam idaṁ toyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat sroṣyati| (aiōn g165, aiōnios g166)
15 Gruaja i tha: “Zot, më jep këtë ujë, që unë të mos kem më etje dhe të mos vij këtu të nxjerr ujë!”.
tadā sā vanitākathayat he maheccha tarhi mama punaḥ pīpāsā yathā na jāyate toyottolanāya yathātrāgamanaṁ na bhavati ca tadarthaṁ mahyaṁ tattoyaṁ dehī|
16 Jezusi i tha: “Shko thirre burrin tënd dhe eja këtu”.
tato yīśūravadadyāhi tava patimāhūya sthāne'trāgaccha|
17 Gruaja u përgjigj dhe i tha: “Unë nuk kam burrë”. Jezusi i tha: “Mirë the: “Nuk kam burrë”,
sā vāmāvadat mama patirnāsti| yīśuravadat mama patirnāstīti vākyaṁ bhadramavocaḥ|
18 sepse ti kishe pesë burra dhe ky që ke tani nuk është burri yt; për këtë ke thënë të vërtetën!”.
yatastava pañca patayobhavan adhunā tu tvayā sārddhaṁ yastiṣṭhati sa tava bharttā na vākyamidaṁ satyamavādiḥ|
19 Gruaja i tha: “Zot, po shoh se ti je një profet.
tadā sā mahilā gaditavati he maheccha bhavān eko bhaviṣyadvādīti buddhaṁ mayā|
20 Etërit tanë adhuronin mbi këtë mal, dhe ju thoni se në Jeruzalem është vendi ku duhet të adhurojmë”.
asmākaṁ pitṛlokā etasmin śiloccaye'bhajanta, kintu bhavadbhirucyate yirūśālam nagare bhajanayogyaṁ sthānamāste|
21 Jezusi i tha: “O grua, më beso: vjen ora që as mbi këtë mal as në Jeruzalem nuk do të adhuroni Atin.
yīśuravocat he yoṣit mama vākye viśvasihi yadā yūyaṁ kevalaśaile'smin vā yirūśālam nagare piturbhajanaṁ na kariṣyadhve kāla etādṛśa āyāti|
22 Ju adhuroni atë që s’e njihni; ne adhurojmë atë që njohim; sepse shpëtimi vjen nga Judenjtë.
yūyaṁ yaṁ bhajadhve taṁ na jānītha, kintu vayaṁ yaṁ bhajāmahe taṁ jānīmahe, yato yihūdīyalokānāṁ madhyāt paritrāṇaṁ jāyate|
23 Por vjen ora, madje ajo ka ardhur, që adhuruesit e vërtetë ta adhurojnë Atin në frymë dhe në të vërtetën, sepse të tillë janë adhuruesit që kërkon Ati.
kintu yadā satyabhaktā ātmanā satyarūpeṇa ca piturbhajanaṁ kariṣyante samaya etādṛśa āyāti, varam idānīmapi vidyate; yata etādṛśo bhatkān pitā ceṣṭate|
24 Perëndia është Frymë, dhe ata që e adhurojnë duhet t’a adhurojnë në frymë dhe në të vërtetën”.
īśvara ātmā; tatastasya ye bhaktāstaiḥ sa ātmanā satyarūpeṇa ca bhajanīyaḥ|
25 Gruaja i tha: “Unë e di se do të vijë Mesia, që e quajnë Krisht; kur të ketë ardhur, ai do të na kumtojë çdo gjë”.
tadā sā mahilāvādīt khrīṣṭanāmnā vikhyāto'bhiṣiktaḥ puruṣa āgamiṣyatīti jānāmi sa ca sarvvāḥ kathā asmān jñāpayiṣyati|
26 Jezusi i tha: “Unë jam, ai që po të flet!”.
tato yīśuravadat tvayā sārddhaṁ kathanaṁ karomi yo'ham ahameva sa puruṣaḥ|
27 Në këtë moment erdhën dishepujt e tij dhe u mrekulluan që po fliste me një grua; por asnjë nuk i tha: “Çfarë do?” ose: “Pse po flet me të?”.
etasmin samaye śiṣyā āgatya tathā striyā sārddhaṁ tasya kathopakathane mahāścaryyam amanyanta tathāpi bhavān kimicchati? yadvā kimartham etayā sārddhaṁ kathāṁ kathayati? iti kopi nāpṛcchat|
28 Atëherë gruaja e la kovën e saj dhe u kthye në qytet dhe u tha njerëzve:
tataḥ paraṁ sā nārī kalaśaṁ sthāpayitvā nagaramadhyaṁ gatvā lokebhyokathāyad
29 “Ejani të shikoni një njeri që më ka thënë gjithçka kam bërë; vallë mos është ky Krishti?”.
ahaṁ yadyat karmmākaravaṁ tatsarvvaṁ mahyamakathayad etādṛśaṁ mānavamekam āgatya paśyata ru kim abhiṣikto na bhavati?
30 Dolën, pra, nga qyteti dhe erdhën tek ai.
tataste nagarād bahirāgatya tātasya samīpam āyan|
31 Ndërkaq dishepujt e vet po i luteshin duke thënë: “Mësues, ha”.
etarhi śiṣyāḥ sādhayitvā taṁ vyāhārṣuḥ he guro bhavān kiñcid bhūktāṁ|
32 Por ai u tha atyre: “Unë kam një ushqim për të ngrënë të cilin ju s’e njihni”.
tataḥ sovadad yuṣmābhiryanna jñāyate tādṛśaṁ bhakṣyaṁ mamāste|
33 Prandaj dishepujt i thonin njëri-tjetrit: “Mos i solli vallë dikush për të ngrënë?”.
tadā śiṣyāḥ parasparaṁ praṣṭum ārambhanta, kimasmai kopi kimapi bhakṣyamānīya dattavān?
34 Jezusi u tha atyre: “Ushqimi im është të bëj vullnetin e atij që më dërgoi dhe të kryej veprën e tij.
yīśuravocat matprerakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|
35 A nuk thoni ju se ka edhe katër muaj dhe vjen korrja? Ja, unë po ju them: Ngrini sytë tuaj dhe shikoni fushat që tashmë zbardhojnë për korrjen.
māsacatuṣṭaye jāte śasyakarttanasamayo bhaviṣyatīti vākyaṁ yuṣmābhiḥ kiṁ nodyate? kintvahaṁ vadāmi, śira uttolya kṣetrāṇi prati nirīkṣya paśyata, idānīṁ karttanayogyāni śuklavarṇānyabhavan|
36 Korrësi e merr shpërblimin dhe mbledh frytin për jetën e përjetshme, që mbjellësi dhe korrësi të gëzohen sëbashku. (aiōnios g166)
yaśchinatti sa vetanaṁ labhate anantāyuḥsvarūpaṁ śasyaṁ sa gṛhlāti ca, tenaiva vaptā chettā ca yugapad ānandataḥ| (aiōnios g166)
37 Sepse në këtë vërtetohet e thëna: “Një mbjell e tjetri korr”.
itthaṁ sati vapatyekaśchinatyanya iti vacanaṁ siddhyati|
38 Unë ju dërgova të korrni atë për të cilin ju nuk u munduat; të tjerët u munduan dhe ju hytë në mundimin e tyre”.
yatra yūyaṁ na paryyaśrāmyata tādṛśaṁ śasyaṁ chettuṁ yuṣmān prairayam anye janāḥparyyaśrāmyan yūyaṁ teṣāṁ śragasya phalam alabhadhvam|
39 Dhe shumë Samaritanë nga ai qytet besuan në të, për shkak të fjalës së gruas që dëshmoi: “Ai më tregoi gjithçka kam bërë”.
yasmin kāle yadyat karmmākārṣaṁ tatsarvvaṁ sa mahyam akathayat tasyā vanitāyā idaṁ sākṣyavākyaṁ śrutvā tannagaranivāsino bahavaḥ śomiroṇīyalokā vyaśvasan|
40 Por kur Samaritanët erdhën tek ai, e lutën të qëndrojë me ta; dhe ai ndenji aty dy ditë.
tathā ca tasyāntike samupasthāya sveṣāṁ sannidhau katicid dināni sthātuṁ tasmin vinayam akurvvāna tasmāt sa dinadvayaṁ tatsthāne nyavaṣṭat
41 Dhe shumë më tepër njerëz besuan për shkak të fjalës së tij.
tatastasyopadeśena bahavo'pare viśvasya
42 Dhe ata i thoshnin gruas: “S’është më vetëm për shkak të fjalëve të tua që besojmë, por sepse ne vetë e kemi dëgjuar dhe dimë se ai është me të vërtetë Krishti, Shpëtimtari i botës”.
tāṁ yoṣāmavadan kevalaṁ tava vākyena pratīma iti na, kintu sa jagato'bhiṣiktastrāteti tasya kathāṁ śrutvā vayaṁ svayamevājñāsamahi|
43 Pra, si kaluan ato dy ditë, ai u nis prej andej dhe shkoi në Galile,
svadeśe bhaviṣyadvaktuḥ satkāro nāstīti yadyapi yīśuḥ pramāṇaṁ datvākathayat
44 sepse vetë Jezusi dëshmoi se një profet nuk nderohet në vendlindjen e vet.
tathāpi divasadvayāt paraṁ sa tasmāt sthānād gālīlaṁ gatavān|
45 Pra, kur arriti në Galile, Galileasit e pritën, sepse kishin parë të gjitha ato që kishte bërë në Jeruzalem gjatë festës, sepse edhe ata kishin shkuar për festë.
anantaraṁ ye gālīlī liyalokā utsave gatā utsavasamaye yirūśalam nagare tasya sarvvāḥ kriyā apaśyan te gālīlam āgataṁ tam āgṛhlan|
46 Jezusi erdhi, pra, përsëri në Kanë të Galilesë, ku e kishte bërë ujin verë. Dhe aty ishte një nëpunës i mbretit, djali i të cilit ishte i sëmurë në Kapernaum.
tataḥ param yīśu ryasmin kānnānagare jalaṁ drākṣārasam ākarot tat sthānaṁ punaragāt| tasminneva samaye kasyacid rājasabhāstārasya putraḥ kapharnāhūmapurī rogagrasta āsīt|
47 Ky, kur dëgjoi se Jezusi kishte ardhur nga Judeja në Galile, shkoi tek ai dhe iu lut që të zbriste e ta shëronte birin e tij, që ishte gati për vdekje.
sa yehūdīyadeśād yīśo rgālīlāgamanavārttāṁ niśamya tasya samīpaṁ gatvā prārthya vyāhṛtavān mama putrasya prāyeṇa kāla āsannaḥ bhavān āgatya taṁ svasthaṁ karotu|
48 Atëherë Jezusi i tha: “Po të mos shikoni shenja dhe mrekulli, ju nuk besoni”.
tadā yīśurakathayad āścaryyaṁ karmma citraṁ cihnaṁ ca na dṛṣṭā yūyaṁ na pratyeṣyatha|
49 Nëpunësi i mbretit i tha: “Zot, zbrit para se djali im të vdesë”.
tataḥ sa sabhāsadavadat he maheccha mama putre na mṛte bhavānāgacchatu|
50 Jezusi i tha: “Shko, djali yt jeton!”. Dhe ai njeri i besoi fjalës që i tha Jezusi dhe shkoi.
yīśustamavadad gaccha tava putro'jīvīt tadā yīśunoktavākye sa viśvasya gatavān|
51 Pikërisht kur ai po zbriste, i dolën përpara shërbëtorët e vet dhe e informuan duke thënë: “Djali yt jeton!”.
gamanakāle mārgamadhye dāsāstaṁ sākṣātprāpyāvadan bhavataḥ putro'jīvīt|
52 Dhe ai i pyeti ata në cilën orë u bë më mirë; ata i thanë: “Dje në orën e shtatë e lanë ethet”.
tataḥ kaṁ kālamārabhya rogapratīkārārambho jātā iti pṛṣṭe tairuktaṁ hyaḥ sārddhadaṇḍadvayādhikadvitīyayāme tasya jvaratyāgo'bhavat|
53 Atëherë i ati e kuptoi se ishte pikërisht në atë orë në të cilën Jezusi i kishte thënë: “Djali yt jeton”; dhe besoi ai dhe gjithë shtëpia e tij.
tadā yīśustasmin kṣaṇe proktavān tava putro'jīvīt pitā tadbuddhvā saparivāro vyaśvasīt|
54 Jezusi bëri edhe këtë shenjë të dytë, kur u kthye nga Judeja në Galile.
yihūdīyadeśād āgatya gālīli yīśuretad dvitīyam āścaryyakarmmākarot|

< Gjoni 4 >