< Gjoni 2 >

1 Tri ditë më vonë po bëhej një dasmë në Kanë të Galilesë, dhe nëna e Jezusit ishte atje.
anantaraṁ trutīyadivasē gālīl pradēśiyē kānnānāmni nagarē vivāha āsīt tatra ca yīśōrmātā tiṣṭhat|
2 Edhe Jezusi me dishepujt e vet ishte ftuar në dasmë.
tasmai vivāhāya yīśustasya śiṣyāśca nimantritā āsan|
3 Duke qenë se mbaroi vera, nëna e Jezusit i tha: “Nuk kanë më verë!”.
tadanantaraṁ drākṣārasasya nyūnatvād yīśōrmātā tamavadat ētēṣāṁ drākṣārasō nāsti|
4 Jezusi i tha: “Ç’ke me mua, o grua? Ora ime s’ka ardhur akoma!”.
tadā sa tāmavōcat hē nāri mayā saha tava kiṁ kāryyaṁ? mama samaya idānīṁ nōpatiṣṭhati|
5 Nëna e tij u tha shërbëtorëve: “Bëni gjithçka që ai t’ju thotë!”.
tatastasya mātā dāsānavōcad ayaṁ yad vadati tadēva kuruta|
6 Aty ishin gjashtë enë prej guri, që përdoreshin për pastrimin e Judenjve, dhe secila nxënte dy ose tri masa.
tasmin sthānē yihūdīyānāṁ śucitvakaraṇavyavahārānusārēṇāḍhakaikajaladharāṇi pāṣāṇamayāni ṣaḍvr̥hatpātrāṇiāsan|
7 Jezusi u tha: “Mbushni enët me ujë!”. Dhe ata i mbushën deri në grykë.
tadā yīśustān sarvvakalaśān jalaiḥ pūrayituṁ tānājñāpayat, tatastē sarvvān kumbhānākarṇaṁ jalaiḥ paryyapūrayan|
8 Pastaj u tha: “Nxirreni tani dhe çojani të parit të festës”. Dhe ata ia çuan.
atha tēbhyaḥ kiñciduttāryya bhōjyādhipātēḥsamīpaṁ nētuṁ sa tānādiśat, tē tadanayan|
9 Dhe, mbasi i pari i festës e provoi ujin e shndërruar në verë (ai nuk e dinte nga vinte kjo verë, por e dinin mirë shërbëtorët që e kishin nxjerrë ujin), i pari i festës e thirri dhëndrin,
aparañca tajjalaṁ kathaṁ drākṣārasō'bhavat tajjalavāhakādāsā jñātuṁ śaktāḥ kintu tadbhōjyādhipō jñātuṁ nāśaknōt tadavalihya varaṁ saṁmbōdyāvadata,
10 dhe i tha: “Çdo njeri nxjerr në fillim verën më të mirë dhe, kur të ftuarit kanë pirë shumë, verën e keqe; ti, përkundrazi, e ke ruajtur verën e mirë deri tani!”.
lōkāḥ prathamaṁ uttamadrākṣārasaṁ dadati taṣu yathēṣṭaṁ pitavatsu tasmā kiñcidanuttamañca dadati kintu tvamidānīṁ yāvat uttamadrākṣārasaṁ sthāpayasi|
11 Jezusi bëri këtë fillim të shenjave në Kanë të Galilesë dhe e shfaqi lavdinë e tij, dhe dishepujt e tij besuan në të.
itthaṁ yīśurgālīlapradēśē āścaryyakārmma prārambha nijamahimānaṁ prākāśayat tataḥ śiṣyāstasmin vyaśvasan|
12 Pas kësaj, ai zbriti në Kapernaum me nënën e tij, vëllezërit e tij dhe me dishepujt e tij; dhe ata qëndruan aty pak ditë.
tataḥ param sa nijamātrubhrātrusśiṣyaiḥ sārddhṁ kapharnāhūmam āgamat kintu tatra bahūdināni ātiṣṭhat|
13 Pra, Pashka e Judenjve ishte afër dhe Jezusi u ngjit në Jeruzalem.
tadanantaraṁ yihūdiyānāṁ nistārōtsavē nikaṭamāgatē yīśu ryirūśālam nagaram āgacchat|
14 Dhe në tempull gjeti ata që shisnin qe, dele e pëllumba dhe këmbyes monedhash duke ndenjur;
tatō mandirasya madhyē gōmēṣapārāvatavikrayiṇō vāṇijakṣcōpaviṣṭān vilōkya
15 dhe si bëri një kamxhik me litarë, i dëboi të gjithë nga tempulli bashkë me qetë dhe delet, dhe ua hallakati paratë këmbyesve të monedhave dhe ua përmbysi tavolinat,
rajjubhiḥ kaśāṁ nirmmāya sarvvagōmēṣādibhiḥ sārddhaṁ tān mandirād dūrīkr̥tavān|
16 dhe shitësve të pëllumbave u tha: “Hiqni këto gjëra që këtej; mos e bëni shtëpinë e Atit tim shtëpi tregtie!”.
vaṇijāṁ mudrādi vikīryya āsanāni nyūbjīkr̥tya pārāvatavikrayibhyō'kathayad asmāt sthānāt sarvāṇyētāni nayata, mama pitugr̥haṁ vāṇijyagr̥haṁ mā kārṣṭa|
17 Kështu dishepujve të tij i kujtohej se ishte shkruar: “Zelli i shtëpisë sate më ka përpirë!”.
tasmāt tanmandirārtha udyōgō yastu sa grasatīva mām| imāṁ śāstrīyalipiṁ śiṣyāḥsamasmaran|
18 Atëherë Judenjtë u përgjigjën dhe i thanë: “Ç’shenjë na tregon se i bën këto gjëra?”.
tataḥ param yihūdīyalōkā yīṣimavadan tavamidr̥śakarmmakaraṇāt kiṁ cihnamasmān darśayasi?
19 Jezusi u përgjigj dhe u tha atyre: “Shkatërroni këtë tempull dhe unë për tri ditë do ta ngre përsëri!”.
tatō yīśustānavōcad yuṣmābhirē tasmin mandirē nāśitē dinatrayamadhyē'haṁ tad utthāpayiṣyāmi|
20 Atëherë Judenjtë thanë: “U deshën dyzet e gjashtë vjet që të ndërtohet ky tempull, dhe ti do ta ngresh për tri ditë?”.
tadā yihūdiyā vyāhārṣuḥ, ētasya mandirasa nirmmāṇēna ṣaṭcatvāriṁśad vatsarā gatāḥ, tvaṁ kiṁ dinatrayamadhyē tad utthāpayiṣyasi?
21 Por ai fliste për tempullin e trupit të vet.
kintu sa nijadēharūpamandirē kathāmimāṁ kathitavān|
22 Kur, më pas, ai ishte ringjallur prej së vdekuri, dishepujt e vet u kujtuan se ai këtë ua kishtë thënë dhe u besuan Shkrimin dhe fjalëve që kishte thënë Jezusi.
sa yadētādr̥śaṁ gaditavān tacchiṣyāḥ śmaśānāt tadīyōtthānē sati smr̥tvā dharmmagranthē yīśunōktakathāyāṁ ca vyaśvasiṣuḥ|
23 Dhe kur qe në Jeruzalem për festën e Pashkës, shumë vetë besuan në emrin e tij duke parë shenjat që bënte,
anantaraṁ nistārōtsavasya bhōjyasamayē yirūśālam nagarē tatkrutāścaryyakarmmāṇi vilōkya bahubhistasya nāmani viśvasitaṁ|
24 por Jezusit nuk u zinte besë atyre, sepse i njihte të gjithë,
kintu sa tēṣāṁ karēṣu svaṁ na samarpayat, yataḥ sa sarvvānavait|
25 dhe sepse nuk kishte nevojë që ndokush të jepte dëshmi për njeriun, sepse ai e dinte ç’kishte përbrenda njeriut.
sa mānavēṣu kasyacit pramāṇaṁ nāpēkṣata yatō manujānāṁ madhyē yadyadasti tattat sōjānāt|

< Gjoni 2 >