< Gjoni 11 >

1 Ishte atëherë i sëmurë një farë Llazari nga Betania, fshati i Marisë dhe i Martës, motrës së saj.
anantaraṁ mariyam tasyā bhaginī marthā ca yasmin vaithanīyāgrāmē vasatastasmin grāmē iliyāsar nāmā pīḍita ēka āsīt|
2 Maria ishte ajo që e vajosi me vaj erëkëndëshëm Zotin dhe ia fshiu këmbët me flokët e saj; dhe vëllai i saj, Llazari, ishte i sëmurë.
yā mariyam prabhuṁ sugandhitēlaina marddayitvā svakēśaistasya caraṇau samamārjat tasyā bhrātā sa iliyāsar rōgī|
3 Prandaj motrat i dërguan fjalë Jezusit: “Zot, ja, ai që ti e do shumë është i sëmurë”.
aparañca hē prabhō bhavān yasmin prīyatē sa ēva pīḍitōstīti kathāṁ kathayitvā tasya bhaginyau prēṣitavatyau|
4 Dhe Jezusi si dëgjoi këto tha: “Kjo sëmundje nuk është për vdekje, po për lavdinë e Perëndisë, që nëpërmjet saj të përlëvdohet Biri i Perëndisë”.
tadā yīśurimāṁ vārttāṁ śrutvākathayata pīḍēyaṁ maraṇārthaṁ na kintvīśvarasya mahimārtham īśvaraputrasya mahimaprakāśārthañca jātā|
5 Por Jezusi e donte Martën, motrën e saj dhe Llazarin.
yīśu ryadyapimarthāyāṁ tadbhaginyām iliyāsari cāprīyata,
6 Kur dëgjoi se Llazari ishte i sëmurë, qëndroi edhe dy ditë në vendin ku ishte.
tathāpi iliyāsaraḥ pīḍāyāḥ kathaṁ śrutvā yatra āsīt tatraiva dinadvayamatiṣṭhat|
7 Pastaj u tha dishepujve: “Të kthehemi përsëri në Jude”.
tataḥ param sa śiṣyānakathayad vayaṁ puna ryihūdīyapradēśaṁ yāmaḥ|
8 Dishepujt i thanë: “Mësues, pak më parë Judenjtë kërkonin të të vrisnin me gurë dhe ti po shkon përsëri atje?”.
tatastē pratyavadan, hē gurō svalpadināni gatāni yihūdīyāstvāṁ pāṣāṇai rhantum udyatāstathāpi kiṁ punastatra yāsyasi?
9 Jezusi u përgjigj: “Nuk janë vallë dymbëdhjetë, orët e ditës? Kur dikush ecën ditën, nuk pengohet, sepse sheh dritën e kësaj bote,
yīśuḥ pratyavadat, ēkasmin dinē kiṁ dvādaśaghaṭikā na bhavanti? kōpi divā gacchan na skhalati yataḥ sa ētajjagatō dīptiṁ prāpnōti|
10 por nëse dikush ecën natën, pengohet, sepse drita nuk është në të”.
kintu rātrau gacchan skhalati yatō hētōstatra dīpti rnāsti|
11 Mbasi i tha këto gjëra, shtoi: “Mikun tonë, Llazarin e ka zënë gjumi, por unë po shkoj ta zgjoj”.
imāṁ kathāṁ kathayitvā sa tānavadad, asmākaṁ bandhuḥ iliyāsar nidritōbhūd idānīṁ taṁ nidrātō jāgarayituṁ gacchāmi|
12 Atëherë dishepujt e tij thanë: “Zot, po të flejë, do të shpëtojë”.
yīśu rmr̥tau kathāmimāṁ kathitavān kintu viśrāmārthaṁ nidrāyāṁ kathitavān iti jñātvā śiṣyā akathayan,
13 Por Jezusi u kishte folur për vdekjen e tij, kurse ata pandehnin se kishte folur për fjetjen e gjumit.
hē gurō sa yadi nidrāti tarhi bhadramēva|
14 Atëherë Jezusi u tha atyre haptas: “Llazari ka vdekur.
tadā yīśuḥ spaṣṭaṁ tān vyāharat, iliyāsar amriyata;
15 Edhe unë gëzohem për ju që nuk isha atje, që të besoni; por le të shkojmë tek ai”.
kintu yūyaṁ yathā pratītha tadarthamahaṁ tatra na sthitavān ityasmād yuṣmannimittam āhlāditōhaṁ, tathāpi tasya samīpē yāma|
16 Atëherë Thomai, i quajtur Binjaku, u tha bashkëdishepujve: “Të shkojmë edhe ne, që të vdesim me të”.
tadā thōmā yaṁ didumaṁ vadanti sa saṅginaḥ śiṣyān avadad vayamapi gatvā tēna sārddhaṁ mriyāmahai|
17 Kur arriti Jezusi, pra, gjeti që Llazari ishte që prej katër ditësh në varr.
yīśustatrōpasthāya iliyāsaraḥ śmaśānē sthāpanāt catvāri dināni gatānīti vārttāṁ śrutavān|
18 Por Betania ishte rreth pesëmbëdhjetë stade larg Jeruzalemit.
vaithanīyā yirūśālamaḥ samīpasthā krōśaikamātrāntaritā;
19 Dhe shumë Judenj kishin ardhur te Marta dhe te Maria për t’i ngushëlluar për vëllanë e tyre.
tasmād bahavō yihūdīyā marthāṁ mariyamañca bhyātr̥śōkāpannāṁ sāntvayituṁ tayōḥ samīpam āgacchan|
20 Marta, pra, si e mori vesh se po vinte Jezusi, i doli përpara; kurse Maria ishte ulur në shtëpi.
marthā yīśōrāgamanavārtāṁ śrutvaiva taṁ sākṣād akarōt kintu mariyam gēha upaviśya sthitā|
21 Marta i tha Jezusit: “Zot, po të ishe këtu, im vëlla nuk do të kishte vdekur,
tadā marthā yīśumavādat, hē prabhō yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
22 por edhe tani e di se të gjitha ato që ti i kërkon Perëndisë, Perëndia do të t’i japë”.
kintvidānīmapi yad īśvarē prārthayiṣyatē īśvarastad dāsyatīti jānē'haṁ|
23 Jezusi i tha: “Yt vëlla do të ringjallet”.
yīśuravādīt tava bhrātā samutthāsyati|
24 Marta i tha: “E di se do të ringjallet, në ringjallje, ditën e fundit”.
marthā vyāharat śēṣadivasē sa utthānasamayē prōtthāsyatīti jānē'haṁ|
25 Jezusi i tha: “Unë jam ringjallja dhe jeta; ai që beson në mua, edhe sikur të duhej të vdesë do të jetojë.
tadā yīśuḥ kathitavān ahamēva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mr̥tvāpi jīviṣyati;
26 Dhe ai që jeton e beson në mua, nuk do të vdesë kurrë përjetë. A e beson këtë?”. (aiōn g165)
yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi? (aiōn g165)
27 Ajo i tha: “Po, Zot, unë besoj se ti je Krishti, Biri i Perëndisë, që duhet të vinte në botë”
sāvadat prabhō yasyāvataraṇāpēkṣāsti bhavān saēvābhiṣiktta īśvaraputra iti viśvasimi|
28 Dhe, si tha kështu, shkoi të thërrasë fshehtas Marinë, motrën e saj, duke thënë: “Mësuesi është këtu dhe po të thërret”.
iti kathāṁ kathayitvā sā gatvā svāṁ bhaginīṁ mariyamaṁ guptamāhūya vyāharat gururupatiṣṭhati tvāmāhūyati ca|
29 Posa e dëgjoi, ajo u çua me nxitim dhe erdhi tek ai.
kathāmimāṁ śrutvā sā tūrṇam utthāya tasya samīpam agacchat|
30 Por Jezusi ende nuk kishte arritur në fshat, por ndodhej në vendin ku Marta e kishte takuar.
yīśu rgrāmamadhyaṁ na praviśya yatra marthā taṁ sākṣād akarōt tatra sthitavān|
31 Prandaj Judenjtë që ishin me të në shtëpi për ta ngushëlluar, kur panë se Maria u çua me nxitim dhe doli, e ndoqën, duke thënë: “Ajo po shkon te varri për të qarë aty”.
yē yihūdīyā mariyamā sākaṁ gr̥hē tiṣṭhantastām asāntvayana tē tāṁ kṣipram utthāya gacchantiṁ vilōkya vyāharan, sa śmaśānē rōdituṁ yāti, ityuktvā tē tasyāḥ paścād agacchan|
32 Sapo Maria arriti te vendi ku ndodhej Jezusi dhe e pa atë, i ra ndër këmbë duke i thënë: “Zot, po të ishe ti këtu, im vëlla nuk do të kishte vdekur”.
yatra yīśuratiṣṭhat tatra mariyam upasthāya taṁ dr̥ṣṭvā tasya caraṇayōḥ patitvā vyāharat hē prabhō yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
33 Atëherë Jezusi, kur pa se ajo dhe Judenjtë që kishin ardhur me të po qanin, u psherëtiu në frymë dhe u trondit,
yīśustāṁ tasyāḥ saṅginō yihūdīyāṁśca rudatō vilōkya śōkārttaḥ san dīrghaṁ niśvasya kathitavān taṁ kutrāsthāpayata?
34 dhe tha: “Ku e keni vënë?”. Ata i thanë: “Zot, eja e shih!”.
tē vyāharan, hē prabhō bhavān āgatya paśyatu|
35 Jezusi qau.
yīśunā kranditaṁ|
36 Atëherë Judenjtë thanë: “Shih, sa e donte!”.
ataēva yihūdīyā avadan, paśyatāyaṁ tasmin kidr̥g apriyata|
37 Por disa nga ata thanë: “Ky, që i hapi sytë të verbërit, s’mund të bënte që ky të mos vdiste?”.
tēṣāṁ kēcid avadan yōndhāya cakṣuṣī dattavān sa kim asya mr̥tyuṁ nivārayituṁ nāśaknōt?
38 Prandaj Jezusi, përsëri i tronditur përbrenda, erdhi te varri; por ky ishte një guvë dhe kishte përpara një gur.
tatō yīśuḥ punarantardīrghaṁ niśvasya śmaśānāntikam agacchat| tat śmaśānam ēkaṁ gahvaraṁ tanmukhē pāṣāṇa ēka āsīt|
39 Jezusi tha: “Hiqni gurin!”. Marta, motra e të vdekurit, i tha: “Zot, ai tashmë qelbet, sepse ka vdekur prej katër ditësh”.
tadā yīśuravadad ēnaṁ pāṣāṇam apasārayata, tataḥ pramītasya bhaginī marthāvadat prabhō, adhunā tatra durgandhō jātaḥ, yatōdya catvāri dināni śmaśānē sa tiṣṭhati|
40 Jezusi i tha: “A nuk të thashë se po të besosh, do të shohësh lavdinë e Perëndisë?”.
tadā yīśuravādīt, yadi viśvasiṣi tarhīśvarasya mahimaprakāśaṁ drakṣyasi kathāmimāṁ kiṁ tubhyaṁ nākathayaṁ?
41 Atëherë ata e hoqën gurin prej vendit ku ishte shtrirë i vdekuri. Dhe Jezusi i ngriti sytë lart dhe tha: “O Atë, të falënderoj që më ke dëgjuar.
tadā mr̥tasya śmaśānāt pāṣāṇō'pasāritē yīśurūrdvvaṁ paśyan akathayat, hē pita rmama nēvēsanam aśr̥ṇōḥ kāraṇādasmāt tvāṁ dhanyaṁ vadāmi|
42 Unë e dija mirë se ti gjithnjë më dëgjon, por i kam thënë këto për turmën që është përreth, që të besojnë se ti më ke dërguar”.
tvaṁ satataṁ śr̥ṇōṣi tadapyahaṁ jānāmi, kintu tvaṁ māṁ yat prairayastad yathāsmin sthānē sthitā lōkā viśvasanti tadartham idaṁ vākyaṁ vadāmi|
43 Dhe, mbasi tha këto, thirri me zë të lartë: “Llazar, eja jashtë!”.
imāṁ kathāṁ kathayitvā sa prōccairāhvayat, hē iliyāsar bahirāgaccha|
44 Atëherë i vdekuri doli, me duart e këmbët të lidhura me rripa pëlhure dhe me fytyrën të mbështjellë në një rizë. Jezusi u tha atyre: “Zgjidheni dhe lëreni të shkojë!”.
tataḥ sa pramītaḥ śmaśānavastrai rbaddhahastapādō gātramārjanavāsasā baddhamukhaśca bahirāgacchat| yīśuruditavān bandhanāni mōcayitvā tyajatainaṁ|
45 Atëherë shumë nga Judenjtë, që kishin ardhur te Maria dhe kishin parë gjithçka kishte bërë Jezusi, besuan në të.
mariyamaḥ samīpam āgatā yē yihūdīyalōkāstadā yīśōrētat karmmāpaśyan tēṣāṁ bahavō vyaśvasan,
46 Por disa nga ata shkuan te farisenjtë dhe u treguan atyre ç’kishte bërë Jezusi.
kintu kēcidanyē phirūśināṁ samīpaṁ gatvā yīśōrētasya karmmaṇō vārttām avadan|
47 Atëherë krerët e priftërinjve dhe farisenjtë mblodhën sinedrin dhe thanë: “Ç’të bëjmë? Ky njeri po bën shumë shenja.
tataḥ paraṁ pradhānayājakāḥ phirūśināśca sabhāṁ kr̥tvā vyāharan vayaṁ kiṁ kurmmaḥ? ēṣa mānavō bahūnyāścaryyakarmmāṇi karōti|
48 Po ta lëmë të vazhdojë kështu, të gjithë do të besojnë në të, do të vijnë Romakët dhe do të shkatërrojnë vendin dhe kombin tonë”.
yadīdr̥śaṁ karmma karttuṁ na vārayāmastarhi sarvvē lōkāstasmin viśvasiṣyanti rōmilōkāścāgatyāsmākam anayā rājadhānyā sārddhaṁ rājyam āchētsyanti|
49 Por një nga ata, Kajafa, që ishte kryeprifti i atij viti, u tha atyre: “Ju nuk kuptoni asgjë;
tadā tēṣāṁ kiyaphānāmā yastasmin vatsarē mahāyājakapadē nyayujyata sa pratyavadad yūyaṁ kimapi na jānītha;
50 dhe as nuk e konceptoni se është e leverdishme për ne që të vdesë vetëm një njeri për popullin, dhe të mos humbasë gjithë kombi”.
samagradēśasya vināśatōpi sarvvalōkārtham ēkasya janasya maraṇam asmākaṁ maṅgalahētukam ētasya vivēcanāmapi na kurutha|
51 Por këtë ai nuk e tha nga vetja; por, duke qenë kryeprift i atij viti, profetizoi se Jezusi duhej të vdiste për kombin,
ētāṁ kathāṁ sa nijabuddhyā vyāharad iti na,
52 dhe jo vetëm për kombin, por edhe për t’i mbledhur në një, bijtë e Perëndisë që ishin të shpërndarë.
kintu yīśūstaddēśīyānāṁ kāraṇāt prāṇān tyakṣyati, diśi diśi vikīrṇān īśvarasya santānān saṁgr̥hyaikajātiṁ kariṣyati ca, tasmin vatsarē kiyaphā mahāyājakatvapadē niyuktaḥ san idaṁ bhaviṣyadvākyaṁ kathitavān|
53 Që nga ajo ditë, pra, ata vendosën ta vrasin.
taddinamārabhya tē kathaṁ taṁ hantuṁ śaknuvantīti mantraṇāṁ karttuṁ prārēbhirē|
54 Për këtë arsye Jezusi nuk ecte më haptasi midis Judenjve, por u tërhoq në një krahinë afër shkretëtirës, në një qytet që quhej Efraim dhe aty rrinte me dishepujt e tij.
ataēva yihūdīyānāṁ madhyē yīśuḥ saprakāśaṁ gamanāgamanē akr̥tvā tasmād gatvā prāntarasya samīpasthāyipradēśasyēphrāyim nāmni nagarē śiṣyaiḥ sākaṁ kālaṁ yāpayituṁ prārēbhē|
55 Dhe Pashka e Judenjve ishte afër dhe shumë veta nga ajo krahinë u ngjitën në Jeruzalem përpara Pashkës për t’u pastruar.
anantaraṁ yihūdīyānāṁ nistārōtsavē nikaṭavarttini sati tadutsavāt pūrvvaṁ svān śucīn karttuṁ bahavō janā grāmēbhyō yirūśālam nagaram āgacchan,
56 E kërkonin, pra, Jezusin dhe, duke qëndruar në tempull, thoshnin në mes tyre: “Si ju duket juve? A do të vijë ai për festë?”.
yīśōranvēṣaṇaṁ kr̥tvā mandirē daṇḍāyamānāḥ santaḥ parasparaṁ vyāharan, yuṣmākaṁ kīdr̥śō bōdhō jāyatē? sa kim utsavē'smin atrāgamiṣyati?
57 Krerët e priftërinjve dhe farisenjtë kishin dhënë urdhër që, po ta dinte ndokush se ku ishte ai, të sinjalizonte që ta kapnin.
sa ca kutrāsti yadyētat kaścid vētti tarhi darśayatu pradhānayājakāḥ phirūśinaśca taṁ dharttuṁ pūrvvam imām ājñāṁ prācārayan|

< Gjoni 11 >