< Jakobit 2 >

1 Vëllezër të mi, mos i lidhni preferencat personale me besimin e Zotit tonë Jezu Krisht, Zoti i lavdisë.
hē mama bhrātaraḥ, yūyam asmākaṁ tējasvinaḥ prabhō ryīśukhrīṣṭasya dharmmaṁ mukhāpēkṣayā na dhārayata|
2 Sepse në qoftë se në asamblenë tuaj hyn një njeri me një unazë prej ari, me rroba të shkëlqyera, dhe hyn edhe një i varfër me një rrobë të fëlliqur,
yatō yuṣmākaṁ sabhāyāṁ svarṇāṅgurīyakayuktē bhrājiṣṇuparicchadē puruṣē praviṣṭē malinavastrē kasmiṁścid daridrē'pi praviṣṭē
3 dhe ju i drejtoni sytë nga ai që vesh rroben e shkëlqyer dhe i thoni: “Ti ulu këtu, në vendin e mirë”, dhe të varfërit i thoni: “Ti rri atje, në këmbë”, ose: “Ulu këtu, afër stolit të këmbëve të mia”,
yūyaṁ yadi taṁ bhrājiṣṇuparicchadavasānaṁ janaṁ nirīkṣya vadēta bhavān atrōttamasthāna upaviśatviti kiñca taṁ daridraṁ yadi vadēta tvam amusmin sthānē tiṣṭha yadvātra mama pādapīṭha upaviśēti,
4 a nuk bëtë ju një dallim në mes tuaj, duke u bërë kështu gjykatës me mendime të këqija?
tarhi manaḥsu viśēṣya yūyaṁ kiṁ kutarkaiḥ kuvicārakā na bhavatha?
5 Dëgjoni, vëllezër të mi shumë të dashur, a nuk i zgjodhi Perëndia të varfërit e botës, që të jenë të pasur në besim dhe trashëgimtarë të mbretërisë që ua premtoi atyre që e duan?
hē mama priyabhrātaraḥ, śr̥ṇuta, saṁsārē yē daridrāstān īśvarō viśvāsēna dhaninaḥ svaprēmakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridrō yuṣmābhiravajñāyatē|
6 Po ju i shnderuat të varfërit! A nuk janë vallë të pasurit ata që ju shtypin, dhe nuk janë këta ata që ju heqin nëpër gjykata?
dhanavanta ēva kiṁ yuṣmān nōpadravanti balācca vicārāsanānāṁ samīpaṁ na nayanti?
7 A nuk janë ata që blasfemojnë emrin e lavdishëm që u thirr mbi ju?
yuṣmadupari parikīrttitaṁ paramaṁ nāma kiṁ tairēva na nindyatē?
8 Në qoftë se ju më të vërtetë e përmbushni ligjin mbretëror sipas Shkrimit: “Duaje të afërmin tënd si vetveten”, bëni mirë;
kiñca tvaṁ svasamīpavāsini svātmavat prīyasva, ētacchāstrīyavacanānusāratō yadi yūyaṁ rājakīyavyavasthāṁ pālayatha tarhi bhadraṁ kurutha|
9 por në qoftë se bëni preferenca personale, ju kryeni mëkat dhe dënoheni nga ligji si shkelës.
yadi ca mukhāpēkṣāṁ kurutha tarhi pāpam ācaratha vyavasthayā cājñālaṅghina iva dūṣyadhvē|
10 Sepse kushdo që e zbaton gjithë ligjin, por e shkel në një pikë, është fajtor në të gjitha pikat.
yatō yaḥ kaścit kr̥tsnāṁ vyavasthāṁ pālayati sa yadyēkasmin vidhau skhalati tarhi sarvvēṣām aparādhī bhavati|
11 Sepse ai që ka thënë: “Mos shkel kurorën”, ka thënë gjithashtu: “Mos vraj”. Prandaj nëse ti nuk shkel kurorën, por vret, ti je shkelës i ligjit.
yatō hētōstvaṁ paradārān mā gacchēti yaḥ kathitavān sa ēva narahatyāṁ mā kuryyā ityapi kathitavān tasmāt tvaṁ paradārān na gatvā yadi narahatyāṁ karōṣi tarhi vyavasthālaṅghī bhavasi|
12 Prandaj të flisni e të veproni sikurse të duhej të gjykoheshit nga ligji i lirisë,
muktē rvyavasthātō yēṣāṁ vicārēṇa bhavitavyaṁ tādr̥śā lōkā iva yūyaṁ kathāṁ kathayata karmma kuruta ca|
13 sepse gjyqi do të jetë pa mëshirë për atë që nuk ka treguar mëshirë; dhe mëshira triumfon mbi gjykimin.
yō dayāṁ nācarati tasya vicārō nirddayēna kāriṣyatē, kintu dayā vicāram abhibhaviṣyati|
14 Ç’dobi ka, vëllezër të mi, nëse dikush thotë se ka besim, por nuk ka vepra? A mund ta shpëtojë atë besimi?
hē mama bhrātaraḥ, mama pratyayō'stīti yaḥ kathayati tasya karmmāṇi yadi na vidyanta tarhi tēna kiṁ phalaṁ? tēna pratyayēna kiṁ tasya paritrāṇaṁ bhavituṁ śaknōti?
15 Dhe në qoftë se një vëlla ose një motër janë të zhveshur dhe u mungon ushqimi i përditshëm,
kēṣucid bhrātr̥ṣu bhaginīṣu vā vasanahīnēṣu prātyahikāhārahīnēṣu ca satsu yuṣmākaṁ kō'pi tēbhyaḥ śarīrārthaṁ prayōjanīyāni dravyāṇi na datvā yadi tān vadēt,
16 dhe dikush nga ju u thothë atyre: “Shkoni në paqe! Ngrohuni dhe ngopuni”, dhe nuk u jepni atyre gjërat për të cilat kanë nevojë për trupin, ç’dobi ka?
yūyaṁ sakuśalaṁ gatvōṣṇagātrā bhavata tr̥pyata cēti tarhyētēna kiṁ phalaṁ?
17 Po kështu është edhe besimi; në qoftë se s’ka vepra, është i vdekur në vetvete.
tadvat pratyayō yadi karmmabhi ryuktō na bhavēt tarhyēkākitvāt mr̥ta ēvāstē|
18 Po dikush do të thotë: “Ti ke besimin, dhe unë kam veprat”; më trego besimin tënd pa veprat e tua dhe unë do të të tregoj besimin tim me veprat e mia.
kiñca kaścid idaṁ vadiṣyati tava pratyayō vidyatē mama ca karmmāṇi vidyantē, tvaṁ karmmahīnaṁ svapratyayaṁ māṁ darśaya tarhyahamapi matkarmmabhyaḥ svapratyayaṁ tvāṁ darśayiṣyāmi|
19 Ti beson se ka vetëm një Perëndi. Mirë bën; edhe demonët besojnë dhe dridhen.
ēka īśvarō 'stīti tvaṁ pratyēṣi| bhadraṁ karōṣi| bhūtā api tat pratiyanti kampantē ca|
20 Po, a dëshiron të kuptosh, o njeri i kotë, se besimi pa vepra është i vdekur?
kintu hē nirbbōdhamānava, karmmahīnaḥ pratyayō mr̥ta ēvāstyētad avagantuṁ kim icchasi?
21 Abrahami, ati ynë, a nuk u shfajësua me anë të veprave, kur e ofroi birin e vet, Isakun, mbi altar?
asmākaṁ pūrvvapuruṣō ya ibrāhīm svaputram ishākaṁ yajñavēdyām utsr̥ṣṭavān sa kiṁ karmmabhyō na sapuṇyīkr̥taḥ?
22 Ti e sheh se besimi vepronte bashkë me veprat e tij, dhe se, nëpërmjet veprave, besimi u përsos.
pratyayē tasya karmmaṇāṁ sahakāriṇi jātē karmmabhiḥ pratyayaḥ siddhō 'bhavat tat kiṁ paśyasi?
23 Kështu u përmbush Shkrimi, që thotë: “Edhe Abrahami i besoi Perëndisë, dhe kjo iu numërua për drejtësi”; dhe u quajt miku i Perëndisë.
itthañcēdaṁ śāstrīyavacanaṁ saphalam abhavat, ibrāhīm paramēśvarē viśvasitavān tacca tasya puṇyāyāgaṇyata sa cēśvarasya mitra iti nāma labdhavān|
24 Ju shikoni, pra, se njeriu shfajësohet nga veprat dhe jo vetëm nga besimi.
paśyata mānavaḥ karmmabhyaḥ sapuṇyīkriyatē na caikākinā pratyayēna|
25 Gjithashtu a nuk u shfajësua edhe Rahabi, lavirja, nga veprat, kur i priti të dërguarit dhe i përcolli nga një udhë tjetër?
tadvad yā rāhabnāmikā vārāṅganā cārān anugr̥hyāparēṇa mārgēṇa visasarja sāpi kiṁ karmmabhyō na sapuṇyīkr̥tā?
26 Sepse, sikurse trupi pa frymën është i vdekur, ashtu edhe besimi, pa vepra, është i vdekur.
ataēvātmahīnō dēhō yathā mr̥tō'sti tathaiva karmmahīnaḥ pratyayō'pi mr̥tō'sti|

< Jakobit 2 >