< Hebrenjve 3 >

1 Prandaj, o vëllezër të shenjtë, pjestarë të thirrjes qiellore, vështroni apostullin dhe kryepriftin e rrëfimit të besimit tonë, Jezu Krishtin,
hē svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūtō'grasaraśca yō yīśustam ālōcadhvaṁ|
2 i cili është besnik ndaj atij që e bëri, ashtu si qe edhe Moisiu në tërë shtëpinë e tij.
mūsā yadvat tasya sarvvaparivāramadhyē viśvāsya āsīt, tadvat ayamapi svaniyōjakasya samīpē viśvāsyō bhavati|
3 Sepse Jezusi është i denjë për më shumë lavdi se Moisiu, meqenëse ai që ndërton shtëpinë ka më shumë nder se shtëpia.
parivārācca yadvat tatsthāpayituradhikaṁ gauravaṁ bhavati tadvat mūsasō'yaṁ bahutaragauravasya yōgyō bhavati|
4 sepse çdo shtëpi ndërtohet prej dikujt, por ai që ka ndërtuar gjithçka është Perëndia.
ēkaikasya nivēśanasya parijanānāṁ sthāpayitā kaścid vidyatē yaśca sarvvasthāpayitā sa īśvara ēva|
5 Dhe Moisiu qe me të vërtetë besnik në shtëpinë e Perëndisë si shërbëtor, për të dëshmuar për të gjitha gjërat që duheshin thënë,
mūsāśca vakṣyamāṇānāṁ sākṣī bhr̥tya iva tasya sarvvaparijanamadhyē viśvāsyō'bhavat kintu khrīṣṭastasya parijanānāmadhyakṣa iva|
6 por Krishti, si bir, është mbi shtëpinë e tij dhe shtëpia e vet jemi ne, në qoftë se e mbajmë deri në fund guximin dhe mburrjen e shpresës.
vayaṁ tu yadi viśvāsasyōtsāhaṁ ślāghanañca śēṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|
7 Prandaj, sikurse thotë Fryma e Shenjtë: “Sot, në qoftë se e dëgjoni zërin e tij,
atō hētōḥ pavitrēṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha|
8 mos i ngurtësoni zemrat tuaja si në provokim, në ditën e tundimit në shkretëtirë,
tarhi purā parīkṣāyā dinē prāntaramadhyataḥ| madājñānigrahasthānē yuṣmābhistu kr̥taṁ yathā| tathā mā kurutēdānīṁ kaṭhināni manāṁsi vaḥ|
9 ku etërit tuaj më tunduan duke më vënë në sprovë, ndonëse i kishin parë veprat e mia dyzet vjet.
yuṣmākaṁ pitarastatra matparīkṣām akurvvata| kurvvadbhi rmē'nusandhānaṁ tairadr̥śyanta matkriyāḥ| catvāriṁśatsamā yāvat kruddhvāhantu tadanvayē|
10 Prandaj u indinjova me atë brez dhe thashë: Gabojnë gjithnjë me zemër dhe nuk i njohën udhët e mia;
avādiṣam imē lōkā bhrāntāntaḥkaraṇāḥ sadā| māmakīnāni vartmāni parijānanti nō imē|
11 kështu u betova në mërinë time: Nuk do të hyjnë në prehjen time”.
iti hētōrahaṁ kōpāt śapathaṁ kr̥tavān imaṁ| prēvēkṣyatē janairētai rna viśrāmasthalaṁ mama||"
12 Kini kujdes, vëllezër, se mos ndonjë nga ju ka zemër të ligë, mosbesimi, që të largohet nga Perëndia i gjallë,
hē bhrātaraḥ sāvadhānā bhavata, amarēśvarāt nivarttakō yō'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|
13 por nxitni njeri tjetrin çdo ditë, derisa thuhet: “Sot”, që të mos ngurtësohet ndonjë nga ju prej mashtrimit të mëkatit.
kintu yāvad adyanāmā samayō vidyatē tāvad yuṣmanmadhyē kō'pi pāpasya vañcanayā yat kaṭhōrīkr̥tō na bhavēt tadarthaṁ pratidinaṁ parasparam upadiśata|
14 Sepse ne jemi bërë pjestarë të Krishtit, në qoftë se do ta ruajmë të palëkundur deri në fund fillimin e besimit,
yatō vayaṁ khrīṣṭasyāṁśinō jātāḥ kintu prathamaviśvāsasya dr̥ḍhatvam asmābhiḥ śēṣaṁ yāvad amōghaṁ dhārayitavyaṁ|
15 kur thuhet: “Sot, në qoftë se e dëgjoni zërin e tij, mos jini zemërgur si në ditën e kryengritjes”.
adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha, tarhyājñālaṅghanasthānē yuṣmābhistu kr̥taṁ yathā, tathā mā kurutēdānīṁ kaṭhināni manāṁsi va iti tēna yaduktaṁ,
16 Kush janë ata që, mbasi e dëgjuan, e provokuan? A thua jo të gjithë ata që dolën nga Egjipti me anë të Moisiut?
tadanusārād yē śrutvā tasya kathāṁ na gr̥hītavantastē kē? kiṁ mūsasā misaradēśād āgatāḥ sarvvē lōkā nahi?
17 Dhe kush qenë ata me të cilët u zemërua për dyzet vjet? A s’qenë vallë ata që mëkatuan, kufomat e të cilëve ranë nëpër shkretëtirë?
kēbhyō vā sa catvāriṁśadvarṣāṇi yāvad akrudhyat? pāpaṁ kurvvatāṁ yēṣāṁ kuṇapāḥ prāntarē 'patan kiṁ tēbhyō nahi?
18 Dhe për cilët bëri be se nuk do të hynin në prehjen e tij, veç se për ata që qenë të pabindur?
pravēkṣyatē janairētai rna viśrāmasthalaṁ mamēti śapathaḥ kēṣāṁ viruddhaṁ tēnākāri? kim aviśvāsināṁ viruddhaṁ nahi?
19 Ne shohim se ata nuk mundën të hyjnë për shkak të mosbesimit.
atastē tat sthānaṁ pravēṣṭum aviśvāsāt nāśaknuvan iti vayaṁ vīkṣāmahē|

< Hebrenjve 3 >