< Hebrenjve 3 >

1 Prandaj, o vëllezër të shenjtë, pjestarë të thirrjes qiellore, vështroni apostullin dhe kryepriftin e rrëfimit të besimit tonë, Jezu Krishtin,
he svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūto'grasaraśca yo yīśustam ālocadhvaṁ|
2 i cili është besnik ndaj atij që e bëri, ashtu si qe edhe Moisiu në tërë shtëpinë e tij.
mūsā yadvat tasya sarvvaparivāramadhye viśvāsya āsīt, tadvat ayamapi svaniyojakasya samīpe viśvāsyo bhavati|
3 Sepse Jezusi është i denjë për më shumë lavdi se Moisiu, meqenëse ai që ndërton shtëpinë ka më shumë nder se shtëpia.
parivārācca yadvat tatsthāpayituradhikaṁ gauravaṁ bhavati tadvat mūsaso'yaṁ bahutaragauravasya yogyo bhavati|
4 sepse çdo shtëpi ndërtohet prej dikujt, por ai që ka ndërtuar gjithçka është Perëndia.
ekaikasya niveśanasya parijanānāṁ sthāpayitā kaścid vidyate yaśca sarvvasthāpayitā sa īśvara eva|
5 Dhe Moisiu qe me të vërtetë besnik në shtëpinë e Perëndisë si shërbëtor, për të dëshmuar për të gjitha gjërat që duheshin thënë,
mūsāśca vakṣyamāṇānāṁ sākṣī bhṛtya iva tasya sarvvaparijanamadhye viśvāsyo'bhavat kintu khrīṣṭastasya parijanānāmadhyakṣa iva|
6 por Krishti, si bir, është mbi shtëpinë e tij dhe shtëpia e vet jemi ne, në qoftë se e mbajmë deri në fund guximin dhe mburrjen e shpresës.
vayaṁ tu yadi viśvāsasyotsāhaṁ ślāghanañca śeṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|
7 Prandaj, sikurse thotë Fryma e Shenjtë: “Sot, në qoftë se e dëgjoni zërin e tij,
ato hetoḥ pavitreṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha|
8 mos i ngurtësoni zemrat tuaja si në provokim, në ditën e tundimit në shkretëtirë,
tarhi purā parīkṣāyā dine prāntaramadhyataḥ| madājñānigrahasthāne yuṣmābhistu kṛtaṁ yathā| tathā mā kurutedānīṁ kaṭhināni manāṁsi vaḥ|
9 ku etërit tuaj më tunduan duke më vënë në sprovë, ndonëse i kishin parë veprat e mia dyzet vjet.
yuṣmākaṁ pitarastatra matparīkṣām akurvvata| kurvvadbhi rme'nusandhānaṁ tairadṛśyanta matkriyāḥ| catvāriṁśatsamā yāvat kruddhvāhantu tadanvaye|
10 Prandaj u indinjova me atë brez dhe thashë: Gabojnë gjithnjë me zemër dhe nuk i njohën udhët e mia;
avādiṣam ime lokā bhrāntāntaḥkaraṇāḥ sadā| māmakīnāni vartmāni parijānanti no ime|
11 kështu u betova në mërinë time: Nuk do të hyjnë në prehjen time”.
iti hetorahaṁ kopāt śapathaṁ kṛtavān imaṁ| prevekṣyate janairetai rna viśrāmasthalaṁ mama||"
12 Kini kujdes, vëllezër, se mos ndonjë nga ju ka zemër të ligë, mosbesimi, që të largohet nga Perëndia i gjallë,
he bhrātaraḥ sāvadhānā bhavata, amareśvarāt nivarttako yo'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|
13 por nxitni njeri tjetrin çdo ditë, derisa thuhet: “Sot”, që të mos ngurtësohet ndonjë nga ju prej mashtrimit të mëkatit.
kintu yāvad adyanāmā samayo vidyate tāvad yuṣmanmadhye ko'pi pāpasya vañcanayā yat kaṭhorīkṛto na bhavet tadarthaṁ pratidinaṁ parasparam upadiśata|
14 Sepse ne jemi bërë pjestarë të Krishtit, në qoftë se do ta ruajmë të palëkundur deri në fund fillimin e besimit,
yato vayaṁ khrīṣṭasyāṁśino jātāḥ kintu prathamaviśvāsasya dṛḍhatvam asmābhiḥ śeṣaṁ yāvad amoghaṁ dhārayitavyaṁ|
15 kur thuhet: “Sot, në qoftë se e dëgjoni zërin e tij, mos jini zemërgur si në ditën e kryengritjes”.
adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha, tarhyājñālaṅghanasthāne yuṣmābhistu kṛtaṁ yathā, tathā mā kurutedānīṁ kaṭhināni manāṁsi va iti tena yaduktaṁ,
16 Kush janë ata që, mbasi e dëgjuan, e provokuan? A thua jo të gjithë ata që dolën nga Egjipti me anë të Moisiut?
tadanusārād ye śrutvā tasya kathāṁ na gṛhītavantaste ke? kiṁ mūsasā misaradeśād āgatāḥ sarvve lokā nahi?
17 Dhe kush qenë ata me të cilët u zemërua për dyzet vjet? A s’qenë vallë ata që mëkatuan, kufomat e të cilëve ranë nëpër shkretëtirë?
kebhyo vā sa catvāriṁśadvarṣāṇi yāvad akrudhyat? pāpaṁ kurvvatāṁ yeṣāṁ kuṇapāḥ prāntare 'patan kiṁ tebhyo nahi?
18 Dhe për cilët bëri be se nuk do të hynin në prehjen e tij, veç se për ata që qenë të pabindur?
pravekṣyate janairetai rna viśrāmasthalaṁ mameti śapathaḥ keṣāṁ viruddhaṁ tenākāri? kim aviśvāsināṁ viruddhaṁ nahi?
19 Ne shohim se ata nuk mundën të hyjnë për shkak të mosbesimit.
ataste tat sthānaṁ praveṣṭum aviśvāsāt nāśaknuvan iti vayaṁ vīkṣāmahe|

< Hebrenjve 3 >