< Galatasve 6 >

1 Vëllezër, në qoftë se dikush bie në ndonjë faj, ju që jeni frymëror, lartësojeni me frymë butësie. Por ki kujdes veten tënde, se mos tundohesh edhe ti.
hē bhrātaraḥ, yuṣmākaṁ kaścid yadi kasmiṁścit pāpē patati tarhyātmikabhāvayuktai ryuṣmābhistitikṣābhāvaṁ vidhāya sa punarutthāpyatāṁ yūyamapi yathā tādr̥kparīkṣāyāṁ na patatha tathā sāvadhānā bhavata|
2 Mbani barrët e njëri-tjetrit dhe kështu do të përmbushni ligjin e Krishtit.
yuṣmākam ēkaikō janaḥ parasya bhāraṁ vahatvanēna prakārēṇa khrīṣṭasya vidhiṁ pālayata|
3 Sepse në qoftë se dikush mendon se është diçka, pa qenë asgjë, ai gënjen veten e vet.
yadi kaścana kṣudraḥ san svaṁ mahāntaṁ manyatē tarhi tasyātmavañcanā jāyatē|
4 Dhe secili të analizojë veprën e tij dhe atëherë do të ketë arsye të mburret vetëm për veten e tij dhe jo lidhur me tjetrin.
ata ēkaikēna janēna svakīyakarmmaṇaḥ parīkṣā kriyatāṁ tēna paraṁ nālōkya kēvalam ātmālōkanāt tasya ślaghā sambhaviṣyati|
5 Sepse secili do të mbajë barrën e vet.
yata ēkaikō janaḥ svakīyaṁ bhāraṁ vakṣyati|
6 Ai që merr mësim në fjalën, le ta bëjë pjestar të të gjitha të mirave të tij atë që e mëson.
yō janō dharmmōpadēśaṁ labhatē sa upadēṣṭāraṁ svīyasarvvasampattē rbhāginaṁ karōtu|
7 Mos u gënjeni: Perëndia nuk vihet dot në lojë, sepse ç’të mbjellë njeriu, atë edhe do të korrë.
yuṣmākaṁ bhrānti rna bhavatu, īśvarō nōpahasitavyaḥ, yēna yad bījam upyatē tēna tajjātaṁ śasyaṁ karttiṣyatē|
8 Sepse ai që mbjell për mish të tij, do të korrë nga mishi i tij prishje, por ai që mbjell për Frymë, do të korrë nga Fryma jetë të përjetshme. (aiōnios g166)
svaśarīrārthaṁ yēna bījam upyatē tēna śarīrād vināśarūpaṁ śasyaṁ lapsyatē kintvātmanaḥ kr̥tē yēna bījam upyatē tēnātmatō'nantajīvitarūpaṁ śasyaṁ lapsyatē| (aiōnios g166)
9 Le të mos lodhemi duke bërë të mirën; sepse, po të mos lodhemi, do të korrim në kohën e vet.
satkarmmakaraṇē'smābhiraśrāntai rbhavitavyaṁ yatō'klāntaustiṣṭhadbhirasmābhirupayuktasamayē tat phalāni lapsyantē|
10 Prandaj, sa të kemi rast, le t’u bëjmë të mirën të gjithëve, por në radhë të parë atyre që janë në familjen e besimit.
atō yāvat samayastiṣṭhati tāvat sarvvān prati viśēṣatō viśvāsavēśmavāsinaḥ pratyasmābhi rhitācāraḥ karttavyaḥ|
11 Shikoni me çfarë shkronjash të mëdha ju kam shkruar me dorën time!
hē bhrātaraḥ, ahaṁ svahastēna yuṣmān prati kiyadvr̥hat patraṁ likhitavān tad yuṣmābhi rdr̥śyatāṁ|
12 Të gjithë ata që duan të duken të mirë në mish, ju shtrëngojnë që të rrethpriteni vetëm që të mos përndiqeni për kryqin e Krishtit.
yē śārīrikaviṣayē sudr̥śyā bhavitumicchanti tē yat khrīṣṭasya kruśasya kāraṇādupadravasya bhāginō na bhavanti kēvalaṁ tadarthaṁ tvakchēdē yuṣmān pravarttayanti|
13 Sepse as vetë ata që rrethpriten nuk e zbatojnë ligjin, por duan që ju të rrethpriteni, që ata të mburren në mishin tuaj.
tē tvakchēdagrāhiṇō'pi vyavasthāṁ na pālayanti kintu yuṣmaccharīrāt ślāghālābhārthaṁ yuṣmākaṁ tvakchēdam icchanti|
14 Sa për mua, mos ndodhtë kurrë që unë të mburrem me tjetër gjë, veç për kryqin e Zotit tonë Jezu Krisht, për të cilin bota është kryqëzuar tek unë edhe unë te bota.
kintu yēnāhaṁ saṁsārāya hataḥ saṁsārō'pi mahyaṁ hatastadasmatprabhō ryīśukhrīṣṭasya kruśaṁ vinānyatra kutrāpi mama ślāghanaṁ kadāpi na bhavatu|
15 Sepse në Jezu Krishtin as rrethprerja, as parrethprerja s’kanë ndonjë vlerë, por krijesa e re.
khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu navīnā sr̥ṣṭirēva guṇayuktā|
16 Dhe të gjithë ata që do të ecin sipas kësaj rregulle paçin paqe dhe mëshirë, e ashtu qoftë edhe për Izraelin e Perëndisë.
aparaṁ yāvantō lōkā ētasmin mārgē caranti tēṣām īśvarīyasya kr̥tsnasyēsrāyēlaśca śānti rdayālābhaśca bhūyāt|
17 Tash e tutje askush të mos më trazojë, sepse unë mbaj në trupin tim shenjat e Zotit Jezus.
itaḥ paraṁ kō'pi māṁ na kliśnātu yasmād ahaṁ svagātrē prabhō ryīśukhrīṣṭasya cihnāni dhārayē|
18 Vëllezër, hiri i Zotit tonë Jezu Krisht qoftë me frymën tuaj. Amen.
hē bhrātaraḥ asmākaṁ prabhō ryīśukhrīṣṭasya prasādō yuṣmākam ātmani sthēyāt| tathāstu|

< Galatasve 6 >