< Galatasve 6 >

1 Vëllezër, në qoftë se dikush bie në ndonjë faj, ju që jeni frymëror, lartësojeni me frymë butësie. Por ki kujdes veten tënde, se mos tundohesh edhe ti.
he bhrātaraḥ, yuṣmākaṁ kaścid yadi kasmiṁścit pāpe patati tarhyātmikabhāvayuktai ryuṣmābhistitikṣābhāvaṁ vidhāya sa punarutthāpyatāṁ yūyamapi yathā tādṛkparīkṣāyāṁ na patatha tathā sāvadhānā bhavata|
2 Mbani barrët e njëri-tjetrit dhe kështu do të përmbushni ligjin e Krishtit.
yuṣmākam ekaiko janaḥ parasya bhāraṁ vahatvanena prakāreṇa khrīṣṭasya vidhiṁ pālayata|
3 Sepse në qoftë se dikush mendon se është diçka, pa qenë asgjë, ai gënjen veten e vet.
yadi kaścana kṣudraḥ san svaṁ mahāntaṁ manyate tarhi tasyātmavañcanā jāyate|
4 Dhe secili të analizojë veprën e tij dhe atëherë do të ketë arsye të mburret vetëm për veten e tij dhe jo lidhur me tjetrin.
ata ekaikena janena svakīyakarmmaṇaḥ parīkṣā kriyatāṁ tena paraṁ nālokya kevalam ātmālokanāt tasya ślaghā sambhaviṣyati|
5 Sepse secili do të mbajë barrën e vet.
yata ekaiko janaḥ svakīyaṁ bhāraṁ vakṣyati|
6 Ai që merr mësim në fjalën, le ta bëjë pjestar të të gjitha të mirave të tij atë që e mëson.
yo jano dharmmopadeśaṁ labhate sa upadeṣṭāraṁ svīyasarvvasampatte rbhāginaṁ karotu|
7 Mos u gënjeni: Perëndia nuk vihet dot në lojë, sepse ç’të mbjellë njeriu, atë edhe do të korrë.
yuṣmākaṁ bhrānti rna bhavatu, īśvaro nopahasitavyaḥ, yena yad bījam upyate tena tajjātaṁ śasyaṁ karttiṣyate|
8 Sepse ai që mbjell për mish të tij, do të korrë nga mishi i tij prishje, por ai që mbjell për Frymë, do të korrë nga Fryma jetë të përjetshme. (aiōnios g166)
svaśarīrārthaṁ yena bījam upyate tena śarīrād vināśarūpaṁ śasyaṁ lapsyate kintvātmanaḥ kṛte yena bījam upyate tenātmato'nantajīvitarūpaṁ śasyaṁ lapsyate| (aiōnios g166)
9 Le të mos lodhemi duke bërë të mirën; sepse, po të mos lodhemi, do të korrim në kohën e vet.
satkarmmakaraṇe'smābhiraśrāntai rbhavitavyaṁ yato'klāntaustiṣṭhadbhirasmābhirupayuktasamaye tat phalāni lapsyante|
10 Prandaj, sa të kemi rast, le t’u bëjmë të mirën të gjithëve, por në radhë të parë atyre që janë në familjen e besimit.
ato yāvat samayastiṣṭhati tāvat sarvvān prati viśeṣato viśvāsaveśmavāsinaḥ pratyasmābhi rhitācāraḥ karttavyaḥ|
11 Shikoni me çfarë shkronjash të mëdha ju kam shkruar me dorën time!
he bhrātaraḥ, ahaṁ svahastena yuṣmān prati kiyadvṛhat patraṁ likhitavān tad yuṣmābhi rdṛśyatāṁ|
12 Të gjithë ata që duan të duken të mirë në mish, ju shtrëngojnë që të rrethpriteni vetëm që të mos përndiqeni për kryqin e Krishtit.
ye śārīrikaviṣaye sudṛśyā bhavitumicchanti te yat khrīṣṭasya kruśasya kāraṇādupadravasya bhāgino na bhavanti kevalaṁ tadarthaṁ tvakchede yuṣmān pravarttayanti|
13 Sepse as vetë ata që rrethpriten nuk e zbatojnë ligjin, por duan që ju të rrethpriteni, që ata të mburren në mishin tuaj.
te tvakchedagrāhiṇo'pi vyavasthāṁ na pālayanti kintu yuṣmaccharīrāt ślāghālābhārthaṁ yuṣmākaṁ tvakchedam icchanti|
14 Sa për mua, mos ndodhtë kurrë që unë të mburrem me tjetër gjë, veç për kryqin e Zotit tonë Jezu Krisht, për të cilin bota është kryqëzuar tek unë edhe unë te bota.
kintu yenāhaṁ saṁsārāya hataḥ saṁsāro'pi mahyaṁ hatastadasmatprabho ryīśukhrīṣṭasya kruśaṁ vinānyatra kutrāpi mama ślāghanaṁ kadāpi na bhavatu|
15 Sepse në Jezu Krishtin as rrethprerja, as parrethprerja s’kanë ndonjë vlerë, por krijesa e re.
khrīṣṭe yīśau tvakchedātvakchedayoḥ kimapi guṇaṁ nāsti kintu navīnā sṛṣṭireva guṇayuktā|
16 Dhe të gjithë ata që do të ecin sipas kësaj rregulle paçin paqe dhe mëshirë, e ashtu qoftë edhe për Izraelin e Perëndisë.
aparaṁ yāvanto lokā etasmin mārge caranti teṣām īśvarīyasya kṛtsnasyesrāyelaśca śānti rdayālābhaśca bhūyāt|
17 Tash e tutje askush të mos më trazojë, sepse unë mbaj në trupin tim shenjat e Zotit Jezus.
itaḥ paraṁ ko'pi māṁ na kliśnātu yasmād ahaṁ svagātre prabho ryīśukhrīṣṭasya cihnāni dhāraye|
18 Vëllezër, hiri i Zotit tonë Jezu Krisht qoftë me frymën tuaj. Amen.
he bhrātaraḥ asmākaṁ prabho ryīśukhrīṣṭasya prasādo yuṣmākam ātmani stheyāt| tathāstu|

< Galatasve 6 >