< Efesianëve 6 >

1 Fëmijë, binduni prindërve tuaj në Zotin, sepse kjo është e drejtë.
he bālakāḥ, yūyaṁ prabhum uddiśya pitrorājñāgrāhiṇo bhavata yatastat nyāyyaṁ|
2 “Ndero babanë tënd dhe nënën tënde”, ky është urdhërimi i parë me premtim,
tvaṁ nijapitaraṁ mātarañca sammanyasveti yo vidhiḥ sa pratijñāyuktaḥ prathamo vidhiḥ
3 “që ti të jesh mirë dhe të jetosh gjatë mbi dhe”.
phalatastasmāt tava kalyāṇaṁ deśe ca dīrghakālam āyu rbhaviṣyatīti|
4 Dhe ju, etër, mos provokoni për zemërim fëmijtë tuaj, por i edukoni në disiplinë dhe në këshillë të Zotit.
aparaṁ he pitaraḥ, yūyaṁ svabālakān mā roṣayata kintu prabho rvinītyādeśābhyāṁ tān vinayata|
5 Ju, shërbëtorë, bindjuni zotërinjve tuaj sipas mishit me druajtje dhe dridhje, në thjeshtësinë e zemrës suaj, porsi Krishtit,
he dāsāḥ, yūyaṁ khrīṣṭam uddiśya sabhayāḥ kampānvitāśca bhūtvā saralāntaḥkaraṇairaihikaprabhūnām ājñāgrāhiṇo bhavata|
6 duke mos shërbyer për sy e faqe, si ata që duan t’u pëlqejnë njerëzve, por si shërbëtorë të Krishtit, duke bërë vullnetin e Perëndisë me zemër,
dṛṣṭigocarīyaparicaryyayā mānuṣebhyo rocituṁ mā yatadhvaṁ kintu khrīṣṭasya dāsā iva niviṣṭamanobhirīścarasyecchāṁ sādhayata|
7 duke shërbyer me dashuri si për Krishtin dhe jo si për njerëzit,
mānavān anuddiśya prabhumevoddiśya sadbhāvena dāsyakarmma kurudhvaṁ|
8 duke ditur se gjithsecili, qoftë skllav apo i lirë, po të bëjë të mirën, do të marrë shpërblimin nga Zoti.
dāsamuktayo ryena yat satkarmma kriyate tena tasya phalaṁ prabhuto lapsyata iti jānīta ca|
9 Dhe ju, zotërinj, bëni po kështu ndaj tyre, duke i lënë kërcënimet, duke ditur që i tyre dhe juaji Zot është në qiell dhe se tek ai nuk ka asnjë anësi.
aparaṁ he prabhavaḥ, yuṣmābhi rbhartsanaṁ vihāya tān prati nyāyyācaraṇaṁ kriyatāṁ yaśca kasyāpi pakṣapātaṁ na karoti yuṣmākamapi tādṛśa ekaḥ prabhuḥ svarge vidyata iti jñāyatāṁ|
10 Për çfarë mbetet, vëllezërit e mi, forcohuni në Zotin dhe në forcën e fuqisë së tij.
adhikantu he bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavanto bhavata|
11 Vishni gjithë armatimin e Perëndisë që të mund të qëndroni kundër kurtheve të djallit,
yūyaṁ yat śayatānaśchalāni nivārayituṁ śaknutha tadartham īśvarīyasusajjāṁ paridhaddhvaṁ|
12 sepse beteja jonë nuk është kundër gjakut dhe mishit, por kundër principatave, kundër pushteteve, kundër sunduesve të botës së errësirës të kësaj epoke, kundër frymërave të mbrapshta në vendet qiellore. (aiōn g165)
yataḥ kevalaṁ raktamāṁsābhyām iti nahi kintu kartṛtvaparākramayuktaistimirarājyasyehalokasyādhipatibhiḥ svargodbhavai rduṣṭātmabhireva sārddham asmābhi ryuddhaṁ kriyate| (aiōn g165)
13 Prandaj merreni të gjithë armatimin e Perëndisë, që të mund të rezistoni në ditën e mbrapshtë dhe të mbeteni më këmbë pasi t’i keni kryer çdo gjë.
ato heto ryūyaṁ yayā saṁkule dine'vasthātuṁ sarvvāṇi parājitya dṛḍhāḥ sthātuñca śakṣyatha tām īśvarīyasusajjāṁ gṛhlīta|
14 Qëndroni, pra, të fortë, duke patur në ijë brezin e së vërtetës, të veshur me parzmoren e drejtësisë,
vastutastu satyatvena śṛṅkhalena kaṭiṁ baddhvā puṇyena varmmaṇā vakṣa ācchādya
15 dhe duke mbathur këmbët me gatishmërinë e ungjillit të paqes,
śānteḥ suvārttayā jātam utsāhaṁ pādukāyugalaṁ pade samarpya tiṣṭhata|
16 mbi të gjitha, duke marrë mburojën e besimit, me të cilën mund të shuani të gjitha shigjetat e zjarrta të të ligut.
yena ca duṣṭātmano'gnibāṇān sarvvān nirvvāpayituṁ śakṣyatha tādṛśaṁ sarvvācchādakaṁ phalakaṁ viśvāsaṁ dhārayata|
17 Merrni edhe përkrenaren e shpëtimit dhe shpatën e Frymës, që është fjala e Perëndisë,
śirastraṁ paritrāṇam ātmanaḥ khaṅgañceśvarasya vākyaṁ dhārayata|
18 duke u lutur në çdo kohë dhe me çdo lloj lutjeje dhe përgjërimi në Frymën, duke ndenjur zgjuar për këtë qëllim me çdo ngulmim dhe lutje për të gjithë shenjtorët,
sarvvasamaye sarvvayācanena sarvvaprārthanena cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dṛḍhākāṅkṣayā jāgrataḥ sarvveṣāṁ pavitralokānāṁ kṛte sadā prārthanāṁ kurudhvaṁ|
19 dhe edhe për mua, që kur të hap gojën time, të më jepet të flas lirësisht për ta bërë të njohur misterin e ungjillit,
ahañca yasya susaṁvādasya śṛṅkhalabaddhaḥ pracārakadūto'smi tam upayuktenotsāhena pracārayituṁ yathā śaknuyāṁ
20 për të cilin jam i dërguari në pranga, që të mund të shpall lirësisht, siç e kam për detyrë.
tathā nirbhayena svareṇotsāhena ca susaṁvādasya nigūḍhavākyapracārāya vaktṛtā yat mahyaṁ dīyate tadarthaṁ mamāpi kṛte prārthanāṁ kurudhvaṁ|
21 Por, që ta dini edhe ju si jam dhe çfarë bëj, Tikiku, vëllai i dashur dhe shërbenjësi besnik në Zotin, do t’ju informojë për të gjitha;
aparaṁ mama yāvasthāsti yacca mayā kriyate tat sarvvaṁ yad yuṣmābhi rjñāyate tadarthaṁ prabhunā priyabhrātā viśvāsyaḥ paricārakaśca tukhiko yuṣmān tat jñāpayiṣyati|
22 të cilin pikërisht për këtë qëllim po ju kam dërguar, që të jeni në dijeni të gjendjes sonë dhe të ngushëllojë zemrat tuaja.
yūyaṁ yad asmākam avasthāṁ jānītha yuṣmākaṁ manāṁsi ca yat sāntvanāṁ labhante tadarthamevāhaṁ yuṣmākaṁ sannidhiṁ taṁ preṣitavāna|
23 Paqe vëllezërve dhe dashuri me besim nga Perëndia Ati dhe nga Zoti Jezu Krisht.
aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvebhyo bhrātṛbhyaḥ śāntiṁ viśvāsasahitaṁ prema ca deyāt|
24 Hiri qoftë me të gjithë ata që duan Zotin tonë Jezu Krisht me sinqeritet.
ye kecit prabhau yīśukhrīṣṭe'kṣayaṁ prema kurvvanti tān prati prasādo bhūyāt| tathāstu|

< Efesianëve 6 >