< Kolosianëve 3 >

1 Në qoftë se ju jeni ringjallur me Krishtin, kërkoni ato që janë lart, ku Krishti është ulur në të djathtë të Perëndisë.
yadi yūyaṁ khrīṣṭēna sārddham utthāpitā abhavata tarhi yasmin sthānē khrīṣṭa īśvarasya dakṣiṇapārśvē upaviṣṭa āstē tasyōrddhvasthānasya viṣayān cēṣṭadhvaṁ|
2 Kini në mend gjërat që janë atje lart, jo ato që janë mbi tokë,
pārthivaviṣayēṣu na yatamānā ūrddhvasthaviṣayēṣu yatadhvaṁ|
3 sepse ju keni vdekur dhe jeta juaj është fshehur bashkë me Krishtin në Perëndinë.
yatō yūyaṁ mr̥tavantō yuṣmākaṁ jīvitañca khrīṣṭēna sārddham īśvarē guptam asti|
4 Kur të shfaqet Krishti, jeta jonë, atëherë edhe ju do të shfaqeni në lavdi bashkë me të.
asmākaṁ jīvanasvarūpaḥ khrīṣṭō yadā prakāśiṣyatē tadā tēna sārddhaṁ yūyamapi vibhavēna prakāśiṣyadhvē|
5 Bëni, pra, të vdesin gjymtyrët tuaja që janë mbi tokë: kurvërinë, ndyrësinë, pasionet, dëshirat e këqija dhe lakminë, që është idhujtari;
atō vēśyāgamanam aśucikriyā rāgaḥ kutsitābhilāṣō dēvapūjātulyō lōbhaścaitāni rpāthavapuruṣasyāṅgāni yuṣmābhi rnihanyantāṁ|
6 për këto gjëra zemërimi i Perëndisë vjen përmbi bijtë e mosbindjes,
yata ētēbhyaḥ karmmabhya ājñālaṅghinō lōkān pratīśvarasya krōdhō varttatē|
7 midis të cilëve dikur ecët edhe ju, kur rronit në to.
pūrvvaṁ yadā yūyaṁ tānyupājīvata tadā yūyamapi tānyēvācarata;
8 Por tani hiqni edhe ju të gjitha këto gjëra: zemërim, zemëratë, ligësi, e mos të dalë sharje e asnjë e folur e pandershme nga goja juaj.
kintvidānīṁ krōdhō rōṣō jihiṁsiṣā durmukhatā vadananirgatakadālapaścaitāni sarvvāṇi dūrīkurudhvaṁ|
9 Mos gënjeni njeri tjetrin, sepse ju e zhveshët njeriun e vjetër me veprat e tij,
yūyaṁ parasparaṁ mr̥ṣākathāṁ na vadata yatō yūyaṁ svakarmmasahitaṁ purātanapuruṣaṁ tyaktavantaḥ
10 edhe veshët njeriun e ri, që përtërihet në njohurinë sipas shëmbullit të atij që e krijoi.
svasraṣṭuḥ pratimūrtyā tattvajñānāya nūtanīkr̥taṁ navīnapuruṣaṁ parihitavantaśca|
11 Këtu nuk ka më Grek e Jud, rrethprerje dhe parrethprerje, Barbar e Skithas, shërbëtor e i lirë, por Krishti është gjithçka dhe në të gjithë.
tēna ca yihūdibhinnajātīyayōśchinnatvagacchinnatvacō rmlēcchaskuthīyayō rdāsamuktayōśca kō'pi viśēṣō nāsti kintu sarvvēṣu sarvvaḥ khrīṣṭa ēvāstē|
12 Vishuni, pra, si të zgjedhur të Perëndisë, shenjtorë dhe të dashur, me dhembshuri të brendshme, mirësinë, përulësinë, zemërbutësinë dhe me durimin,
ataēva yūyam īśvarasya manōbhilaṣitāḥ pavitrāḥ priyāśca lōkā iva snēhayuktām anukampāṁ hitaiṣitāṁ namratāṁ titikṣāṁ sahiṣṇutāñca paridhaddhvaṁ|
13 duke duruar njeri tjetrin dhe duke falur njeri tjetrin, nëqoftëse dikush ankohet kundër një tjetri; dhe sikundër Krishti ju ka falur, ashtu bëni edhe ju.
yūyam ēkaikasyācaraṇaṁ sahadhvaṁ yēna ca yasya kimapyaparādhyatē tasya taṁ dōṣaṁ sa kṣamatāṁ, khrīṣṭō yuṣmākaṁ dōṣān yadvad kṣamitavān yūyamapi tadvat kurudhvaṁ|
14 Dhe, përmbi të gjitha këto gjëra, vishni dashurinë, që është lidhja e përsosmërisë.
viśēṣataḥ siddhijanakēna prēmabandhanēna baddhā bhavata|
15 Dhe paqja e Perëndisë, për të cilin ju u thirrët në një trup të vetëm, të mbretërojë në zemrat tuaja; dhe jini mirënjohës!
yasyāḥ prāptayē yūyam ēkasmin śarīrē samāhūtā abhavata sēśvarīyā śānti ryuṣmākaṁ manāṁsyadhitiṣṭhatu yūyañca kr̥tajñā bhavata|
16 Fjala e Krishtit banoftë në ju me begatinë e vet; në çdo dituri, mësoni dhe këshilloni njeri tjetrin me psalme, himne dhe këngë frymërore, duke kënduar Zotit me hir në zemrat tuaja!
khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpēṇa yuṣmadantarē nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabōdhayata ca, anugr̥hītatvāt prabhum uddiśya svamanōbhi rgāyata ca|
17 Dhe çdo gjë që të bëni, me fjalë a me vepër, t’i bëni në emër të Zotit Jezus, duke e falënderuar Perëndinë Atë nëpërmjet tij.
vācā karmmaṇā vā yad yat kuruta tat sarvvaṁ prabhō ryīśō rnāmnā kuruta tēna pitaram īśvaraṁ dhanyaṁ vadata ca|
18 Ju bashkëshorte, jini të nënshtruara bashkëshortëve tuaj, ashtu si ka hije në Zotin.
hē yōṣitaḥ, yūyaṁ svāmināṁ vaśyā bhavata yatastadēva prabhavē rōcatē|
19 Ju bashkëshortë, duaini bashkëshortet tuaja dhe mos u bëni të ashpër ndaj tyre.
hē svāminaḥ, yūyaṁ bhāryyāsu prīyadhvaṁ tāḥ prati paruṣālāpaṁ mā kurudhvaṁ|
20 Ju bij, binduni prindërve në çdo gjë, sepse kjo është e pranueshme për Zotin.
hē bālāḥ, yūyaṁ sarvvaviṣayē pitrōrājñāgrāhiṇō bhavata yatastadēva prabhōḥ santōṣajanakaṁ|
21 Ju etër, mos provokoni për zemërim bijtë tuaj, që të mos i lëshojë zemra.
hē pitaraḥ, yuṣmākaṁ santānā yat kātarā na bhavēyustadarthaṁ tān prati mā rōṣayata|
22 Ju shërbëtorë, binduni në çdo gjë zotërinjve tuaj sipas mishit, duke u shërbyer jo vetëm kur ju shohin, sikurse të doni t’u pëlqeni njerëzve, por me thjeshtësinë e zemrës, duke druajtur Perëndinë.
hē dāsāḥ, yūyaṁ sarvvaviṣaya aihikaprabhūnām ājñāgrāhiṇō bhavata dr̥ṣṭigōcarīyasēvayā mānavēbhyō rōcituṁ mā yatadhvaṁ kintu saralāntaḥkaraṇaiḥ prabhō rbhātyā kāryyaṁ kurudhvaṁ|
23 Dhe çdo gjë që të bëni, ta bëni me dëshirë të mirë, si për Zotin dhe jo për njerëzit,
yacca kurudhvē tat mānuṣamanuddiśya prabhum uddiśya praphullamanasā kurudhvaṁ,
24 duke ditur se nga Zoti do të merrni shpërblimin e trashëgimisë, sepse ju i shërbeni Krishtit, Zotit.
yatō vayaṁ prabhutaḥ svargādhikārarūpaṁ phalaṁ lapsyāmaha iti yūyaṁ jānītha yasmād yūyaṁ prabhōḥ khrīṣṭasya dāsā bhavatha|
25 Por ai që punon padrejtësisht do të marrë shpagimin për gjëra të padrejta që ka bërë, dhe nuk do të ketë anësi për asnjë.
kintu yaḥ kaścid anucitaṁ karmma karōti sa tasyānucitakarmmaṇaḥ phalaṁ lapsyatē tatra kō'pi pakṣapātō na bhaviṣyati|

< Kolosianëve 3 >