< Veprat e Apostujve 3 >

1 Por Pjetri dhe Gjoni po ngjiteshin bashkë për në tempull, rreth orës së nëntë, në orën e lutjes.
tr̥tīyayāmavēlāyāṁ satyāṁ prārthanāyāḥ samayē pitarayōhanau sambhūya mandiraṁ gacchataḥ|
2 Dhe aty ishte një njeri i çalë që prej lindjes, të cilin e sillnin çdo ditë dhe e linin afër derës së tempullit, e t’u quajtur “E bukura”, për t’u kërkuar lëmoshë atyre që hynin në tempull.
tasminnēva samayē mandirapravēśakānāṁ samīpē bhikṣāraṇārthaṁ yaṁ janmakhañjamānuṣaṁ lōkā mandirasya sundaranāmni dvārē pratidinam asthāpayan taṁ vahantastadvāraṁ ānayan|
3 Ai, kur pa se Pjetri dhe Gjoni po hynin në tempull, u kërkoi lëmoshë.
tadā pitarayōhanau mantiraṁ pravēṣṭum udyatau vilōkya sa khañjastau kiñcid bhikṣitavān|
4 Atëherë Pjetri, me Gjonin, duke i ngulur sytë mbi të, i tha: “Na shiko”.
tasmād yōhanā sahitaḥ pitarastam ananyadr̥ṣṭyā nirīkṣya prōktavān āvāṁ prati dr̥ṣṭiṁ kuru|
5 Dhe ai po i shikonte me kujdes, duke shpresuar se do të merrte ndonjë gjë prej tyre.
tataḥ sa kiñcit prāptyāśayā tau prati dr̥ṣṭiṁ kr̥tavān|
6 Por Pjetri tha: “Unë nuk kam as argjend, as ar, por atë që kam po ta jap: në emër të Jezu Krishtit Nazarenas, çohu dhe ec!”.
tadā pitarō gaditavān mama nikaṭē svarṇarūpyādi kimapi nāsti kintu yadāstē tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamanē kuru|
7 Dhe, si e kapi nga dora e djathtë, e ngriti në këmbë; dhe në atë çast iu forcuan këmbët dhe nyjet.
tataḥ paraṁ sa tasya dakṣiṇakaraṁ dhr̥tvā tam udatōlayat; tēna tatkṣaṇāt tasya janasya pādagulphayōḥ sabalatvāt sa ullamphya prōtthāya gamanāgamanē 'karōt|
8 Dhe me një të hovur u ngrit në këmbë dhe filloi të ecë; dhe hyri me ta në tempull, duke ecur, duke u hedhur dhe duke lavdëruar Perëndinë.
tatō gamanāgamanē kurvvan ullamphan īśvaraṁ dhanyaṁ vadan tābhyāṁ sārddhaṁ mandiraṁ prāviśat|
9 Dhe gjithë populli e pa duke ecur dhe duke lavdëruar Perëndinë,
tataḥ sarvvē lōkāstaṁ gamanāgamanē kurvvantam īśvaraṁ dhanyaṁ vadantañca vilōkya
10 dhe e njohën se ishte ai që rrinte ulur para derës së Bukur të tempullit për të kërkuar lëmoshë; dhe u mbushën me habi dhe çudi për atë që i kishte ndodhur atij.
mandirasya sundarē dvārē ya upaviśya bhikṣitavān saēvāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkr̥tā vismayāpannāścābhavan|
11 Atëherë, ndërsa i çali që ishte shëruar rrinte ngjitur pas Pjetrit dhe Gjonit, gjithë populli, i çuditur, rendi drejt tyre te portiku të quajtur i Salomonit.
yaḥ khañjaḥ svasthōbhavat tēna pitarayōhanōḥ karayōrdhṭatayōḥ satōḥ sarvvē lōkā sannidhim āgacchan|
12 Dhe Pjetri, duke parë këtë gjë, i foli popullit duke thënë: “Burra të Izraelit, pse po mrrekulloheni për këtë? Ose pse po na i ngulni sytë sikur ne me fuqinë tonë të vetme ose me perëndishmëri të kishim bërë që ky njeri të ecë?
tad dr̥ṣṭvā pitarastēbhyō'kathayat, hē isrāyēlīyalōkā yūyaṁ kutō 'nēnāścaryyaṁ manyadhvē? āvāṁ nijaśaktyā yadvā nijapuṇyēna khañjamanuṣyamēnaṁ gamitavantāviti cintayitvā āvāṁ prati kutō'nanyadr̥ṣṭiṁ kurutha?
13 Perëndia e Abrahamit, e Isakut dhe e Jakobit, Perëndia e etërve tanë e ka përlëvduar Birin e tij Jezusin, të cilin ju ia dorëzuat Pilatit dhe e mohuat përpara tij, megjithëse ai kishte vendosur ta lironte.
yaṁ yīśuṁ yūyaṁ parakarēṣu samārpayata tatō yaṁ pīlātō mōcayitum ēcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkr̥tavanta ibrāhīma ishākō yākūbaścēśvarō'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśō rmahimānaṁ prākāśayat|
14 Por ju e mohuat të Shenjtin, të Drejtin, dhe kërkuat që t’ju jepej një vrasës,
kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkr̥tya hatyākāriṇamēkaṁ svēbhyō dātum ayācadhvaṁ|
15 dhe vratë princin e jetës, që Perëndia e ka ringjallur prej së vdekuri dhe për të cilin ne jemi dëshmitarë!
paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|
16 Dhe për besimin në emër të Jezusit, ky njeri, të cilin ju po e shihni dhe e njihni, u fortesua nga emri i tij; dhe besimi, që është nëpërmjet tij, i ka dhënë shërimin e plotë të gjymtyrëve, në praninë e të gjithëve ju.
imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yō viśvāsaḥ sa taṁ yuṣmākaṁ sarvvēṣāṁ sākṣāt sampūrṇarūpēṇa svastham akārṣīt|
17 Por tani, o vëllezër, unë e di që e keni bërë nga padija, ashtu siç kanë bërë edhe krerët tuaj.
hē bhrātarō yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyētāni kr̥tavanta idānīṁ mamaiṣa bōdhō jāyatē|
18 Por kështu Perëndia i ka përmbushur ato që kishte parathënë me gojën e të gjithë profetëve të vet, se Krishti i tij do të vuante.
kintvīśvaraḥ khrīṣṭasya duḥkhabhōgē bhaviṣyadvādināṁ mukhēbhyō yāṁ yāṁ kathāṁ pūrvvamakathayat tāḥ kathā itthaṁ siddhā akarōt|
19 Pendohuni, pra, dhe kthehuni, që të shlyhen mëkatet tuaja, dhe që të vijnë kohët e flladit nga prania e Zotit,
ataḥ svēṣāṁ pāpamōcanārthaṁ khēdaṁ kr̥tvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāptēḥ samaya upasthāsyati;
20 dhe ai të dërgojë Jezu Krishtin që ju ishte predikuar më parë juve,
punaśca pūrvvakālam ārabhya pracāritō yō yīśukhrīṣṭastam īśvarō yuṣmān prati prēṣayiṣyati|
21 të cilin qielli duhet ta mbajë deri në kohën e ripërtëritjes të të gjitha gjërave, për të cilën Perëndia ka folur nëpërmjet gojës së gjithë profetëve të tij të shenjtë, që nga fillimi i botës. (aiōn g165)
kintu jagataḥ sr̥ṣṭimārabhya īśvarō nijapavitrabhaviṣyadvādigaṇōna yathā kathitavān tadanusārēṇa sarvvēṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tēna svargē vāsaḥ karttavyaḥ| (aiōn g165)
22 Vetë Moisiu, në fakt, u tha etërve: “Zoti, Perëndia juaj do të ngjallë për ju një profet si unë nga mesi i vëllezërve tuaj; dëgjojeni në të gjitha gjërat që ai do t’ju thotë!
yuṣmākaṁ prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇamadhyāt matsadr̥śaṁ bhaviṣyadvaktāram utpādayiṣyati, tataḥ sa yat kiñcit kathayiṣyati tatra yūyaṁ manāṁsi nidhaddhvaṁ|
23 Dhe do të ndodhë që kushdo që nuk do ta dëgjojë atë profet, do të shkatërrohet në mes të popullit”.
kintu yaḥ kaścit prāṇī tasya bhaviṣyadvādinaḥ kathāṁ na grahīṣyati sa nijalōkānāṁ madhyād ucchētsyatē," imāṁ kathām asmākaṁ pūrvvapuruṣēbhyaḥ kēvalō mūsāḥ kathayāmāsa iti nahi,
24 Gjithashtu të gjithë profetët, të gjithë ata që kanë folur qysh nga Samueli e këtej, i kanë shpallur këto ditë.
śimūyēlbhaviṣyadvādinam ārabhya yāvantō bhaviṣyadvākyam akathayan tē sarvvaēva samayasyaitasya kathām akathayan|
25 Ju jeni bij të profetëve dhe të besëlidhjes që bëri Perëndia me etërit tanë, duke i thënë Abrahamit: “Dhe në pasardhësit e tu do të bekohen të gjitha kombet e dheut”.
yūyamapi tēṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśōdbhavapuṁsā sarvvadēśīyā lōkā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīmē kathāmētāṁ kathayitvā īśvarōsmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkr̥tavān tasya niyamasyādhikāriṇōpi yūyaṁ bhavatha|
26 Perëndia më së pari, mbasi e ringjalli Birin e tij Jezusin, jua ka dërguar juve që t’ju bekojë, duke larguar secilin nga ju nga paudhësitë e tij”.
ata īśvarō nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvvēṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ prēṣitavān|

< Veprat e Apostujve 3 >