< Veprat e Apostujve 27 >

1 Kur u vendos që ne të lundrojmë për në Itali, Pali dhe disa të burgosur të tjerë iu dorëzuan një centurioni me emër Jul, i kohortës Augusta.
jalapathenāsmākam itoliyādeśaṁ prati yātrāyāṁ niścitāyāṁ satyāṁ te yūliyanāmno mahārājasya saṁghātāntargatasya senāpateḥ samīpe paulaṁ tadanyān katinayajanāṁśca samārpayan|
2 Hipëm në një anije të Adramitit, që duhej të kalonte nga portet e brigjeve të Azisë, dhe lundronim duke pasur me vete Aristarkun, një maqedonas nga Thesaloniki.
vayam ādrāmuttīyaṁ potamekam āruhya āśiyādeśasya taṭasamīpena yātuṁ matiṁ kṛtvā laṅgaram utthāpya potam amocayāma; mākidaniyādeśasthathiṣalanīkīnivāsyāristārkhanāmā kaścid jano'smābhiḥ sārddham āsīt|
3 Të nesërmen arritëm në Sidon; dhe Juli, duke u treguar njerëzor me Palin, i dha leje të shkojë te miqtë e vet dhe që të kujdesen për të.
parasmin divase 'smābhiḥ sīdonnagare pote lāgite tatra yūliyaḥ senāpatiḥ paulaṁ prati saujanyaṁ pradarthya sāntvanārthaṁ bandhubāndhavān upayātum anujajñau|
4 Pastaj, si u nisëm prej andej, lundruam të mbrojtur nga Qipro, sepse erërat ishin të kundërta.
tasmāt pote mocite sati sammukhavāyoḥ sambhavād vayaṁ kupropadvīpasya tīrasamīpena gatavantaḥ|
5 Si e kaptuam detin e Kilikisë dhe të Panfilisë, arritëm në Mirë të Likisë.
kilikiyāyāḥ pāmphūliyāyāśca samudrasya pāraṁ gatvā lūkiyādeśāntargataṁ murānagaram upātiṣṭhāma|
6 Centurioni gjeti atje një anije të Aleksandrisë, që do të shkonte për në Itali, dhe na futi në të.
tatsthānād itāliyādeśaṁ gacchati yaḥ sikandariyānagarasya potastaṁ tatra prāpya śatasenāpatistaṁ potam asmān ārohayat|
7 Duke lundruar ngadalë për shumë ditë, arritëm me vështirësi deri përballë Knidit, sepse nuk na linte era; pastaj filluam të lundrojmë të mbrojtur nga Kreta nga ana e Salmonit.
tataḥ paraṁ bahūni dināni śanaiḥ śanaiḥ rgatvā knīdapārśvopasthtiḥ pūrvvaṁ pratikūlena pavanena vayaṁ salmonyāḥ sammukham upasthāya krītyupadvīpasya tīrasamīpena gatavantaḥ|
8 Dhe duke lundruar me shumë vështirësi përbri brigjeve të saj, arritëm në një vend që quhet Limanet e Bukur, pranë të cilit ishte qyteti Lasea.
kaṣṭena tamuttīryya lāseyānagarasyādhaḥ sundaranāmakaṁ khātam upātiṣṭhāma|
9 Dhe, duke qenë se kishte kaluar mjaft kohë dhe lundrimi ishte bërë i rrezikshëm, sepse edhe agjërimi tashmë kishte kaluar, Pali i këshilloi ata të anijes,
itthaṁ bahutithaḥ kālo yāpita upavāsadinañcātītaṁ, tatkāraṇāt nauvartmani bhayaṅkare sati paulo vinayena kathitavān,
10 duke thënë: “O burra, unë po shoh se lundrimi do të bëhet me rrezik dhe me dëm të madh jo vetëm për ngarkesën dhe për anijen, por edhe për ne vetë.
he mahecchā ahaṁ niścayaṁ jānāmi yātrāyāmasyām asmākaṁ kleśā bahūnāmapacayāśca bhaviṣyanti, te kevalaṁ potasāmagryoriti nahi, kintvasmākaṁ prāṇānāmapi|
11 Por centurioni kishte më shumë besim te timonieri dhe te kapiteni i anijes sesa në ato që thoshte Pali.
tadā śatasenāpatiḥ pauloktavākyatopi karṇadhārasya potavaṇijaśca vākyaṁ bahumaṁsta|
12 Dhe duke qenë se ai liman nuk ishte i përshtatshëm për të dimëruar, shumica qe e mendimit të lundronim prej andej për t’u përpjekur të arrijnim në njëfarë mënyre në Fenike, një liman i Kretës, që
tat khātaṁ śītakāle vāsārhasthānaṁ na tasmād avācīpratīcordiśoḥ krītyāḥ phainīkiyakhātaṁ yātuṁ yadi śaknuvantastarhi tatra śītakālaṁ yāpayituṁ prāyeṇa sarvve mantrayāmāsuḥ|
13 Dhe kur filloi të fryjë lehtë juga, duke menduar se mund të realizohej qëllimi i tyre, i ngritën spirancat dhe filluan të lundrojnë afër brigjeve të Kretës.
tataḥ paraṁ dakṣiṇavāyu rmandaṁ vahatīti vilokya nijābhiprāyasya siddheḥ suyogo bhavatīti buddhvā potaṁ mocayitvā krītyupadvīpasya tīrasamīpena calitavantaḥ|
14 Por, pak më vonë, shpërtheu mbi ishull një erë e vrullshme, që e quajnë euroklidon.
kintvalpakṣaṇāt parameva urakludonnāmā pratikūlaḥ pracaṇḍo vāyu rvahan pote'lagīt
15 Duke qenë se anija po ikte pa qenë në gjendje t’i qëndronte erës, e lamë në mëshirë të fatit dhe kështu filluam të shkojmë sa andej-këtej.
tasyābhimukhaṁ gantum potasyāśaktatvād vayaṁ vāyunā svayaṁ nītāḥ|
16 Si kaluam me të shpejtë pranë një ishulli të vogël, që quhet Klauda, arritëm me vështirësi ta vëmë nën kontroll sandallin.
anantaraṁ klaudīnāmna upadvīpasya kūlasamīpena potaṁ gamayitvā bahunā kaṣṭena kṣudranāvam arakṣāma|
17 Dhe, mbasi e ngritën në bordin, detarët përdorën të gjitha mënyrat për ta ngjeshur nga poshtë anijen dhe, nga frika se mos ngecnin në cekëtinat ranore të Sirtës, i ulën velat dhe kështu shkonin andej-këtej.
te tāmāruhya rajjcā potasyādhobhāgam abadhnan tadanantaraṁ cet poto saikate lagatīti bhayād vātavasanānyamocayan tataḥ poto vāyunā cālitaḥ|
18 Por mbasi furtuna na vuri përpara me forcë, të nesërmen filluan ta hedhim në det ngarkesën.
kintu kramaśo vāyoḥ prabalatvāt poto dolāyamāno'bhavat parasmin divase potasthāni katipayāni dravyāṇi toye nikṣiptāni|
19 Ditën e tretë, hodhën me duart e tyre, pajisjet e anijes në det.
tṛtīyadivase vayaṁ svahastaiḥ potasajjanadravyāṇi nikṣiptavantaḥ|
20 Dhe, duke qenë se prej shumë ditësh nuk dukeshin as dielli as yjet, dhe furtuna po tërbohej, humbi tashmë çdo shpresë shpëtimi.
tato bahudināni yāvat sūryyanakṣatrādīni samācchannāni tato 'tīva vātyāgamād asmākaṁ prāṇarakṣāyāḥ kāpi pratyāśā nātiṣṭhat|
21 Edhe, mbasi kishin mbetur shumë kohë pa ushqim, Pali u çua në mes të tyre dhe tha: “O burra, po të më kishit dëgjuar dhe të mos ishit nisur nga Kreta, do t’i ishim shmangur këtij rreziku dhe kësaj humbjeje.
bahudineṣu lokairanāhāreṇa yāpiteṣu sarvveṣāṁ sākṣat paulastiṣṭhan akathayat, he mahecchāḥ krītyupadvīpāt potaṁ na mocayitum ahaṁ pūrvvaṁ yad avadaṁ tadgrahaṇaṁ yuṣmākam ucitam āsīt tathā kṛte yuṣmākam eṣā vipad eṣo'pacayaśca nāghaṭiṣyetām|
22 Dhe tani ju këshilloj të mos e humbni torruan sepse asnjë shpirt nga ne nuk do të humbasë, përveç anijes.
kintu sāmprataṁ yuṣmān vinīya bravīmyahaṁ, yūyaṁ na kṣubhyata yuṣmākam ekasyāpi prāṇino hāni rna bhaviṣyati, kevalasya potasya hāni rbhaviṣyati|
23 Sepse këtë natë m’u shfaq një engjëll i Perëndisë, të cilit unë i përkas dhe të cilit unë i shërbej,
yato yasyeśvarasya loko'haṁ yañcāhaṁ paricarāmi tadīya eko dūto hyo rātrau mamāntike tiṣṭhan kathitavān,
24 duke thënë: “Pal, mos druaj, ti duhet të dalësh para Cezarit; dhe ja, Perëndia ty t’i ka dhënë të gjithë ata që lundrojnë me ty”.
he paula mā bhaiṣīḥ kaisarasya sammukhe tvayopasthātavyaṁ; tavaitān saṅgino lokān īśvarastubhyaṁ dattavān|
25 Prandaj, o burra, kini zemër të gëzuar, sepse unë besoj në Perëndinë se do të ndodhë pikërisht ashtu siç m’u tha.
ataeva he mahecchā yūyaṁ sthiramanaso bhavata mahyaṁ yā kathākathi sāvaśyaṁ ghaṭiṣyate mamaitādṛśī viśvāsa īśvare vidyate,
26 Edhe duhet të ngecim në një ishull”.
kintu kasyacid upadvīpasyopari patitavyam asmābhiḥ|
27 Kur erdhi nata e katërmbëdhjetë që po kalonim andej e këndej në detin Adriatik, aty nga mesnata detarët patën përshtypjen se po i afroheshin një toke.
tataḥ param ādriyāsamudre potastathaiva dolāyamānaḥ san itastato gacchan caturdaśadivasasya rātre rdvitīyapraharasamaye kasyacit sthalasya samīpamupatiṣṭhatīti potīyalokā anvamanyanta|
28 Dhe, si hodhën matësin e thellësisë, gjetën njëzet pashë thellësi; pastaj, pak më tutje e hodhën përsëri matësin e thellësisë dhe gjetën pesëmbëdhjetë pashë.
tataste jalaṁ parimāya tatra viṁśati rvyāmā jalānīti jñātavantaḥ| kiñciddūraṁ gatvā punarapi jalaṁ parimitavantaḥ| tatra pañcadaśa vyāmā jalāni dṛṣṭvā
29 Atëherë, nga frika se mos përplaseshin kundër shkëmbinjve, hodhën nga kiçi katër spiranca, duke pritur me ankth që të bëhej ditë.
cet pāṣāṇe lagatīti bhayāt potasya paścādbhāgataścaturo laṅgarān nikṣipya divākaram apekṣya sarvve sthitavantaḥ|
30 Por, duke qenë se detarët kërkonin të iknin prej anijes dhe po e ulnin sandallen në det gjoja për të hedhur spirancat nga bashi,
kintu potīyalokāḥ potāgrabhāge laṅgaranikṣepaṁ chalaṁ kṛtvā jaladhau kṣudranāvam avarohya palāyitum aceṣṭanta|
31 Pali u tha centurionit dhe ushtarëve: “Po nuk qëndruan këta në anije, ju nuk do të mund të shpëtoni”.
tataḥ paulaḥ senāpataye sainyagaṇāya ca kathitavān, ete yadi potamadhye na tiṣṭhanti tarhi yuṣmākaṁ rakṣaṇaṁ na śakyaṁ|
32 Atëherë ushtarët i prenë litarët e sandallit dhe e lanë të bjerë jashtë.
tadā senāgaṇo rajjūn chitvā nāvaṁ jale patitum adadāt|
33 Dhe në pritje që të bëhej ditë, Pali i nxiti të gjithë të hanin diçka, duke thënë: “Sot është e katërmbëdhjeta ditë që, duke pritur, jeni të uritur, pa ngrënë asgjë.
prabhātasamaye paulaḥ sarvvān janān bhojanārthaṁ prārthya vyāharat, adya caturdaśadināni yāvad yūyam apekṣamānā anāhārāḥ kālam ayāpayata kimapi nābhuṁgdhaṁ|
34 Prandaj ju këshilloj të hani diçka, sepse kjo është për shpëtimin tuaj; sepse as edhe një fije floku nga kokat tona nuk do të bjerë”.
ato vinaye'haṁ bhakṣyaṁ bhujyatāṁ tato yuṣmākaṁ maṅgalaṁ bhaviṣyati, yuṣmākaṁ kasyacijjanasya śirasaḥ keśaikopi na naṁkṣyati|
35 Si tha këto, mori bukë, iu falënderua Perëndisë përpara të gjithëve, pastaj e theu dhe filloi të hajë.
iti vyāhṛtya paulaṁ pūpaṁ gṛhītveśvaraṁ dhanyaṁ bhāṣamāṇastaṁ bhaṁktvā bhoktum ārabdhavān|
36 Atëherë të gjithë, si morën zemër, morën edhe ata nga ushqimi.
anantaraṁ sarvve ca susthirāḥ santaḥ khādyāni parpyagṛhlan|
37 Dhe në anijen ne ishim gjithsej dyqind e shtatëdhjetë e gjashtë veta.
asmākaṁ pote ṣaṭsaptatyadhikaśatadvayalokā āsan|
38 Dhe mbasi hëngrën sa u ngopën, e lehtësuan anijen duke hedhur grurin në det.
sarvveṣu lokeṣu yatheṣṭaṁ bhuktavatsu potasthan godhūmān jaladhau nikṣipya taiḥ potasya bhāro laghūkṛtaḥ|
39 Dhe kur u gdhi, nuk e njihnin dot vendin, por vunë re një gji me një breg dhe vendosën ta shtyjnë anijen aty, po të mundnin.
dine jāte'pi sa ko deśa iti tadā na paryyacīyata; kintu tatra samataṭam ekaṁ khātaṁ dṛṣṭvā yadi śaknumastarhi vayaṁ tasyābhyantaraṁ potaṁ gamayāma iti matiṁ kṛtvā te laṅgarān chittvā jaladhau tyaktavantaḥ|
40 I zgjidhën spirancat dhe i lanë të fundosen në det, duke zgjidhur në të njëjtën kohë të lidhurat e timonit; pastaj, si e ngritën velën kryesore nga era, u drejtuan për te bregu.
tathā karṇabandhanaṁ mocayitvā pradhānaṁ vātavasanam uttolya tīrasamīpaṁ gatavantaḥ|
41 Por, mbasi ranë në një cekëtinë që kishte deti nga të dy anët, anija ngeci dhe mbeti me bashin të zënë e të palëvizshëm, ndërsa kiçi po shkallmohej nga furia e valëve.
kintu dvayoḥ samudrayoḥ saṅgamasthāne saikatopari pote nikṣipte 'grabhāge bādhite paścādbhāge prabalataraṅgo'lagat tena poto bhagnaḥ|
42 Ushtarët ishin të mendimit t’i vritnin robërit, që asnjë të mos ikte me not.
tasmād bandayaśced bāhubhistarantaḥ palāyante ityāśaṅkayā senāgaṇastān hantum amantrayat;
43 Por centurioni, duke dashur të shpëtojë Palin, ua largoi mendimin për këtë propozim dhe u dha urdhër atyre që dinin të notonin të hidheshin të parët në det dhe të dilnin në tokë;
kintu śatasenāpatiḥ paulaṁ rakṣituṁ prayatnaṁ kṛtvā tān tacceṣṭāyā nivartya ityādiṣṭavān, ye bāhutaraṇaṁ jānanti te'gre prollampya samudre patitvā bāhubhistīrttvā kūlaṁ yāntu|
44 pastaj të tjerët, kush mbi dërrasa, kush mbi pjesë të anijes; dhe kështu ndodhi që të gjithë mundën të shpëtojnë në tokë.
aparam avaśiṣṭā janāḥ kāṣṭhaṁ potīyaṁ dravyaṁ vā yena yat prāpyate tadavalambya yāntu; itthaṁ sarvve bhūmiṁ prāpya prāṇai rjīvitāḥ|

< Veprat e Apostujve 27 >