< Veprat e Apostujve 23 >

1 Pali, duke shikuar nga sinedri, tha: “Vëllezër, deri në këtë unë jam sjellë përpara Perëndisë me ndërgjegje krejt të mirë”.
sabhāsadlōkān prati paulō'nanyadr̥ṣṭyā paśyan akathayat, hē bhrātr̥gaṇā adya yāvat saralēna sarvvāntaḥkaraṇēnēśvarasya sākṣād ācarāmi|
2 Kryeprifti Anania u dha urdhër atëherë atyre që ishin pranë tij ta godisnin në gojë.
anēna hanānīyanāmā mahāyājakastaṁ kapōlē capēṭēnāhantuṁ samīpasthalōkān ādiṣṭavān|
3 Atëherë Pali i tha: “Perëndia do të të godasë ty, o mur i zbardhur. Ti je ulur të më gjykosh sipas ligjit dhe, duke e nëpërkëmbur atë, jep urdhër të më godasin”.
tadā paulastamavadat, hē bahiṣpariṣkr̥ta, īśvarastvāṁ praharttum udyatōsti, yatō vyavasthānusārēṇa vicārayitum upaviśya vyavasthāṁ laṅghitvā māṁ praharttum ājñāpayasi|
4 Dhe ata që ishin të pranishëm thanë: “E fyen ti kryepriftin e Perëndisë?”.
tatō nikaṭasthā lōkā akathayan, tvaṁ kim īśvarasya mahāyājakaṁ nindasi?
5 Pali u përgjigj: “Nuk e dija, o vëllezër, se është kryeprift, sepse është shkruar: “Ti nuk do të flasësh keq për princin e popullit tënd””.
tataḥ paulaḥ pratibhāṣitavān hē bhrātr̥gaṇa mahāyājaka ēṣa iti na buddhaṁ mayā tadanyacca svalōkānām adhipatiṁ prati durvvākyaṁ mā kathaya, ētādr̥śī lipirasti|
6 Pali, pra, duke ditur se një pjesë ishte nga saducenj dhe tjetra nga farisenj, i thirri sinedrit: “Vëllezër, unë jam farise, bir farisenjsh; për shkak të shpresës dhe të ringjalljes të së vdekurve unë po gjykohem”.
anantaraṁ paulastēṣām arddhaṁ sidūkilōkā arddhaṁ phirūśilōkā iti dr̥ṣṭvā prōccaiḥ sabhāsthalōkān avadat hē bhrātr̥gaṇa ahaṁ phirūśimatāvalambī phirūśinaḥ satnānaśca, mr̥talōkānām utthānē pratyāśākaraṇād ahamapavāditōsmi|
7 Sapo tha këtë, lindi një grindje ndërmjet farisenjve dhe saducenjve, dhe kuvendi u përça;
iti kathāyāṁ kathitāyāṁ phirūśisidūkinōḥ parasparaṁ bhinnavākyatvāt sabhāyā madhyē dvau saṁghau jātau|
8 sepse saducenjtë thonë se nuk ka ringjallje, as engjëll, as frymë, ndërsa farisenjtë pohojnë edhe njërën dhe tjetrën.
yataḥ sidūkilōkā utthānaṁ svargīyadūtā ātmānaśca sarvvēṣām ētēṣāṁ kamapi na manyantē, kintu phirūśinaḥ sarvvam aṅgīkurvvanti|
9 Atëherë u bë një zhurmë e madhe. Skribët e palës së farisenjve u çuan në këmbë dhe protestonin duke thënë: “Ne nuk gjejmë asgjë të keqe te ky njeri; dhe nëse i ka folur një frymë ose një engjëll të mos luftojmë kundër Perëndisë”.
tataḥ parasparam atiśayakōlāhalē samupasthitē phirūśināṁ pakṣīyāḥ sabhāsthā adhyāpakāḥ pratipakṣā uttiṣṭhantō 'kathayan, ētasya mānavasya kamapi dōṣaṁ na paśyāmaḥ; yadi kaścid ātmā vā kaścid dūta ēnaṁ pratyādiśat tarhi vayam īśvarasya prātikūlyēna na yōtsyāmaḥ|
10 Dhe duke qenë se grindja po shtohej, tribuni, nga druajtja se mos Pali bëhej copa-copa prej tyre, u dha urdhër ushtarëve të zbresin dhe ta heqin nga mesi i tyre, dhe ta çojnë përsëri në fortesë.
tasmād atīva bhinnavākyatvē sati tē paulaṁ khaṇḍaṁ khaṇḍaṁ kariṣyantītyāśaṅkayā sahasrasēnāpatiḥ sēnāgaṇaṁ tatsthānaṁ yātuṁ sabhātō balāt paulaṁ dhr̥tvā durgaṁ nētañcājñāpayat|
11 Një natë më pas, Zoti iu shfaq atij dhe tha: “Pal, kurajo, sepse sikurse ke dhënë dëshmi për mua në Jeruzalem, ashtu duhet të dëshmosh edhe në Romë”.
rātrō prabhustasya samīpē tiṣṭhan kathitavān hē paula nirbhayō bhava yathā yirūśālamnagarē mayi sākṣyaṁ dattavān tathā rōmānagarēpi tvayā dātavyam|
12 Kur zbardhi dita, disa Judenj kurdisën një komplot duke u lidhur me betim që të mos hanë dhe të mos pinë derisa të kenë vrarë Palin.
dinē samupasthitē sati kiyantō yihūdīyalōkā ēkamantraṇāḥ santaḥ paulaṁ na hatvā bhōjanapānē kariṣyāma iti śapathēna svān abadhnan|
13 Ata që kishin bërë këtë komplot ishin më tepër se dyzet.
catvāriṁśajjanēbhyō'dhikā lōkā iti paṇam akurvvan|
14 Ata u paraqitën para krerëve të priftërinjve dhe para pleqve dhe thanë: “Ne jemi lidhur me betim të mos vëmë gjë në gojë, derisa të vrasim Palin.
tē mahāyājakānāṁ prācīnalōkānāñca samīpaṁ gatvā kathayan, vayaṁ paulaṁ na hatvā kimapi na bhōkṣyāmahē dr̥ḍhēnānēna śapathēna baddhvā abhavāma|
15 Ju, pra, me sinedrin, i bëni një kërkesë tribunit që t’jua sjellë nesër, gjoja se doni ta hetoni më thellë çështjen e tij; dhe ne, para se të afrohet, do të jemi gati ta vrasim”.
ataēva sāmprataṁ sabhāsadlōkaiḥ saha vayaṁ tasmin kañcid viśēṣavicāraṁ kariṣyāmastadarthaṁ bhavān śvō 'smākaṁ samīpaṁ tam ānayatviti sahasrasēnāpatayē nivēdanaṁ kuruta tēna yuṣmākaṁ samīpaṁ upasthitēḥ pūrvvaṁ vayaṁ taṁ hantu sajjiṣyāma|
16 Por djali i motrës së Palit, si e mori vesh kurthin, rendi në fortesë dhe, mbasi hyri, i tregoi Palit.
tadā paulasya bhāginēyastēṣāmiti mantraṇāṁ vijñāya durgaṁ gatvā tāṁ vārttāṁ paulam uktavān|
17 Atëherë Pali thirri një nga centurionët pranë vetes dhe i tha: “Çoje këtë djalë tek kryemijëshi, sepse ka diçka për t’i thënë”.
tasmāt paula ēkaṁ śatasēnāpatim āhūya vākyamidam bhāṣitavān sahasrasēnāpatēḥ samīpē'sya yuvamanuṣyasya kiñcinnivēdanam āstē, tasmāt tatsavidham ēnaṁ naya|
18 Atëherë ai e mori dhe e çoi tek kryemijëshi dhe tha: “Pali, i burgosuri, më thirri dhe m’u lut të të sjell këtë djalë, sepse ka diçka për të të thënë”.
tataḥ sa tamādāya sahasrasēnāpatēḥ samīpam upasthāya kathitavān, bhavataḥ samīpē'sya kimapi nivēdanamāstē tasmāt bandiḥ paulō māmāhūya bhavataḥ samīpam ēnam ānētuṁ prārthitavān|
19 Atëherë kryemijësi e kapi për dore, e mori mënjanë dhe e pyeti: “Çfarë ke për të më thënë?”.
tadā sahasrasēnāpatistasya hastaṁ dhr̥tvā nirjanasthānaṁ nītvā pr̥ṣṭhavān tava kiṁ nivēdanaṁ? tat kathaya|
20 Ai tha: “Judenjtë janë marrë vesh që të të kërkojnë që nesër ta nxjerrësh Palin poshtë, në sinedër, se gjoja dashkan ta hetojnë më thellë çështjen e tij.
tataḥ sōkathayat, yihūdīyalākāḥ paulē kamapi viśēṣavicāraṁ chalaṁ kr̥tvā taṁ sabhāṁ nētuṁ bhavataḥ samīpē nivēdayituṁ amantrayan|
21 Prandaj ti mos ua vër veshin, sepse më shumë se dyzet burra nga ata kanë ngritur kurth kundër tij, sepse janë zotuar duke u lidhur me betim, të mos hanë e të mos pinë, derisa ta kenë vrarë; dhe tani janë gati dhe presin që ti t’ua lejosh atyre”.
kintu mavatā tanna svīkarttavyaṁ yatastēṣāṁ madhyēvarttinaścatvāriṁśajjanēbhyō 'dhikalōkā ēkamantraṇā bhūtvā paulaṁ na hatvā bhōjanaṁ pānañca na kariṣyāma iti śapathēna baddhāḥ santō ghātakā iva sajjitā idānīṁ kēvalaṁ bhavatō 'numatim apēkṣantē|
22 Tribuni, pra, e la të shkojë djalin, duke e urdhëruar që të mos i tregojë kurrkujt se e kishte vënë në dijeni për këto gjëra.
yāmimāṁ kathāṁ tvaṁ nivēditavān tāṁ kasmaicidapi mā kathayētyuktvā sahasrasēnāpatistaṁ yuvānaṁ visr̥ṣṭavān|
23 Pastaj thirri dy centurionë dhe u tha: “Bëni gati që nga ora tre e natës dyqind ushtarë, shtatëdhjetë kalorës dhe dyqind shtizëmbajtës, për të shkuar deri në Cezare”.
anantaraṁ sahasrasēnāpati rdvau śatasēnāpatī āhūyēdam ādiśat, yuvāṁ rātrau praharaikāvaśiṣṭāyāṁ satyāṁ kaisariyānagaraṁ yātuṁ padātisainyānāṁ dvē śatē ghōṭakārōhisainyānāṁ saptatiṁ śaktidhārisainyānāṁ dvē śatē ca janān sajjitān kurutaṁ|
24 Dhe u tha të bëjnë gati kuajt që ta hipte Pali dhe ta çonin shëndoshë e mirë te qeveritari Feliks.
paulam ārōhayituṁ phīlikṣādhipatēḥ samīpaṁ nirvvighnaṁ nētuñca vāhanāni samupasthāpayataṁ|
25 Ai shkroi një letër me këtë përmbajtje:
aparaṁ sa patraṁ likhitvā dattavān tallikhitamētat,
26 “Klaud Lisia, qeveritarit shumë të shkëlqyeshëm Feliks, shëndet.
mahāmahimaśrīyuktaphīlikṣādhipatayē klaudiyaluṣiyasya namaskāraḥ|
27 Ky njeri ishte kapur nga Judenjtë që ishin gati ta vrisnin, kur ia mbërrita unë me ushtarët dhe e lirova, sepse mora vesh se ishte qytetar romak.
yihūdīyalōkāḥ pūrvvam ēnaṁ mānavaṁ dhr̥tvā svahastai rhantum udyatā ētasminnantarē sasainyōhaṁ tatrōpasthāya ēṣa janō rōmīya iti vijñāya taṁ rakṣitavān|
28 Dhe, duke dashur të di fajin për të cilin e akuzonin, e nxora para sinedrit të tyre.
kinnimittaṁ tē tamapavadantē tajjñātuṁ tēṣā sabhāṁ tamānāyitavān|
29 Përfundova se e kishin akuzuar për çështje që lidheshin me ligjin e tyre dhe që ai nuk kishte asnjë faj që të meritonte vdekjen e as burgimin.
tatastēṣāṁ vyavasthāyā viruddhayā kayācana kathayā sō'pavāditō'bhavat, kintu sa śr̥ṅkhalabandhanārhō vā prāṇanāśārhō bhavatīdr̥śaḥ kōpyaparādhō mayāsya na dr̥ṣṭaḥ|
30 Dhe, kur më njoftuan për kurthin që Judenjtë i ngritën këtij njeriu, ta nisa menjëherë, duke u dhënë urdhër paditësve të parashtrojnë para teje ankimet që kanë kundër tij. Qofsh me shëndet!”.
tathāpi manuṣyasyāsya vadhārthaṁ yihūdīyā ghātakāiva sajjitā ētāṁ vārttāṁ śrutvā tatkṣaṇāt tava samīpamēnaṁ prēṣitavān asyāpavādakāṁśca tava samīpaṁ gatvāpavaditum ājñāpayam| bhavataḥ kuśalaṁ bhūyāt|
31 Ushtarët, pra, sipas urdhrit të dhënë, morën në dorëzim Palin dhe e çuan natën në Antipatridë.
sainyagaṇa ājñānusārēṇa paulaṁ gr̥hītvā tasyāṁ rajanyām āntipātrinagaram ānayat|
32 Të nesërmen, pasi ua lanë si detyrë kalorësve të shkojnë me të, u kthyen në fortesë.
parē'hani tēna saha yātuṁ ghōṭakārūḍhasainyagaṇaṁ sthāpayitvā parāvr̥tya durgaṁ gatavān|
33 Ata, pasi arritën në Cezare dhe ia dorëzuan letrën qeveritarit, i paraqitën edhe Palin.
tataḥ parē ghōṭakārōhisainyagaṇaḥ kaisariyānagaram upasthāya tatpatram adhipatēḥ karē samarpya tasya samīpē paulam upasthāpitavān|
34 Mbasi e lexoi letrën, qeveritari e pyeti Palin nga ç’krahinë ishte; dhe, kur mori vesh se ishte nga Kilikia,
tadādhipatistatpatraṁ paṭhitvā pr̥ṣṭhavān ēṣa kimpradēśīyō janaḥ? sa kilikiyāpradēśīya ēkō jana iti jñātvā kathitavān,
35 i tha: “Unë do të të dëgjoj kur të mbrrijnë edhe paditësit e tu”. Dhe urdhëroi që ta ruanin në pretoriumin e Herodit.
tavāpavādakagaṇa āgatē tava kathāṁ śrōṣyāmi| hērōdrājagr̥hē taṁ sthāpayitum ādiṣṭavān|

< Veprat e Apostujve 23 >