< Veprat e Apostujve 2 >

1 Kur erdhi dita e Rrëshajëve, ata ishin të gjithë bashkë, në një mendje të vetme, në të njëjtin vend.
aparañca nistārotsavāt paraṁ pañcāśattame dine samupasthite sati te sarvve ekācittībhūya sthāna ekasmin militā āsan|
2 Dhe befas nga qielli erdhi një ushtimë, si ajo e një ere që fryn furishëm, dhe e mbushi gjithë shtëpinë ku ata po rrinin.
etasminneva samaye'kasmād ākāśāt pracaṇḍātyugravāyoḥ śabdavad ekaḥ śabda āgatya yasmin gṛhe ta upāviśan tad gṛhaṁ samastaṁ vyāpnot|
3 Dhe atyre u dukën gjuhë, si prej zjarri, të cilat ndaheshin dhe zinin vend mbi secilin prej tyre.
tataḥ paraṁ vahniśikhāsvarūpā jihvāḥ pratyakṣībhūya vibhaktāḥ satyaḥ pratijanorddhve sthagitā abhūvan|
4 Kështu të gjithë u mbushën me Frymën e Shenjtë dhe filluan të flasin në gjuhë të tjera, ashtu si Fryma e Shenjtë ua jepte të shpreheshin.
tasmāt sarvve pavitreṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusāreṇānyadeśīyānāṁ bhāṣā uktavantaḥ|
5 Por në Jeruzalem banonin disa Judenj, njerëz të perëndishëm, nga të gjitha kombet nën qiell.
tasmin samaye pṛthivīsthasarvvadeśebhyo yihūdīyamatāvalambino bhaktalokā yirūśālami prāvasan;
6 Kur u dëgjua ajo ushtimë, turma u mblodh dhe u hutua, sepse secili nga ata i dëgjonte të flisnin në gjuhën e vet.
tasyāḥ kathāyāḥ kiṁvadantyā jātatvāt sarvve lokā militvā nijanijabhāṣayā śiṣyāṇāṁ kathākathanaṁ śrutvā samudvignā abhavan|
7 Dhe të gjithë habiteshin dhe mrekulloheshin dhe i thoshnin njëri-tjetrit: “Ja, a nuk janë të gjithë Galileas këta që flasin?
sarvvaeva vismayāpannā āścaryyānvitāśca santaḥ parasparaṁ uktavantaḥ paśyata ye kathāṁ kathayanti te sarvve gālīlīyalokāḥ kiṁ na bhavanti?
8 Si vallë secili nga ne i dëgjon të flasin në gjuhën e vet amtare?
tarhi vayaṁ pratyekaśaḥ svasvajanmadeśīyabhāṣābhiḥ kathā eteṣāṁ śṛṇumaḥ kimidaṁ?
9 Ne Partët, Medët, Elamitët dhe banorët e Mesopotamisë, të Judesë dhe të Kapadokisë, të Pontit dhe të Azisë,
pārthī-mādī-arāmnaharayimdeśanivāsimano yihūdā-kappadakiyā-panta-āśiyā-
10 të Frigjisë e të Pamfilisë, të Egjiptit dhe të pjesëve të Libisë përballë Kirenës, dhe ne të ardhur nga Roma, Judenj dhe prozelitë,
phrugiyā-pamphuliyā-misaranivāsinaḥ kurīṇīnikaṭavarttilūbīyapradeśanivāsino romanagarād āgatā yihūdīyalokā yihūdīyamatagrāhiṇaḥ krītīyā arābīyādayo lokāśca ye vayam
11 Kretas dhe Arabë, i dëgjojmë të flasin për gjërat e mëdha të Perëndisë në gjuhët tona!”.
asmākaṁ nijanijabhāṣābhireteṣām īśvarīyamahākarmmavyākhyānaṁ śṛṇumaḥ|
12 Dhe të gjithë habiteshin dhe ishin hutuar dhe i thonin njëri-tjetrit: “Ç’do të thotë kjo?”.
itthaṁ te sarvvaeva vismayāpannāḥ sandigdhacittāḥ santaḥ parasparamūcuḥ, asya ko bhāvaḥ?
13 Kurse të tjerë i përqeshnin dhe thonin: “Janë plot me verë të ëmbël!”.
apare kecit parihasya kathitavanta ete navīnadrākṣārasena mattā abhavan|
14 Por Pjetri u çua në këmbë bashkë me të njëmbëdhjetët dhe u foli atyre me zë të lartë: “Judenj dhe ju të gjithë që banoni në Jeruzalem, merrni njoftim për këtë dhe dëgjoni me vëmendje fjalët e mia.
tadā pitara ekādaśabhi rjanaiḥ sākaṁ tiṣṭhan tāllokān uccaiḥkāram avadat, he yihūdīyā he yirūśālamnivāsinaḥ sarvve, avadhānaṁ kṛtvā madīyavākyaṁ budhyadhvaṁ|
15 Këta nuk janë të dehur, siç po mendoni ju, sepse është vetëm ora e tretë e ditës.
idānīm ekayāmād adhikā velā nāsti tasmād yūyaṁ yad anumātha mānavā ime madyapānena mattāstanna|
16 Por kjo është ajo që ishte thënë nëpërmjet profetit Joel:
kintu yoyelbhaviṣyadvaktraitadvākyamuktaṁ yathā,
17 “Dhe në ditët e fundit do të ndodhë, thotë Perëndia, që unë do të përhap nga Fryma ime mbi çdo mish; dhe bijtë tuaj e bijat tuaja do të profetizojnë, të rinjtë tuaj do të shohin vegime dhe të moshuarit tuaj do të shohin ëndrra.
īśvaraḥ kathayāmāsa yugāntasamaye tvaham| varṣiṣyāmi svamātmānaṁ sarvvaprāṇyupari dhruvam| bhāvivākyaṁ vadiṣyanti kanyāḥ putrāśca vastutaḥ|pratyādeśañca prāpsyanti yuṣmākaṁ yuvamānavāḥ| tathā prācīnalokāstu svapnān drakṣyanti niścitaṁ|
18 Në ato ditë do të përhap nga Fryma im mbi shërbëtorët e mi dhe mbi shërbëtoret e mia, dhe do të profetizojnë.
varṣiṣyāmi tadātmānaṁ dāsadāsījanopiri| tenaiva bhāvivākyaṁ te vadiṣyanti hi sarvvaśaḥ|
19 Dhe do të bëj mrekulli lart në qiell dhe shenja poshtë mbi tokë: gjak, zjarr e avull tymi.
ūrddhvasthe gagaṇe caiva nīcasthe pṛthivītale| śoṇitāni bṛhadbhānūn ghanadhūmādikāni ca| cihnāni darśayiṣyāmi mahāścaryyakriyāstathā|
20 Dielli do të kthehet në errësirë dhe hëna në gjak, para se të vijë dita e madhe dhe e lavdishme e Zotit.
mahābhayānakasyaiva taddinasya pareśituḥ| purāgamād raviḥ kṛṣṇo raktaścandro bhaviṣyataḥ|
21 Dhe do të ndodhë që kush ta ketë thirrur emrin e Zotit, do të shpëtohet”.
kintu yaḥ parameśasya nāmni samprārthayiṣyate| saeva manujo nūnaṁ paritrāto bhaviṣyati||
22 Burra të Izraelit, dëgjoni këto fjalë: Jezusi Nazareas, njeriu i dëftuar nga Perëndia ndër ju me vepra të fuqishme, me mrekulli dhe shenja që Perëndia bëri ndër ju me anë të ti tij, siç edhe vet e dini,
ato he isrāyelvaṁśīyalokāḥ sarvve kathāyāmetasyām mano nidhaddhvaṁ nāsaratīyo yīśurīśvarasya manonītaḥ pumān etad īśvarastatkṛtairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādeva pratipāditavān iti yūyaṁ jānītha|
23 ai, pra, sipas këshillit të caktuar dhe të paranjohur të Perëndisë, ju dorëzua juve dhe ju e zutë dhe, me duart e të padrejtëve, e gozhduat në kryq dhe e vratë.
tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusāreṇa mṛtyau samarpite sati yūyaṁ taṁ dhṛtvā duṣṭalokānāṁ hastaiḥ kruśe vidhitvāhata|
24 Por Perëndia e ka ringjallur, pasi e zgjidhi nga ankthet e vdekjes, sepse nuk ishte e mundur që vdekja ta mbante atë.
kintvīśvarastaṁ nidhanasya bandhanānmocayitvā udasthāpayat yataḥ sa mṛtyunā baddhastiṣṭhatīti na sambhavati|
25 Në fakt Davidi thotë për të: “E pata vazhdimisht Zotin para meje, sepse ai është në të djathtën time, që unë të mos hiqem.
etastin dāyūdapi kathitavān yathā, sarvvadā mama sākṣāttaṁ sthāpaya parameśvaraṁ| sthite maddakṣiṇe tasmin skhaliṣyāmi tvahaṁ nahi|
26 Për këtë u gëzua zemra ime dhe ngazëlloi gjuha ime, dhe edhe mishi im do të qëndrojë në shpresë.
ānandiṣyati taddheto rmāmakīnaṁ manastu vai| āhlādiṣyati jihvāpi madīyā tu tathaiva ca| pratyāśayā śarīrantu madīyaṁ vaiśayiṣyate|
27 Sepse ti nuk do ta lësh shpirtin tim në Hades dhe nuk do të lejosh që i Shenjti yt të shohë kalbjen. (Hadēs g86)
paraloke yato hetostvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| evaṁ jīvanamārgaṁ tvaṁ māmeva darśayiṣyasi| (Hadēs g86)
28 Ti më ke bërë të njoh udhët e jetës, ti do të më mbushësh me gëzim në praninë tënde”.
svasammukhe ya ānando dakṣiṇe svasya yat sukhaṁ| anantaṁ tena māṁ pūrṇaṁ kariṣyasi na saṁśayaḥ||
29 Vëllezër, mund të thuhet haptas për Davidin patriark që ai vdiq dhe u varros; dhe varri i tij është ndër ne deri ditën e sotme.
he bhrātaro'smākaṁ tasya pūrvvapuruṣasya dāyūdaḥ kathāṁ spaṣṭaṁ kathayituṁ mām anumanyadhvaṁ, sa prāṇān tyaktvā śmaśāne sthāpitobhavad adyāpi tat śmaśānam asmākaṁ sannidhau vidyate|
30 Ai, pra, duke qenë profet, e dinte se Perëndia i kishte premtuar me betim se nga fryti i belit të tij, sipas mishit, do të ngjallet Krishti për t’u ulur mbi fronin e tij;
phalato laukikabhāvena dāyūdo vaṁśe khrīṣṭaṁ janma grāhayitvā tasyaiva siṁhāsane samuveṣṭuṁ tamutthāpayiṣyati parameśvaraḥ śapathaṁ kutvā dāyūdaḥ samīpa imam aṅgīkāraṁ kṛtavān,
31 dhe, duke parashikuar këtë, foli për ringjalljen e Krishtit, duke thënë se shpirti i tij nuk do të lihej në Hades dhe se mishi i tij nuk do të shihte kalbjen. (Hadēs g86)
iti jñātvā dāyūd bhaviṣyadvādī san bhaviṣyatkālīyajñānena khrīṣṭotthāne kathāmimāṁ kathayāmāsa yathā tasyātmā paraloke na tyakṣyate tasya śarīrañca na kṣeṣyati; (Hadēs g86)
32 Këtë Jezus, Perëndia e ka ringjallur; dhe për këtë të gjithë ne jemi dëshmitarë!
ataḥ parameśvara enaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvve sākṣiṇa āsmahe|
33 Ai, pra, duke qenë i ngritur në të djathtë të Perëndisë dhe duke marrë nga Ati premtimin e Frymës së Shenjtë, ka përhapur atë që ju tani shihni dhe dëgjoni.
sa īśvarasya dakṣiṇakareṇonnatiṁ prāpya pavitra ātmina pitā yamaṅgīkāraṁ kṛtavān tasya phalaṁ prāpya yat paśyatha śṛṇutha ca tadavarṣat|
34 Sepse Davidi nuk është ngritur në qiell, madje ai vetë thotë: “Zoti i ka thënë Zotit tim: Ulu në të djathtën time,
yato dāyūd svargaṁ nāruroha kintu svayam imāṁ kathām akathayad yathā, mama prabhumidaṁ vākyamavadat parameśvaraḥ|
35 derisa unë t’i vë armiqtë e tu si stol të këmbëve të tua!”.
tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣavārśva upāviśa|
36 Ta dijë, pra, me siguri, gjithë shtëpia e Izraelit se atë Jezus që ju e keni kryqëzuar, Perëndia e ka bërë Zot e Krisht”.
ato yaṁ yīśuṁ yūyaṁ kruśe'hata parameśvarastaṁ prabhutvābhiṣiktatvapade nyayuṁkteti isrāyelīyā lokā niścitaṁ jānantu|
37 Kur ata i dëgjuan këto gjëra, u pikëlluan në zemër dhe pyetën Pjetrin dhe apostujt: “Vëllezër, ç’duhet të bëjmë?”.
etādṛśīṁ kathāṁ śrutvā teṣāṁ hṛdayānāṁ vidīrṇatvāt te pitarāya tadanyapreritebhyaśca kathitavantaḥ, he bhrātṛgaṇa vayaṁ kiṁ kariṣyāmaḥ?
38 Atëherë Pjetri u tha atyre: “Pendohuni dhe secili nga ju le të pagëzohet në emër të Jezu Krishtit për faljen e mëkateve, dhe ju do të merrni dhuratën e Frymës së Shenjtë.
tataḥ pitaraḥ pratyavadad yūyaṁ sarvve svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamocanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|
39 Sepse premtimi është për ju dhe për bijtë tuaj dhe për gjithë ata që janë larg, për ata që Zoti, Perëndia ynë, do t’i thërrasë”.
yato yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalokānāñca nimittam arthād asmākaṁ prabhuḥ parameśvaro yāvato lākān āhvāsyati teṣāṁ sarvveṣāṁ nimittam ayamaṅgīkāra āste|
40 Dhe me shumë fjalë të tjera u përbetohej dhe i nxiste, duke thënë: “Shpëtoni veten nga ky brez i çoroditur!”.
etadanyābhi rbahukathābhiḥ pramāṇaṁ datvākathayat etebhyo vipathagāmibhyo varttamānalokebhyaḥ svān rakṣata|
41 Dhe ata që e pranuan fjalën e tij me gëzim, u pagëzuan; atë ditë u shtuan rreth tre mijë veta.
tataḥ paraṁ ye sānandāstāṁ kathām agṛhlan te majjitā abhavan| tasmin divase prāyeṇa trīṇi sahasrāṇi lokāsteṣāṁ sapakṣāḥ santaḥ
42 Ata ishin ngulmues në zbatimin e mësimit të apostujve, në bashkësi, në thyerjen e bukës dhe në lutje.
preritānām upadeśe saṅgatau pūpabhañjane prārthanāsu ca manaḥsaṁyogaṁ kṛtvātiṣṭhan|
43 Dhe të gjithëve u kishte hyrë druajtja; dhe shumë shenja e mrekulli bëheshin nga dora e apostujve.
preritai rnānāprakāralakṣaṇeṣu mahāścaryyakarmamasu ca darśiteṣu sarvvalokānāṁ bhayamupasthitaṁ|
44 Por gjithë ata që besonin rrinin bashkë dhe çdo gjë e kishin të përbashkët.
viśvāsakāriṇaḥ sarvva ca saha tiṣṭhanataḥ| sveṣāṁ sarvvāḥ sampattīḥ sādhāraṇyena sthāpayitvābhuñjata|
45 Dhe i shisnin pronat e pasuritë dhe ua ndanin të gjithëve, sipas nevojës së çdonjërit.
phalato gṛhāṇi dravyāṇi ca sarvvāṇi vikrīya sarvveṣāṁ svasvaprayojanānusāreṇa vibhajya sarvvebhyo'dadan|
46 Dhe ngulmonin me një mendje të vetme çdo ditë në tempull dhe, duke e thyer bukën nga shtëpia në shtëpi, merrnin ushqimin me gëzim dhe me thjeshtësi zemre,
sarvva ekacittībhūya dine dine mandire santiṣṭhamānā gṛhe gṛhe ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvanto lokaiḥ samādṛtāḥ paramānandena saralāntaḥkaraṇena bhojanaṁ pānañcakurvvan|
47 duke lavdëruar Perëndinë dhe duke gëzuar simpatinë e gjithë popullit. Dhe Zoti i shtonte kishës çdo ditë ata që ishin shpëtuar.
parameśvaro dine dine paritrāṇabhājanai rmaṇḍalīm avarddhayat|

< Veprat e Apostujve 2 >