< Veprat e Apostujve 19 >

1 Dhe ndërsa Apollo ishte ende në Korint, Pali, mbasi shkoi në vendet më të larta, arriti në Efes dhe, si gjeti disa dishepuj, u tha atyre:
karinthanagara āpallasaḥ sthitikālē paula uttarapradēśairāgacchan iphiṣanagaram upasthitavān| tatra katipayaśiṣyān sākṣat prāpya tān apr̥cchat,
2 “A e keni marrë Frymën e Shenjtë, kur besuat?”. Ata iu përgjigjën: “Ne as që kemi dëgjuar se paska Frymë të Shenjtë”.
yūyaṁ viśvasya pavitramātmānaṁ prāptā na vā? tatastē pratyavadan pavitra ātmā dīyatē ityasmābhiḥ śrutamapi nahi|
3 Dhe ai u tha atyre: “Me se, pra, u pagëzuat?”. Ata u përgjigjën: “Me pagëzimin e Gjonit”.
tadā sā'vadat tarhi yūyaṁ kēna majjitā abhavata? tē'kathayan yōhanō majjanēna|
4 Atëherë Pali tha: “Gjoni pagëzoi me pagëzimin e pendimit, duke i thënë popullit se duhet t’i besonte atij që do të vinte pas tij, domethënë Jezu Krishtit.
tadā paula uktavān itaḥ paraṁ ya upasthāsyati tasmin arthata yīśukhrīṣṭē viśvasitavyamityuktvā yōhan manaḥparivarttanasūcakēna majjanēna jalē lōkān amajjayat|
5 Dhe ata, si dëgjuan, u pagëzuan në emër të Zotit Jezus.
tādr̥śīṁ kathāṁ śrutvā tē prabhō ryīśukhrīṣṭasya nāmnā majjitā abhavan|
6 Dhe, kur Pali vuri duart mbi ta, Fryma e Shenjtë zbriti mbi ta dhe ata folën në gjuhë të tjera dhe profetizuan.
tataḥ paulēna tēṣāṁ gātrēṣu karē'rpitē tēṣāmupari pavitra ātmāvarūḍhavān, tasmāt tē nānādēśīyā bhāṣā bhaviṣyatkathāśca kathitavantaḥ|
7 Dhe gjithsej ishin rreth dymbëdhjetë burra.
tē prāyēṇa dvādaśajanā āsan|
8 Pastaj ai hyri në sinagogë dhe u foli lirisht njerëzve tre muaj me radhë, duke diskutuar dhe duke i bindur për gjërat e mbretërisë së Perëndisë.
paulō bhajanabhavanaṁ gatvā prāyēṇa māsatrayam īśvarasya rājyasya vicāraṁ kr̥tvā lōkān pravartya sāhasēna kathāmakathayat|
9 Por, duke qenë se disa ngurtësoheshin dhe nuk besonin dhe flisnin keq për Udhën përpara turmës, ai u shkëput prej tyre, i ndau dishepujt dhe vazhdoi të diskutojë çdo ditë në shkollën e njëfarë Tirani.
kintu kaṭhināntaḥkaraṇatvāt kiyantō janā na viśvasya sarvvēṣāṁ samakṣam ētatpathasya nindāṁ karttuṁ pravr̥ttāḥ, ataḥ paulastēṣāṁ samīpāt prasthāya śiṣyagaṇaṁ pr̥thakkr̥tvā pratyahaṁ turānnanāmnaḥ kasyacit janasya pāṭhaśālāyāṁ vicāraṁ kr̥tavān|
10 Dhe kjo vazhdoi dy vjet me radhë, kështu që të gjithë banorët e Azisë, Judenj dhe Grekë, e dëgjuan fjalën e Zotit Jezus.
itthaṁ vatsaradvayaṁ gataṁ tasmād āśiyādēśanivāsinaḥ sarvvē yihūdīyā anyadēśīyalōkāśca prabhō ryīśōḥ kathām aśrauṣan|
11 Dhe Perëndia bënte mrekulli të jashtëzakonshme me anë të duarve të Palit,
paulēna ca īśvara ētādr̥śānyadbhutāni karmmāṇi kr̥tavān
12 aq sa mbi të sëmurët sillnin peshqirë dhe përparëse që kishin qenë mbi trupin e tij, dhe sëmundjet largoheshin prej tyre dhe frymërat e liga dilnin prej tyre.
yat paridhēyē gātramārjanavastrē vā tasya dēhāt pīḍitalōkānām samīpam ānītē tē nirāmayā jātā apavitrā bhūtāśca tēbhyō bahirgatavantaḥ|
13 Dhe disa yshtës shëtitës Judenj u orvatën të thërrasin emrin e Zotit Jezus mbi ata që kishin frymërat e liga, duke thënë: “Ju përbetohemi për Jezusin, që Pali predikon!”.
tadā dēśāṭanakāriṇaḥ kiyantō yihūdīyā bhūtāpasāriṇō bhūtagrastanōkānāṁ sannidhau prabhē ryīśō rnāma japtvā vākyamidam avadan, yasya kathāṁ paulaḥ pracārayati tasya yīśō rnāmnā yuṣmān ājñāpayāmaḥ|
14 Ata që bënin këtë ishin shtatë bijtë e njëfarë Skevi, kryeprift jude.
skivanāmnō yihūdīyānāṁ pradhānayājakasya saptabhiḥ puttaistathā kr̥tē sati
15 Por fryma e ligë u përgjigj dhe tha: “Unë e njoh Jezusin dhe e di kush është Pali, po ju cilët jeni?”.
kaścid apavitrō bhūtaḥ pratyuditavān, yīśuṁ jānāmi paulañca paricinōmi kintu kē yūyaṁ?
16 Atëherë ai njeri që kishte frymën e ligë u hodh mbi ta dhe si i mundi, ushtroi një dhunë aq të madhe sa ata ikën nga ajo shtëpi, lakuriq e të plagosur.
ityuktvā sōpavitrabhūtagrastō manuṣyō lamphaṁ kr̥tvā tēṣāmupari patitvā balēna tān jitavān, tasmāttē nagnāḥ kṣatāṅgāśca santastasmād gēhāt palāyanta|
17 Kjo u muar vesh nga të gjithë Judenjtë dhe Grekët që banonin në Efes, dhe të gjithë i zuri frika, dhe emri i Zotit Jezus ishte madhëruar.
sā vāg iphiṣanagaranivāsinasaṁ sarvvēṣāṁ yihūdīyānāṁ bhinnadēśīyānāṁ lōkānāñca śravōgōcarībhūtā; tataḥ sarvvē bhayaṁ gatāḥ prabhō ryīśō rnāmnō yaśō 'varddhata|
18 Dhe shumë nga ata që kishin besuar vinin të rrëfeheshin dhe të tregonin gjërat që kishin bërë.
yēṣāmanēkēṣāṁ lōkānāṁ pratītirajāyata ta āgatya svaiḥ kr̥tāḥ kriyāḥ prakāśarūpēṇāṅgīkr̥tavantaḥ|
19 Shumë nga ata që ishin marrë me magji i sollën librat dhe i dogjën përpara të gjithëve; dhe, mbasi e llogaritën çmimin e tyre, gjetën se ishin pesëdhjetë mijë pjesë argjendi.
bahavō māyākarmmakāriṇaḥ svasvagranthān ānīya rāśīkr̥tya sarvvēṣāṁ samakṣam adāhayan, tatō gaṇanāṁ kr̥tvābudhyanta pañcāyutarūpyamudrāmūlyapustakāni dagdhāni|
20 Kështu fjala e Perëndisë shtohej dhe forcohej.
itthaṁ prabhōḥ kathā sarvvadēśaṁ vyāpya prabalā jātā|
21 Mbas këtyre ngjarjeve, Pali kishte vendosur në mendje të shkojë në Jeruzalem, duke kaluar nëpër Maqedoni dhe nëpër Akai, dhe thoshte: “Mbasi të kem qenë atje, më duhet të shoh edhe Romën”.
sarvvēṣvētēṣu karmmasu sampannēṣu satsu paulō mākidaniyākhāyādēśābhyāṁ yirūśālamaṁ gantuṁ matiṁ kr̥tvā kathitavān tatsthānaṁ yātrāyāṁ kr̥tāyāṁ satyāṁ mayā rōmānagaraṁ draṣṭavyaṁ|
22 Atëherë dërgoi në Maqedoni dy nga ata që i shërbenin, Timoteun dhe Erastin, dhe vetë ndenji edhe ca kohë në Azi.
svānugatalōkānāṁ tīmathiyērāstau dvau janau mākidaniyādēśaṁ prati prahitya svayam āśiyādēśē katipayadināni sthitavān|
23 Dhe në atë kohë u bë një trazirë e madhe lidhur me Udhën,
kintu tasmin samayē matē'smin kalahō jātaḥ|
24 sepse një farë njeriu, me emër Dhimitër, argjendar, i cili bënte tempuj të Dianës në argjend, u sillte artizanëve jo pak fitim.
tatkāraṇamidaṁ, arttimīdēvyā rūpyamandiranirmmāṇēna sarvvēṣāṁ śilpināṁ yathēṣṭalābham ajanayat yō dīmītriyanāmā nāḍīndhamaḥ
25 Ai i mblodhi këta bashkë me punëtorët që kishin një aktivitet të përafërt, dhe tha: “O burra, ju e dini se fitimi ynë vjen nga kjo veprimtari.
sa tān tatkarmmajīvinaḥ sarvvalōkāṁśca samāhūya bhāṣitavān hē mahēcchā ētēna mandiranirmmāṇēnāsmākaṁ jīvikā bhavati, ētad yūyaṁ vittha;
26 Dhe ju shihni dhe dëgjoni se ky Pali ua ka mbushur mendjen dhe ktheu një numër të madh njerëzish jo vetëm në Efes, por gati në mbarë Azinë, duke thënë se nuk janë perëndi ata që janë bërë me duar.
kintu hastanirmmitēśvarā īśvarā nahi paulanāmnā kēnacijjanēna kathāmimāṁ vyāhr̥tya kēvalēphiṣanagarē nahi prāyēṇa sarvvasmin āśiyādēśē pravr̥ttiṁ grāhayitvā bahulōkānāṁ śēmuṣī parāvarttitā, ētad yuṣmābhi rdr̥śyatē śrūyatē ca|
27 Dhe jo vetëm që është rreziku për ne që kjo mjeshtria jonë të diskreditohet, por që edhe tempulli i perëndeshës së madhe Diana të mos vlerësohet më aspak dhe që t’i hiqet madhështia asaj, që gjithë Azia, madje gjithë bota, e nderon”.
tēnāsmākaṁ vāṇijyasya sarvvathā hānēḥ sambhavanaṁ kēvalamiti nahi, āśiyādēśasthai rvā sarvvajagatsthai rlōkaiḥ pūjyā yārtimī mahādēvī tasyā mandirasyāvajñānasya tasyā aiśvaryyasya nāśasya ca sambhāvanā vidyatē|
28 Ata, kur i dëgjuan këto gjëra, u mbushën me inat dhe bërtisnin, duke thënë: “E madhe është Diana e Efesianëve!”.
ētādr̥śīṁ kathāṁ śrutvā tē mahākrōdhānvitāḥ santa uccaiḥkāraṁ kathitavanta iphiṣīyānām arttimī dēvī mahatī bhavati|
29 Dhe gjithë qyteti u mbush me rrëmujë; dhe si i morën me forcë Gain dhe Aristarkun, Maqedonas, bashkudhëtarë të Palit, rendën të gjithë, me një mendje, në teatër.
tataḥ sarvvanagaraṁ kalahēna paripūrṇamabhavat, tataḥ paraṁ tē mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhr̥tvaikacittā raṅgabhūmiṁ javēna dhāvitavantaḥ|
30 Dhe Pali donte t’i dilte popullit, por dishepujt nuk e lejonin.
tataḥ paulō lōkānāṁ sannidhiṁ yātum udyatavān kintu śiṣyagaṇastaṁ vāritavān|
31 Edhe disa Aziarkë, që ishin miq të tij, i çuan për ta lutur të mos dilte në teatër.
paulasyatmīyā āśiyādēśasthāḥ katipayāḥ pradhānalōkāstasya samīpaṁ naramēkaṁ prēṣya tvaṁ raṅgabhūmiṁ māgā iti nyavēdayan|
32 Ndërkaq disa bërtisnin një gjë, të tjerë një tjetër, saqë mbledhja ishte trazuar dhe më të shumtët nuk dinin përse ishin mbledhur.
tatō nānālōkānāṁ nānākathākathanāt sabhā vyākulā jātā kiṁ kāraṇād ētāvatī janatābhavat ētad adhikai rlōkai rnājñāyi|
33 Atëherë nga turma nxorën Aleksandrin, të cilin e shtynin Judenjtë. Dhe Aleksandri, mbasi bëri shenjë me dorë, donte të paraqiste një apologji para popullit.
tataḥ paraṁ janatāmadhyād yihūdīyairbahiṣkr̥taḥ sikandarō hastēna saṅkētaṁ kr̥tvā lōkēbhya uttaraṁ dātumudyatavān,
34 Por, kur e morën vesh se ishte Jude, të gjithë me një zë filluan të bërtasin për gati dy orë: “E madhe është Diana e Efesianëve!”.
kintu sa yihūdīyalōka iti niścitē sati iphiṣīyānām arttimī dēvī mahatīti vākyaṁ prāyēṇa pañca daṇḍān yāvad ēkasvarēṇa lōkanivahaiḥ prōktaṁ|
35 Kancelari i qytetit, mbasi e qetësoi turmën, tha: “O Efesianë, cili është vallë ai njeri që nuk e di se qyteti i Efesianëve është mbrojtësi i tempullit të perëndeshës së madhe Diana dhe i imazhit të saj që ra nga Zeusi?
tatō nagarādhipatistān sthirān kr̥tvā kathitavān hē iphiṣāyāḥ sarvvē lōkā ākarṇayata, artimīmahādēvyā mahādēvāt patitāyāstatpratimāyāśca pūjanama iphiṣanagarasthāḥ sarvvē lōkāḥ kurvvanti, ētat kē na jānanti?
36 Duke qenë, pra, se këto janë të pakundërshtueshme, ju duhet të rrini urtë dhe të mos bëni asgjë të nxituar.
tasmād ētatpratikūlaṁ kēpi kathayituṁ na śaknuvanti, iti jñātvā yuṣmābhiḥ susthiratvēna sthātavyam avivicya kimapi karmma na karttavyañca|
37 Sepse i prutë këta njerëz që nuk janë as sacrileghi as blasfemues të perëndeshës suaj.
yān ētān manuṣyān yūyamatra samānayata tē mandiradravyāpahārakā yuṣmākaṁ dēvyā nindakāśca na bhavanti|
38 Pra, në qoftë se Dhimitri dhe mjeshtrit që janë me të kanë diçka kundër dikujt, gjykatat janë hapur dhe prokonsuj ka; le të padisin njëri-tjetrin.
yadi kañcana prati dīmītriyasya tasya sahāyānāñca kācid āpatti rvidyatē tarhi pratinidhilōkā vicārasthānañca santi, tē tat sthānaṁ gatvā uttarapratyuttarē kurvvantu|
39 Dhe nëse keni ndonjë kërkesë tjetër për të bërë, të zgjidhet në kuvendin sipas ligjit.
kintu yuṣmākaṁ kācidaparā kathā yadi tiṣṭhati tarhi niyamitāyāṁ sabhāyāṁ tasyā niṣpatti rbhaviṣyati|
40 Ne në fakt jemi në rrezik të akuzohemi si kryengritës për ngjarjen e sotme, sepse nuk ka asnjë arsye me të cilën të përligjet ky grumbullim”.
kintvētasya virōdhasyōttaraṁ yēna dātuṁ śaknum ētādr̥śasya kasyacit kāraṇasyābhāvād adyatanaghaṭanāhētō rājadrōhiṇāmivāsmākam abhiyōgō bhaviṣyatīti śaṅkā vidyatē|
41 Dhe, si i tha këto, e shpërndau mbledhjen.
iti kathayitvā sa sabhāsthalōkān visr̥ṣṭavān|

< Veprat e Apostujve 19 >