< Veprat e Apostujve 15 >

1 Dhe disa, që zbritën nga Judeja, mësonin vëllezërit: “Nëse nuk jeni rrethprerë sipas ritit të Moisiut, nuk mund të shpëtoheni”.
yihūdādēśāt kiyantō janā āgatya bhrātr̥gaṇamitthaṁ śikṣitavantō mūsāvyavasthayā yadi yuṣmākaṁ tvakchēdō na bhavati tarhi yūyaṁ paritrāṇaṁ prāptuṁ na śakṣyatha|
2 Duke qenë se u bë një grindje jo e vogël dhe një diskutim nga ana e Palit dhe e Barnabës me ata, u dha urdhër që Pali, Barnaba dhe disa të tjerë nga ata të ngjiten në Jeruzalem tek apostujt dhe te pleqtë për këtë çështje.
paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kr̥tavantau, tatō maṇḍalīyanōkā ētasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān prēritān prācīnāṁśca prati paulabarṇabbāprabhr̥tīn katipayajanān prēṣayituṁ niścayaṁ kr̥tavantaḥ|
3 Ata, pra, si u përcollën nga kisha, kaluan nëpër Feniki dhe Samari, duke treguar kthimin e johebrenjve dhe duke u sjellë gëzim të madh mbarë vëllezërve.
tē maṇḍalyā prēritāḥ santaḥ phaiṇīkīśōmirōndēśābhyāṁ gatvā bhinnadēśīyānāṁ manaḥparivarttanasya vārttayā bhrātr̥ṇāṁ paramāhlādam ajanayan|
4 Kur arritën në Jeruzalem, u pritën nga kisha, nga apostujt dhe nga pleqtë dhe treguan për gjërat e mëdha që Perëndia kishte bërë me anën e tyre.
yirūśālamyupasthāya prēritagaṇēna lōkaprācīnagaṇēna samājēna ca samupagr̥hītāḥ santaḥ svairīśvarō yāni karmmāṇi kr̥tavān tēṣāṁ sarvvavr̥ttāntān tēṣāṁ samakṣam akathayan|
5 Por u ngritën disa nga sekti i farisenjve, që kishin besuar dhe thanë: “Duhen rrethprerë johebrenjtë dhe të urdhërohen të zbatojnë ligjin e Moisiut”.
kintu viśvāsinaḥ kiyantaḥ phirūśimatagrāhiṇō lōkā utthāya kathāmētāṁ kathitavantō bhinnadēśīyānāṁ tvakchēdaṁ karttuṁ mūsāvyavasthāṁ pālayituñca samādēṣṭavyam|
6 Atëherë apostujt dhe pleqtë u mblodhën për ta shqyrtuar këtë problem.
tataḥ prēritā lōkaprācīnāśca tasya vivēcanāṁ karttuṁ sabhāyāṁ sthitavantaḥ|
7 Dhe duke qenë se lindi një diskutim i madh, Pjetri u çua në këmbë dhe u tha atyre: “Vëllezër, ju e dini se që në kohët e para Perëndia midis nesh më zgjodhi mua, që me anë të gojës sime johebrenjtë të dëgjojnë fjalën e ungjillit dhe të besojnë.
bahuvicārēṣu jātaṣu pitara utthāya kathitavān, hē bhrātarō yathā bhinnadēśīyalōkā mama mukhāt susaṁvādaṁ śrutvā viśvasanti tadarthaṁ bahudināt pūrvvam īśvarōsmākaṁ madhyē māṁ vr̥tvā niyuktavān|
8 Perëndia, që i njeh zemrat, u ka dhënë atyre dëshmi, duke u dhënë Frymën e Shenjtë, sikurse edhe neve;
antaryyāmīśvarō yathāsmabhyaṁ tathā bhinnadēśīyēbhyaḥ pavitramātmānaṁ pradāya viśvāsēna tēṣām antaḥkaraṇāni pavitrāṇi kr̥tvā
9 dhe ai nuk bëri asnjë dallim midis nesh dhe atyre, duke i pastruar zemrat e tyre me anë të besimit.
tēṣām asmākañca madhyē kimapi viśēṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|
10 Tani, pra, pse e tundoni Perëndinë, duke u vënë mbi qafën e dishepujve një zgjedhë që as etërit tanë e as ne nuk mund ta mbajmë?
ataēvāsmākaṁ pūrvvapuruṣā vayañca svayaṁ yadyugasya bhāraṁ sōḍhuṁ na śaktāḥ samprati taṁ śiṣyagaṇasya skandhēṣu nyasituṁ kuta īśvarasya parīkṣāṁ kariṣyatha?
11 Po ne besojmë se do të shpëtohemi me anë të hirit të Zotit Jezu Krishtit, dhe në të njëjtën mënyrë edhe ata”.
prabhō ryīśukhrīṣṭasyānugrahēṇa tē yathā vayamapi tathā paritrāṇaṁ prāptum āśāṁ kurmmaḥ|
12 Atëherë e gjithë turma heshti, dhe rrinte e dëgjonte Barnabën dhe Palin, që tregonin ç’shenja e mrekulli kishte bërë Perëndia me anë të tyre ndër johebrenj.
anantaraṁ barṇabbāpaulābhyām īśvarō bhinnadēśīyānāṁ madhyē yadyad āścaryyam adbhutañca karmma kr̥tavān tadvr̥ttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvvē nīravāḥ santaḥ śrutavantaḥ|
13 Dhe si heshtën ata, Jakobi e mori fjalën dhe tha: “Vëllezër, më dëgjoni!
tayōḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān
14 Simoni ka treguar si i ka vizituar për herë të parë Perëndia johebrenjtë, që të zgjedhë nga ata një popull për emrin e tij.
hē bhrātarō mama kathāyām manō nidhatta| īśvaraḥ svanāmārthaṁ bhinnadēśīyalōkānām madhyād ēkaṁ lōkasaṁghaṁ grahītuṁ matiṁ kr̥tvā yēna prakārēṇa prathamaṁ tān prati kr̥pāvalēkanaṁ kr̥tavān taṁ śimōn varṇitavān|
15 Me këtë gjë pajtohen fjalët e profetëve, sikundër është shkruar:
bhaviṣyadvādibhiruktāni yāni vākyāni taiḥ sārddham ētasyaikyaṁ bhavati yathā likhitamāstē|
16 “Pas këtyre gjerave, unë do të kthehem dhe do ta rindërtoj tabernakullin e Davidit që është rrëzuar, do t’i restauroj gërmadhat e tij dhe do ta ngre përsëri më këmbë,
sarvvēṣāṁ karmmaṇāṁ yastu sādhakaḥ paramēśvaraḥ| sa ēvēdaṁ vadēdvākyaṁ śēṣāḥ sakalamānavāḥ| bhinnadēśīyalōkāśca yāvantō mama nāmataḥ| bhavanti hi suvikhyātāstē yathā paramēśituḥ|
17 që mbetja e njerëzve dhe të gjitha johebrenjtë mbi të cilat thirret emri im, të kërkojnë Zotin, thotë Zoti që i bën të gjitha këto”.
tatvaṁ samyak samīhantē tannimittamahaṁ kila| parāvr̥tya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā||
18 Prej kohësh janë të njohura te Perëndia të gjitha veprat e tij. (aiōn g165)
ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti| (aiōn g165)
19 Prandaj unë gjykoj që të mos i bezdisim ata nga johebrenjtë që kthehen te Perëndia,
ataēva mama nivēdanamidaṁ bhinnadēśīyalōkānāṁ madhyē yē janā īśvaraṁ prati parāvarttanta tēṣāmupari anyaṁ kamapi bhāraṁ na nyasya
20 por t’u shkruhet atyre që të heqin dorë nga ndotjet e idhujve, nga kurvëria, nga gjërat e mbytura dhe nga gjaku.
dēvatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca ētāni parityaktuṁ likhāmaḥ|
21 Sepse Moisiu që nga kohët e lashta ka njerëz të cilët në çdo qytet e predikojnë atë, duke qënë i lexuar çdo të shtunë në sinagoga”.
yataḥ pūrvvakālatō mūsāvyavasthāpracāriṇō lōkā nagarē nagarē santi prativiśrāmavārañca bhajanabhavanē tasyāḥ pāṭhō bhavati|
22 Atëherë iu duk e mirë apostujve dhe pleqve me gjithë kishën të dërgojnë në Antioki, me Palin dhe Barnabën, disa njerëz të zgjedhur nga ata: Judën, mbiquajtur Barsaba, dhe Silën, njerëz me autoritet ndër vëllezërit,
tataḥ paraṁ prēritagaṇō lōkaprācīnagaṇaḥ sarvvā maṇḍalī ca svēṣāṁ madhyē barśabbā nāmnā vikhyātō manōnītau kr̥tvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati prēṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|
23 me një letër të shkruar nga dora e tyre që thoshte: “Apostujt, pleqtë dhe vëllezërit, vëllezërve nga johebrenjtë që janë në Antioki, Siri dhe Kiliki, përshëndetje.
tasmin patrē likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādēśasthabhinnadēśīyabhrātr̥gaṇāya prēritagaṇasya lōkaprācīnagaṇasya bhrātr̥gaṇasya ca namaskāraḥ|
24 Duke qenë se morëm vesh se disa që erdhën prej nesh, por të cilëve ne nuk u kishim dhënë asnjë porosi, ju kanë shqetësuar me fjalë duke trazuar shpirtrat tuaj, duke thënë se ju duhet të rrethpriteni dhe të zbatoni ligjin,
viśēṣatō'smākam ājñām aprāpyāpi kiyantō janā asmākaṁ madhyād gatvā tvakchēdō mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kr̥tvā yuṣmān sasandēhān akurvvan ētāṁ kathāṁ vayam aśr̥nma|
25 na u duk e mirë neve, të mbledhur tok me një zemër, të zgjedhim disa njerëz dhe t’i dërgojmë bashkë me të dashurit tanë Barnaba dhe Pal,
tatkāraṇād vayam ēkamantraṇāḥ santaḥ sabhāyāṁ sthitvā prabhō ryīśukhrīṣṭasya nāmanimittaṁ mr̥tyumukhagatābhyāmasmākaṁ
26 njerëz që kanë përkushtuar jetën e tyre për emrin e Zotit tonë Jezu Krishtit.
priyabarṇabbāpaulābhyāṁ sārddhaṁ manōnītalōkānāṁ kēṣāñcid yuṣmākaṁ sannidhau prēṣaṇam ucitaṁ buddhavantaḥ|
27 Kemi dërguar, pra, Judën dhe Silën; edhe ata do t’ju tregojnë me gojë të njëjtat gjëra.
atō yihūdāsīlau yuṣmān prati prēṣitavantaḥ, ētayō rmukhābhyāṁ sarvvāṁ kathāṁ jñāsyatha|
28 Në fakt na u duk mirë Frymës së Shenjtë dhe neve që të mos ju ngarkojmë asnjë barrë tjetër përveç këtyre gjërave të nevojshme:
dēvatāprasādabhakṣyaṁ raktabhakṣyaṁ galapīḍanamāritaprāṇibhakṣyaṁ vyabhicārakarmma cēmāni sarvvāṇi yuṣmābhistyājyāni; ētatprayōjanīyājñāvyatirēkēna yuṣmākam upari bhāramanyaṁ na nyasituṁ pavitrasyātmanō'smākañca ucitajñānam abhavat|
29 që ju të hiqni dorë nga gjërat e flijiuara idhujve, nga gjaku, nga gjërat e mbytura dhe nga kurvëria; do të bëni mirë të ruheni nga këto. Qofshi mirë”.
ataēva tēbhyaḥ sarvvēbhyaḥ svēṣu rakṣitēṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|
30 Ata, pra, mbasi u ndanë, zbritën në Antiokia dhe, si mblodhën kuvendin, e dorëzuan letrën.
tē visr̥ṣṭāḥ santa āntiyakhiyānagara upasthāya lōkanivahaṁ saṁgr̥hya patram adadan|
31 Dhe ata, mbasi e lexuan, u gëzuan për ngushëllimin.
tatastē tatpatraṁ paṭhitvā sāntvanāṁ prāpya sānandā abhavan|
32 Dhe Juda e Sila, që ishin edhe ata profetë, me shumë fjalë i nxitën vëllezërit dhe i forcuan.
yihūdāsīlau ca svayaṁ pracārakau bhūtvā bhrātr̥gaṇaṁ nānōpadiśya tān susthirān akurutām|
33 Mbasi ndenjën atje ca kohë, u dërguan prapë me paqtim nga vëllezërit tek apostujt.
itthaṁ tau tatra taiḥ sākaṁ katipayadināni yāpayitvā paścāt prēritānāṁ samīpē pratyāgamanārthaṁ tēṣāṁ sannidhēḥ kalyāṇēna visr̥ṣṭāvabhavatāṁ|
34 Por Silës iu duk mirë të mbetej aty.
kintu sīlastatra sthātuṁ vāñchitavān|
35 Edhe Pali e Barnaba qëndruan në Antioki, duke mësuar dhe duke shpallur me shumë të tjerë fjalën e Zotit.
aparaṁ paulabarṇabbau bahavaḥ śiṣyāśca lōkān upadiśya prabhōḥ susaṁvādaṁ pracārayanta āntiyakhiyāyāṁ kālaṁ yāpitavantaḥ|
36 Pas disa ditësh Pali i tha Barnabës: “Le të kthehemi të shohim vëllezërit tanë në çdo qytet, ku kemi shpallur fjalën e Perëndisë, për të parë si janë”.
katipayadinēṣu gatēṣu paulō barṇabbām avadat āgacchāvāṁ yēṣu nagarēṣvīśvarasya susaṁvādaṁ pracāritavantau tāni sarvvanagarāṇi punargatvā bhrātaraḥ kīdr̥śāḥ santīti draṣṭuṁ tān sākṣāt kurvvaḥ|
37 Dhe Barnaba donte të merrte me vete Gjonin, të quajtur Mark.
tēna mārkanāmnā vikhyātaṁ yōhanaṁ saṅginaṁ karttuṁ barṇabbā matimakarōt,
38 Por Pali mendonte se nuk duhej marrë me vete atë që ishte ndarë prej tyre në Pamfili, dhe nuk kishte shkuar me ata në punë.
kintu sa pūrvvaṁ tābhyāṁ saha kāryyārthaṁ na gatvā pāmphūliyādēśē tau tyaktavān tatkāraṇāt paulastaṁ saṅginaṁ karttum anucitaṁ jñātavān|
39 Atëherë lindi një grindje saqë ata u ndanë njëri nga tjetri; pastaj Barnaba, mbasi mori Markun, lundroi për në Qipro.
itthaṁ tayōratiśayavirōdhasyōpasthitatvāt tau parasparaṁ pr̥thagabhavatāṁ tatō barṇabbā mārkaṁ gr̥hītvā pōtēna kuprōpadvīpaṁ gatavān;
40 Por Pali zgjodhi Silën dhe u nis, pasi vëllezërit e lanë në hir të Perëndisë.
kintu paulaḥ sīlaṁ manōnītaṁ kr̥tvā bhrātr̥bhirīśvarānugrahē samarpitaḥ san prasthāya
41 Dhe përshkoi Sirinë dhe Kilikinë, duke i forcuar kishat.
suriyākilikiyādēśābhyāṁ maṇḍalīḥ sthirīkurvvan agacchat|

< Veprat e Apostujve 15 >