< 2 e Korintasve 8 >

1 Tani, o vëllezër, ju bëjmë të ditur hirin e Perëndisë, që u është dhënë kishave të Maqedonisë,
hē bhrātaraḥ, mākidaniyādēśasthāsu samitiṣu prakāśitō ya īśvarasyānugrahastamahaṁ yuṣmān jñāpayāmi|
2 se, në mes të shumë sprovave pikëllimi, mbushullia e gëzimit të tyre dhe varfëria e tyre e thellë e treguan në pasuritë e dorëgjërësinë e tyre.
vastutō bahuklēśaparīkṣāsamayē tēṣāṁ mahānandō'tīvadīnatā ca vadānyatāyāḥ pracuraphalam aphalayatāṁ|
3 Sepse unë dëshmoj se ata kanë dhënë me dëshirë dhe sipas mundësisë së tyre, madje edhe përtej mundësisë së tyre,
tē svēcchayā yathāśakti kiñcātiśakti dāna udyuktā abhavan iti mayā pramāṇīkriyatē|
4 dhe na u lutën, pa na u ndarë, ta pranojmë dhuratën dhe pjesëmarrjen në ofertën për shenjtorët.
vayañca yat pavitralōkēbhyastēṣāṁ dānam upakārārthakam aṁśanañca gr̥hlāmastad bahununayēnāsmān prārthitavantaḥ|
5 Dhe jo vetëm vepruan ashtu si shpresonim, po dhanë veten më përpara te Perëndia dhe pastaj te ne sipas vullnetit të Perëndisë.
vayaṁ yādr̥k pratyai̤kṣāmahi tādr̥g akr̥tvā tē'grē prabhavē tataḥ param īśvarasyēcchayāsmabhyamapi svān nyavēdayan|
6 Kështu ne e këshilluam Titin që, ashtu si e nisi këtë vepër të hirit midis jush, ashtu ta përfundojë.
atō hētōstvaṁ yathārabdhavān tathaiva karinthināṁ madhyē'pi tad dānagrahaṇaṁ sādhayēti yuṣmān adhi vayaṁ tītaṁ prārthayāmahi|
7 Por sikurse ju jeni të pasur në çdo gjë, në besim, në fjalë e në dituri, në çdo kujdes dhe në dashurinë tuaj ndaj nesh, përpiquni të pasuroni edhe në këtë vepër të hirit.
atō viśvāsō vākpaṭutā jñānaṁ sarvvōtsāhō 'smāsu prēma caitai rguṇai ryūyaṁ yathāparān atiśēdhvē tathaivaitēna guṇēnāpyatiśēdhvaṁ|
8 Këtë nuk e them si urdhër, por që me anë të kujdesit të të tjerëve të vë në sprovë sinqeritetin e dashurisë suaj.
ētad aham ājñayā kathayāmīti nahi kintvanyēṣām utsāhakāraṇād yuṣmākamapi prēmnaḥ sāralyaṁ parīkṣitumicchatā mayaitat kathyatē|
9 Sepse ju e njihni hirin e Zotit tonë Jezu Krisht, i cili, duke qenë i pasur, u bë i varfër për ju, që ju të bëheni të pasur me anë të varfërisë së tij.
yūyañcāsmatprabhō ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvēna yūyaṁ yad dhaninō bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkr̥tē nirdhanō'bhavat|
10 Lidhur me këtë po ju jap një këshillë, sepse kjo është e dobishme për ju, që vjet filluat jo vetëm ta bëni, por edhe ta dëshironi.
ētasmin ahaṁ yuṣmān svavicāraṁ jñāpayāmi| gataṁ saṁvatsaram ārabhya yūyaṁ kēvalaṁ karmma karttaṁ tannahi kintvicchukatāṁ prakāśayitumapyupākrābhyadhvaṁ tatō hētō ryuṣmatkr̥tē mama mantraṇā bhadrā|
11 Tani përfundojeni edhe bërjen që, ashtu si qe dëshira për të dëshiruar, kështu të jetë edhe për ta përfunduar sipas mundësive që keni.
atō 'dhunā tatkarmmasādhanaṁ yuṣmābhiḥ kriyatāṁ tēna yadvad icchukatāyām utsāhastadvad ēkaikasya sampadanusārēṇa karmmasādhanam api janiṣyatē|
12 Sepse, në qoftë se ekziston gatishmëria për të dhënë, ai është i mirëpritur sipas asaj që ka dhe jo sipas asaj që nuk ka.
yasmin icchukatā vidyatē tēna yanna dhāryyatē tasmāt sō'nugr̥hyata iti nahi kintu yad dhāryyatē tasmādēva|
13 Por jo që ju të shtrëngoheni që të lehtësohen të tjerët,
yata itarēṣāṁ virāmēṇa yuṣmākañca klēśēna bhavitavyaṁ tannahi kintu samatayaiva|
14 por të ndiqet vetëm një kriter barazimi; që tani mbushullia juaj të plotësojë nevojat e tyre, kështu që edhe mbushullia e tyre të plotësojë nevojat tuaja, që të ketë barazi,
varttamānasamayē yuṣmākaṁ dhanādhikyēna tēṣāṁ dhananyūnatā pūrayitavyā tasmāt tēṣāmapyādhikyēna yuṣmākaṁ nyūnatā pūrayiṣyatē tēna samatā janiṣyatē|
15 sikurse është shkruar: “Ai që mblodhi shumë, nuk mori më shumë dhe ai që mblodhi pak, nuk mori më pak”.
tadēva śāstrē'pi likhitam āstē yathā, yēnādhikaṁ saṁgr̥hītaṁ tasyādhikaṁ nābhavat yēna cālpaṁ saṁgr̥hītaṁ tasyālpaṁ nābhavat|
16 Le ta falënderojmë Perëndinë, që i shtiu në zemër Titit po atë kujdes për ju,
yuṣmākaṁ hitāya tītasya manasi ya īśvara imam udyōgaṁ janitavān sa dhanyō bhavatu|
17 sepse ai jo vetëm që e pranoi këshillën tonë, por u nis për të ardhur te ju, me dëshirën e tij dhe me shumë zell.
tītō'smākaṁ prārthanāṁ gr̥hītavān kiñca svayam udyuktaḥ san svēcchayā yuṣmatsamīpaṁ gatavān|
18 Edhe bashkë me të dërguam edhe vë-llanë, lëvdimi i të cilit për predikimin e ungjillit u përhap në të gjitha kishat,
tēna saha yō'para ēkō bhrātāsmābhiḥ prēṣitaḥ susaṁvādāt tasya sukhyātyā sarvvāḥ samitayō vyāptāḥ|
19 dhe jo vetëm kaq, por ai u zgjodh nga kishat që të jetë shoku ynë në udhëtim me këtë dhuratë që ne administrojmë për lavdinë e Zotit vetë, për të treguar gatishmërinë e zemrës suaj,
prabhō rgauravāya yuṣmākam icchukatāyai ca sa samitibhirētasyai dānasēvāyai asmākaṁ saṅgitvē nyayōjyata|
20 duke shmangur qortimin e ndonjërit në këtë dhuratë bujare që administrohet prej nesh,
yatō yā mahōpāyanasēvāsmābhi rvidhīyatē tāmadhi vayaṁ yat kēnāpi na nindyāmahē tadarthaṁ yatāmahē|
21 sepse kujdesemi të veprojmë mirë jo vetëm përpara Zotit, por edhe përpara njerëzve.
yataḥ kēvalaṁ prabhōḥ sākṣāt tannahi kintu mānavānāmapi sākṣāt sadācāraṁ karttum ālōcāmahē|
22 Edhe ne dërguam bashkë me ta vëllanë tonë, të cilin e kemi vënë në sprovë shumë herë në shumë gjëra dhe doli i zellshëm, por tani është edhe më i zellshëm për shkak të besimit të madh që ka ndaj jush.
tābhyāṁ sahāpara ēkō yō bhrātāsmābhiḥ prēṣitaḥ sō'smābhi rbahuviṣayēṣu bahavārān parīkṣita udyōgīva prakāśitaśca kintvadhunā yuṣmāsu dr̥ḍhaviśvāsāt tasyōtsāhō bahu vavr̥dhē|
23 Sa për Titin, ai është bashkëpunëtori im dhe shok i veprës midis jush; sa për vëllezërit, ata janë apostuj të kishave, lavdi e Krishtit.
yadi kaścit tītasya tattvaṁ jijñāsatē tarhi sa mama sahabhāgī yuṣmanmadhyē sahakārī ca, aparayō rbhrātrōstattvaṁ vā yadi jijñāsatē tarhi tau samitīnāṁ dūtau khrīṣṭasya pratibimbau cēti tēna jñāyatāṁ|
24 U tregoni atyre provën e dashurisë suaj dhe pse mburremi me ju edhe përpara kishave.
atō hētōḥ samitīnāṁ samakṣaṁ yuṣmatprēmnō'smākaṁ ślāghāyāśca prāmāṇyaṁ tān prati yuṣmābhiḥ prakāśayitavyaṁ|

< 2 e Korintasve 8 >