< 2 e Korintasve 13 >

1 Ja, kjo është e treta herë që po vij te ju. “Çdo gjë do të qëndrojë me gojën e dy a tre dëshmitarëve”.
ētattr̥tīyavāram ahaṁ yuṣmatsamīpaṁ gacchāmi tēna sarvvā kathā dvayōstrayāṇāṁ vā sākṣiṇāṁ mukhēna niścēṣyatē|
2 E thashë edhe më parë, kur isha i pranishëm te ju për të dytën herë, dhe po e them tani që jam larg jush. Po u shkruaj atyre që kanë mëkatuar më përpara dhe të gjithë të tjerëve se, po të vij përsëri, nuk do të kursej njeri.
pūrvvaṁ yē kr̥tapāpāstēbhyō'nyēbhyaśca sarvvēbhyō mayā pūrvvaṁ kathitaṁ, punarapi vidyamānēnēvēdānīm avidyamānēna mayā kathyatē, yadā punarāgamiṣyāmi tadāhaṁ na kṣamiṣyē|
3 Sepse ju kërkoni provën e Krishtit që flet në mua; dhe ai s’është i dobët ndaj jush, por është i fuqishëm në ju.
khrīṣṭō mayā kathāṁ kathayatyētasya pramāṇaṁ yūyaṁ mr̥gayadhvē, sa tu yuṣmān prati durbbalō nahi kintu sabala ēva|
4 Sepse, megjithëse ai u kryqëzua në dobësinë e tij, ai po rron nëpërmjet fuqisë së Perëndisë, sepse edhe ne jemi të dobët në të, por do të rrojmë me të nëpërmjet fuqisë së Perëndisë ndaj nesh.
yadyapi sa durbbalatayā kruśa ārōpyata tathāpīśvarīyaśaktayā jīvati; vayamapi tasmin durbbalā bhavāmaḥ, tathāpi yuṣmān prati prakāśitayēśvarīyaśaktyā tēna saha jīviṣyāmaḥ|
5 Analizoni veten tuaj a jeni në besim; provoni veten tuaj! A thua nuk e njihni vetveten se Jezu Krishti është në ju? Veç në qofshi të përjashtuar.
atō yūyaṁ viśvāsayuktā ādhvē na vēti jñātumātmaparīkṣāṁ kurudhvaṁ svānēvānusandhatta| yīśuḥ khrīṣṭō yuṣmanmadhyē vidyatē svānadhi tat kiṁ na pratijānītha? tasmin avidyamānē yūyaṁ niṣpramāṇā bhavatha|
6 Por unë shpresoj se ju do ta njihni se ne nuk jemi të përjashtuar.
kintu vayaṁ niṣpramāṇā na bhavāma iti yuṣmābhi rbhōtsyatē tatra mama pratyāśā jāyatē|
7 Edhe i lutem Perëndisë që të mos bëni ndonjë të keqe, jo që të dukemi të miratuar, por që ju të bëni atë që është e mirë edhe sikur ne të ishim të përjashtuar.
yūyaṁ kimapi kutsitaṁ karmma yanna kurutha tadaham īśvaramuddiśya prārthayē| vayaṁ yat prāmāṇikā iva prakāśāmahē tadarthaṁ tat prārthayāmaha iti nahi, kintu yūyaṁ yat sadācāraṁ kurutha vayañca niṣpramāṇā iva bhavāmastadarthaṁ|
8 Ne në fakt nuk kemi asnjë forcë kundër së vërtetës, por vetëm pro së vërtetës.
yataḥ satyatāyā vipakṣatāṁ karttuṁ vayaṁ na samarthāḥ kintu satyatāyāḥ sāhāyyaṁ karttumēva|
9 Sepse ne gëzohemi kur jemi të dobët dhe ju jeni të fortë; dhe ne lutemi edhe për këtë: për përsosjen tuaj.
vayaṁ yadā durbbalā bhavāmastadā yuṣmān sabalān dr̥ṣṭvānandāmō yuṣmākaṁ siddhatvaṁ prārthayāmahē ca|
10 Prandaj i shkruaj këto gjëra, kur jam larg jush, që, kur të jem i pranishëm, të mos sillem me ashpërsi, sipas autoritetit që më ka dhënë Zoti për të ndërtuar e jo për të prishur.
atō hētōḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tēna yad upasthitikālē kāṭhinyaṁ mayācaritavyaṁ na bhavēt tadartham anupasthitēna mayā sarvvāṇyētāni likhyantē|
11 Më në fund, o vëllezër, gëzohuni, përsosuni, ngushëllohuni, jini të një mendje, jetoni në paqe; dhe Perëndia i dashurisë dhe i paqes do të jetë me ju.
hē bhrātaraḥ, śēṣē vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabōdhayata, ēkamanasō bhavata praṇayabhāvam ācarata| prēmaśāntyōrākara īśvarō yuṣmākaṁ sahāyō bhūyāt|
12 Përshëndetni njeri tjetrin me një puthje të shenjtë,
yūyaṁ pavitracumbanēna parasparaṁ namaskurudhvaṁ|
13 të gjithë shenjtorët ju përshëndesin.
pavitralōkāḥ sarvvē yuṣmān namanti|
14 Hiri i Zotit Jezu Krisht, dashuria e Perëndisë dhe bashkësia e Frymës së Shenjtë qofshin me ju të gjithë. Amen.
prabhō ryīśukhrīṣṭasyānugraha īśvarasya prēma pavitrasyātmanō bhāgitvañca sarvvān yuṣmān prati bhūyāt| tathāstu|

< 2 e Korintasve 13 >