< 2 e Korintasve 10 >

1 Personalisht unë, Pali, po ju këshi-lloj me anë të zemërbutësisë dhe të mirësisë së Krishtit; unë, që kur ndodhem vetë midis jush jam i përunjur, ndërsa kur jam larg jush tregohem i guximshëm ndaj jush.
yuṣmatpratyakṣē namraḥ kintu parōkṣē pragalbhaḥ paulō'haṁ khrīṣṭasya kṣāntyā vinītyā ca yuṣmān prārthayē|
2 Ju lutem, që, kur të vij te ju, të mos jem i detyruar të veproj me guxim me atë siguri, me të cilin mendoj të guxoj kundër disave, që na konsiderojnë sikur ecim sipas mishit.
mama prārthanīyamidaṁ vayaṁ yaiḥ śārīrikācāriṇō manyāmahē tān prati yāṁ pragalbhatāṁ prakāśayituṁ niścinōmi sā pragalbhatā samāgatēna mayācaritavyā na bhavatu|
3 Sepse, edhe pse ecim në mish, nuk luftojmë sipas mishit,
yataḥ śarīrē carantō'pi vayaṁ śārīrikaṁ yuddhaṁ na kurmmaḥ|
4 sepse armët e luftës sonë nuk janë prej mishi, por të fuqishme në Perëndinë për të shkatërruar fortesat,
asmākaṁ yuddhāstrāṇi ca na śārīrikāni kintvīśvarēṇa durgabhañjanāya prabalāni bhavanti,
5 që të hedhim poshtë mendimet dhe çdo lartësi që ngrihet kundër njohjes së Perëndisë dhe t’ia nënshtrojmë çdo mendim dëgjesës së Krishtit,
taiśca vayaṁ vitarkān īśvarīyatattvajñānasya pratibandhikāṁ sarvvāṁ cittasamunnatiñca nipātayāmaḥ sarvvasaṅkalpañca bandinaṁ kr̥tvā khrīṣṭasyājñāgrāhiṇaṁ kurmmaḥ,
6 dhe jemi gati të ndëshkojmë çdo mosbindje, kur të bëhet e përkryer bindja juaj.
yuṣmākam ājñāgrāhitvē siddhē sati sarvvasyājñālaṅghanasya pratīkāraṁ karttum udyatā āsmahē ca|
7 A i shihni gjërat sipas pamjes së jashtme? Në qoftë se dikush është i bindur në veten e tij se është i Krishtit, le ta mendojë këtë përsëri nga vetja e tij: sikurse ai është i Krishtit, ashtu edhe ne jemi të Krishtit.
yad dr̥ṣṭigōcaraṁ tad yuṣmābhi rdr̥śyatāṁ| ahaṁ khrīṣṭasya lōka iti svamanasi yēna vijñāyatē sa yathā khrīṣṭasya bhavati vayam api tathā khrīṣṭasya bhavāma iti punarvivicya tēna budhyatāṁ|
8 Edhe, nëse unë do ta mburrja veten më tepër për autoritetin tonë, që Zoti na dha për ndërtimin tuaj dhe jo për shkatërrimin tuaj, nuk do të turpërohesha.
yuṣmākaṁ nipātāya tannahi kintu niṣṭhāyai prabhunā dattaṁ yadasmākaṁ sāmarthyaṁ tēna yadyapi kiñcid adhikaṁ ślāghē tathāpi tasmānna trapiṣyē|
9 Nuk dua të dukem se po kërkoj t’ju tremb me letrat e mia.
ahaṁ patrai ryuṣmān trāsayāmi yuṣmābhirētanna manyatāṁ|
10 Sepse dikush thotë: “Letrat e tij janë të ashpra dhe të fuqishme, kurse paraqitja e tij trupore është e dobët, dhe fjala e tij ka pak peshë”.
tasya patrāṇi gurutarāṇi prabalāni ca bhavanti kintu tasya śārīrasākṣātkārō durbbala ālāpaśca tucchanīya iti kaiścid ucyatē|
11 Le ta dijë, pra, ai njeri, se ashtu si jemi në fjalë, me anë të letrave kur jemi larg, të tillë do të jemi edhe me vepra, kur të jemi të pranishëm.
kintu parōkṣē patrai rbhāṣamāṇā vayaṁ yādr̥śāḥ prakāśāmahē pratyakṣē karmma kurvvantō'pi tādr̥śā ēva prakāśiṣyāmahē tat tādr̥śēna vācālēna jñāyatāṁ|
12 Sepse nuk guxojmë të renditemi ose të krahasohemi me ata që e rekomandojnë veten e vet; por ata, duke matur veten e tyre dhe duke u krahasuar me veten e tyre, nuk kanë mend.
svapraśaṁsakānāṁ kēṣāñcinmadhyē svān gaṇayituṁ taiḥ svān upamātuṁ vā vayaṁ pragalbhā na bhavāmaḥ, yatastē svaparimāṇēna svān parimimatē svaiśca svān upamibhatē tasmāt nirbbōdhā bhavanti ca|
13 Por ne nuk do të mburremi jashtë masës, po sipas masës së rregullës që caqet i caktoi Perëndia, sa të arrijmë deri te ju,
vayam aparimitēna na ślāghiṣyāmahē kintvīśvarēṇa svarajjvā yuṣmaddēśagāmi yat parimāṇam asmadarthaṁ nirūpitaṁ tēnaiva ślāghiṣyāmahē|
14 Sepse ne nuk po shtrihemi përtej caqeve, sikurse nuk arritëm deri te ju, sepse ne arritëm më të vërtetë deri te ju me anë të predikimit të ungjillit të Krishtit.
yuṣmākaṁ dēśō'smābhiragantavyastasmād vayaṁ svasīmām ullaṅghāmahē tannahi yataḥ khrīṣṭasya susaṁvādēnāparēṣāṁ prāg vayamēva yuṣmān prāptavantaḥ|
15 Dhe ne nuk mburremi përtej masës për punët e tjetrit, por kemi shpresë se, duke u rritur besimi juaj, ne do të kemi një konsideratë më të madhe ndër ju, sipas cakut tonë,
vayaṁ svasīmām ullaṅghya parakṣētrēṇa ślāghāmahē tannahi, kiñca yuṣmākaṁ viśvāsē vr̥ddhiṁ gatē yuṣmaddēśē'smākaṁ sīmā yuṣmābhirdīrghaṁ vistārayiṣyatē,
16 sa që përhapim ungjillin edhe përtej vendeve tuaj, pa u mburrur me ato që janë bërë në këtë lëmë nga të tjerë.
tēna vayaṁ yuṣmākaṁ paścimadiksthēṣu sthānēṣu susaṁvādaṁ ghōṣayiṣyāmaḥ, itthaṁ parasīmāyāṁ parēṇa yat pariṣkr̥taṁ tēna na ślāghiṣyāmahē|
17 Ai që lëvdohet, le të lëvdohet në Zotin,
yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|
18 sepse nuk miratohet ai që e rekomandon veten e tij, po ai të cilin e rekomandon Zoti.
svēna yaḥ praśaṁsyatē sa parīkṣitō nahi kintu prabhunā yaḥ praśaṁsyatē sa ēva parīkṣitaḥ|

< 2 e Korintasve 10 >