< 1 Thesalonikasve 2 >

1 Sepse ju vetë, vëllezër, e dini se ardhja jonë ndër ju nuk qe e kotë.
hē bhrātaraḥ, yuṣmanmadhyē 'smākaṁ pravēśō niṣphalō na jāta iti yūyaṁ svayaṁ jānītha|
2 Por, mbasi hoqëm më parë dhe mbasi na shanë në Filipi, sikurse e dini, ne morëm guxim në Perëndinë tonë të shpallim ndër ju ungjillin e Perëndisë midis kaq përpjekjesh.
aparaṁ yuṣmābhi ryathāśrāvi tathā pūrvvaṁ philipīnagarē kliṣṭā ninditāśca santō'pi vayam īśvarād utsāhaṁ labdhvā bahuyatnēna yuṣmān īśvarasya susaṁvādam abōdhayāma|
3 Sepse nxitja jonë nuk vjen nga mashtrimi, as nga qëllime të pa ndershme, as nga dredhia;
yatō'smākam ādēśō bhrāntēraśucibhāvād vōtpannaḥ pravañcanāyuktō vā na bhavati|
4 por, duke qenë se u miratuam prej Perëndisë që të na besohet ungjilli, kështu ne flasim jo që t’u pëlqejmë njerëzve, por Perëndisë, që provon zemrat tona.
kintvīśvarēṇāsmān parīkṣya viśvasanīyān mattvā ca yadvat susaṁvādō'smāsu samārpyata tadvad vayaṁ mānavēbhyō na rurōciṣamāṇāḥ kintvasmadantaḥkaraṇānāṁ parīkṣakāyēśvarāya rurōciṣamāṇā bhāṣāmahē|
5 Ne, pra, nuk kemi përdorur kurrë, sikurse e dini mirë, fjalë lajkatuese, dhe as nuk jemi nisur nga motive lakmie; Perëndia është dëshmitar.
vayaṁ kadāpi stutivādinō nābhavāmēti yūyaṁ jānītha kadāpi chalavastrēṇa lōbhaṁ nācchādayāmētyasmin īśvaraḥ sākṣī vidyatē|
6 Dhe nuk kemi kërkuar lavdi prej njerëzve, as prej jush, as prej të tjerësh, megjithëse mund t’ju bëheshim barrë si apostuj të Krishtit.
vayaṁ khrīṣṭasya prēritā iva gauravānvitā bhavitum aśakṣyāma kintu yuṣmattaḥ parasmād vā kasmādapi mānavād gauravaṁ na lipsamānā yuṣmanmadhyē mr̥dubhāvā bhūtvāvarttāmahi|
7 Përkundrazi qemë zemërbutë midis jush, ashtu si mëndesha që rrit me dashuri fëmijët e saj.
yathā kācinmātā svakīyaśiśūn pālayati tathā vayamapi yuṣmān kāṅkṣamāṇā
8 Kështu, duke pasur një dashuri të madhe ndaj jush, ishim të kënaqur duke ju komunikuar jo vetëm ungjillin e Perëndisë, por edhe vetë jetën tonë, sepse na u bëtë të dashur.
yuṣmabhyaṁ kēvalam īśvarasya susaṁvādaṁ tannahi kintu svakīyaprāṇān api dātuṁ manōbhirabhyalaṣāma, yatō yūyam asmākaṁ snēhapātrāṇyabhavata|
9 Sepse ju, o vëllezër, e mbani mend lodhjen dhe mundimin tonë: si kemi punuar ditë e natë që të mos i bëhemi barrë asnjërit prej jush, dhe predikuam ungjillin e Perëndisë ndër ju.
hē bhrātaraḥ, asmākaṁ śramaḥ klēśaśca yuṣmābhiḥ smaryyatē yuṣmākaṁ kō'pi yad bhāragrastō na bhavēt tadarthaṁ vayaṁ divāniśaṁ pariśrāmyantō yuṣmanmadhya īśvarasya susaṁvādamaghōṣayāma|
10 Ju jeni dëshmitarë, dhe Perëndia gjithashtu, si jemi sjellë me shenjtëri, me drejtësi, pa të meta, me ju që besoni.
aparañca viśvāsinō yuṣmān prati vayaṁ kīdr̥k pavitratvayathārthatvanirdōṣatvācāriṇō'bhavāmētyasmin īśvarō yūyañca sākṣiṇa ādhvē|
11 Ju e dini gjithashtu se ne këshilluam, ngushëlluam dhe i jemi përbetuar secilit prej jush, si bën një baba me bijtë e vet,
aparañca yadvat pitā svabālakān tadvad vayaṁ yuṣmākam ēkaikaṁ janam upadiṣṭavantaḥ sāntvitavantaśca,
12 që të ecni denjësisht për Perëndinë, që ju thërret në mbretërinë dhe lavdinë e tij.
ya īśvaraḥ svīyarājyāya vibhavāya ca yuṣmān āhūtavān tadupayuktācaraṇāya yuṣmān pravarttitavantaścēti yūyaṁ jānītha|
13 Prandaj edhe ne e falenderojmë pa pushim Perëndinë, se kur ju keni marrë nga ne fjalën e Perëndisë, e pritët atë jo si fjalë njerëzish, por, sikurse është me të vërtetë, si fjalë Perëndie, që vepron ndër ju që besoni.
yasmin samayē yūyam asmākaṁ mukhād īśvarēṇa pratiśrutaṁ vākyam alabhadhvaṁ tasmin samayē tat mānuṣāṇāṁ vākyaṁ na mattvēśvarasya vākyaṁ mattvā gr̥hītavanta iti kāraṇād vayaṁ nirantaram īśvaraṁ dhanyaṁ vadāmaḥ, yatastad īśvarasya vākyam iti satyaṁ viśvāsināṁ yuṣmākaṁ madhyē tasya guṇaḥ prakāśatē ca|
14 Sepse ju, o vëllezër, u bëtë imituesit e kishave të Perëndisë që janë në Jude në Jezu Krishtin, sepse edhe ju keni vuajtur nga ana e bashkëkombasve tuaj të njëjtat gjëra, sikurse edhe ata kanë vuajtur nga Judenjtë,
hē bhrātaraḥ, khrīṣṭāśritavatya īśvarasya yāḥ samityō yihūdādēśē santi yūyaṁ tāsām anukāriṇō'bhavata, tadbhuktā lōkāśca yadvad yihūdilōkēbhyastadvad yūyamapi svajātīyalōkēbhyō duḥkham alabhadhvaṁ|
15 të cilët e vranë Zotin Jezus dhe profetët e tyre, dhe na përndoqën edhe ne. Ata nuk i pëlqen Perëndia, dhe janë armiq me të gjithë njerëzit,
tē yihūdīyāḥ prabhuṁ yīśuṁ bhaviṣyadvādinaśca hatavantō 'smān dūrīkr̥tavantaśca, ta īśvarāya na rōcantē sarvvēṣāṁ mānavānāṁ vipakṣā bhavanti ca;
16 duke na penguar që t’u flasim johebrenjve që ata të shpëtohen, për ta mbushur vazhdimisht masën e mëkateve të tyre; por zemërimi arriti mbi ta më në fund.
aparaṁ bhinnajātīyalōkānāṁ paritrāṇārthaṁ tēṣāṁ madhyē susaṁvādaghōṣaṇād asmān pratiṣēdhanti cētthaṁ svīyapāpānāṁ parimāṇam uttarōttaraṁ pūrayanti, kintu tēṣām antakārī krōdhastān upakramatē|
17 Dhe ne, o vëllezër, mbasi mbetëm pa ju për një kohë të shkurtër, trupërisht por jo me zemër, u përpoqëm edhe më shumë, nga malli i madh, të shohim përsëri fytyrën tuaj.
hē bhrātaraḥ manasā nahi kintu vadanēna kiyatkālaṁ yuṣmattō 'smākaṁ vicchēdē jātē vayaṁ yuṣmākaṁ mukhāni draṣṭum atyākāṅkṣayā bahu yatitavantaḥ|
18 Prandaj deshëm, të paktën unë Pali, të vijmë te ju jo një, por dy herë, por Satani na pengoi.
dvirēkakr̥tvō vā yuṣmatsamīpagamanāyāsmākaṁ viśēṣataḥ paulasya mamābhilāṣō'bhavat kintu śayatānō 'smān nivāritavān|
19 Cila në fakt është shpresa jonë, a gëzimi, a kurora e lavdisë? A nuk jeni pikërisht ju, përpara Zotit tonë Jezu Krisht në ardhjen e tij?
yatō'smākaṁ kā pratyāśā kō vānandaḥ kiṁ vā ślāghyakirīṭaṁ? asmākaṁ prabhō ryīśukhrīṣṭasyāgamanakālē tatsammukhasthā yūyaṁ kiṁ tanna bhaviṣyatha?
20 Ju jeni në fakt lavdia dhe gëzimi jonë.
yūyam ēvāsmākaṁ gauravānandasvarūpā bhavatha|

< 1 Thesalonikasve 2 >