< 1 Pjetrit 3 >

1 Gjithashtu dhe ju, gra, nënshtrojuni burrave tuaj, që, edhe nëse disa nuk i binden fjalës, të fitohen pa fjalë, nga sjellja e grave të tyre,
hē yōṣitaḥ, yūyamapi nijasvāmināṁ vaśyā bhavata tathā sati yadi kēcid vākyē viśvāsinō na santi tarhi
2 kur të shohin sjelljen tuaj të dlirë dhe me frikë.
tē vināvākyaṁ yōṣitām ācārēṇārthatastēṣāṁ pratyakṣēṇa yuṣmākaṁ sabhayasatītvācārēṇākraṣṭuṁ śakṣyantē|
3 Stolia juaj të mos jetë e jashtme: gërshëtimi i flokëve, stolisja me ar ose veshja me rroba të bukura,
aparaṁ kēśaracanayā svarṇālaṅkāradhāraṇōna paricchadaparidhānēna vā yuṣmākaṁ vāhyabhūṣā na bhavatu,
4 por njeriu i fshehur i zemrës, me pastërtinë që nuk prishet të një shpirti të butë dhe të qetë, që ka vlerë të madhe përpara Perëndisë.
kintvīśvarasya sākṣād bahumūlyakṣamāśāntibhāvākṣayaratnēna yuktō gupta āntarikamānava ēva|
5 Sepse kështu stoliseshin dikur gratë e shenjta që shpresonin në Perëndinë, duke iu nënshtruar burrave të tyre,
yataḥ pūrvvakālē yāḥ pavitrastriya īśvarē pratyāśāmakurvvan tā api tādr̥śīmēva bhūṣāṁ dhārayantyō nijasvāmināṁ vaśyā abhavan|
6 ashtu si Sara, që i bindej Abrahamit duke e quajtur “zot”; bija të saj ju jeni, në qoftë se bëni mirë dhe nuk trembeni nga ndonjë frikë.
tathaiva sārā ibrāhīmō vaśyā satī taṁ patimākhyātavatī yūyañca yadi sadācāriṇyō bhavatha vyākulatayā ca bhītā na bhavatha tarhi tasyāḥ kanyā ādhvē|
7 Ju burra, gjithashtu, jetoni me gratë tuaja me urtësi, duke e çmuar gruan si një enë më delikate dhe e nderoni sepse janë bashkëtrashëgimtare me ju të hirit të jetës, që të mos pengohen lutjet tuaja.
hē puruṣāḥ, yūyaṁ jñānatō durbbalatarabhājanairiva yōṣidbhiḥ sahavāsaṁ kuruta, ēkasya jīvanavarasya sahabhāginībhyatābhyaḥ samādaraṁ vitarata ca na cēd yuṣmākaṁ prārthanānāṁ bādhā janiṣyatē|
8 Dhe më në fund jini të gjithë të një mendjeje, të dhembshur, plot dashuri vëllazërore, të mëshirshëm dhe dashamirës,
viśēṣatō yūyaṁ sarvva ēkamanasaḥ paraduḥkhai rduḥkhitā bhrātr̥pramiṇaḥ kr̥pāvantaḥ prītibhāvāśca bhavata|
9 pa e kthyer të keqen me të keqe ose fyerjen me fyerje, po, përkundrazi, bekoni, duke e ditur se për këtë u thirrët, që të trashëgoni bekimin.
aniṣṭasya pariśōdhēnāniṣṭaṁ nindāyā vā pariśōdhēna nindāṁ na kurvvanta āśiṣaṁ datta yatō yūyam āśiradhikāriṇō bhavitumāhūtā iti jānītha|
10 Sepse “kush don ta dojë jetën dhe të shohë ditë të mira, le ta ruajë gojën e tij nga e keqja dhe buzët e tij nga të folurit me mashtrim;
aparañca, jīvanē prīyamāṇō yaḥ sudināni didr̥kṣatē| pāpāt jihvāṁ mr̥ṣāvākyāt svādharau sa nivarttayēt|
11 të largohet nga e keqja dhe të bëjë të mirën, të kërkojë paqen dhe të ndjekë atë,
sa tyajēd duṣṭatāmārgaṁ satkriyāñca samācarēt| mr̥gayāṇaśca śāntiṁ sa nityamēvānudhāvatu|
12 sepse sytë e Zotit janë mbi të drejtët dhe veshët e tij janë në lutjen e tyre; por fytyra e Zotit është kundër atyre që bëjnë të keqen”.
lōcanē paramēśasyōnmīlitē dhārmmikān prati| prārthanāyāḥ kr̥tē tēṣāḥ tacchrōtrē sugamē sadā| krōdhāsyañca parēśasya kadācāriṣu varttatē|
13 Dhe kush do t’ju bëjë keq, në qoftë se ju ndiqni të mirën?
aparaṁ yadi yūyam uttamasyānugāminō bhavatha tarhi kō yuṣmān hiṁsiṣyatē?
14 Por, edhe sikur të vuani për drejtësinë, lum ju! “Pra, mos kini asnjë druajtje prej tyre dhe mos u shqetësoni”,
yadi ca dharmmārthaṁ kliśyadhvaṁ tarhi dhanyā bhaviṣyatha| tēṣām āśaṅkayā yūyaṁ na bibhīta na viṅkta vā|
15 madje shenjtëroni Zotin Perëndinë në zemrat tuaja dhe jini gjithnjë gati për t’u përgjigjur në mbrojtjen tuaj kujtdo që ju kërkon shpjegime për shpresën që është në ju, por me butësi e me druajtje,
manōbhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pr̥cchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|
16 duke pasur ndërgjegje të mirë, që, kur t’ju padisin si keqbërës, të turpërohen ata që shpifin për sjelljen tuaj të mirë në Krishtin.
yē ca khrīṣṭadharmmē yuṣmākaṁ sadācāraṁ dūṣayanti tē duṣkarmmakāriṇāmiva yuṣmākam apavādēna yat lajjitā bhavēyustadarthaṁ yuṣmākam uttamaḥ saṁvēdō bhavatu|
17 Sepse është më mirë, nëse është i tillë vullneti i Perëndisë, të vuani duke bërë mirë, se sa duke bërë keq,
īśvarasyābhimatād yadi yuṣmābhiḥ klēśaḥ sōḍhavyastarhi sadācāribhiḥ klēśasahanaṁ varaṁ na ca kadācāribhiḥ|
18 sepse edhe Krishti ka vuajtur një herë për mëkatet, i drejti për të padrejtët, për të na çuar te Perëndia. U vra në mish, por u ngjall nga Fryma,
yasmād īśvarasya sannidhim asmān ānētum adhārmmikāṇāṁ vinimayēna dhārmmikaḥ khrīṣṭō 'pyēkakr̥tvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhē māritaḥ kintvātmanaḥ sambandhē puna rjīvitō 'bhavat|
19 me anë të së cilës ai shkoi t’u predikojë frymërave që ishin në burg,
tatsambandhē ca sa yātrāṁ vidhāya kārābaddhānām ātmanāṁ samīpē vākyaṁ ghōṣitavān|
20 që dikur ishin rebelë, kur durimi i Perëndisë i priste në ditët e Noeut, ndërsa po ndërtohej arka, në të cilën, pak vetë, gjithsejt tetë, shpëtuan nëpërmjet ujit,
purā nōhasya samayē yāvat pōtō niramīyata tāvad īśvarasya dīrghasahiṣṇutā yadā vyalambata tadā tē'nājñāgrāhiṇō'bhavan| tēna pōtōnālpē'rthād aṣṭāvēva prāṇinastōyam uttīrṇāḥ|
21 i cili është shëmbëllesa e pagëzimit (jo heqja e ndyrësisë së mishit, po kërkesa e një ndërgjegjeje të mirë te Perëndia), që tani na shpëton edhe ne me anë të ringjalljes së Jezu Krishtit,
tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyōttamasaṁvēdasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānēnēdānīm asmān uttārayati,
22 i cili shkoi në qiell dhe është në të djathtën e Perëndisë ku i janë nënshtruar engjëj, pushtete dhe fuqie.
yataḥ sa svargaṁ gatvēśvarasya dakṣiṇē vidyatē svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|

< 1 Pjetrit 3 >