< 1 Gjonit 1 >

1 Atë që ishte nga fillimi, atë që dëgjuam, atë që pamë me sytë tanë, atë që vështruam dhe që duart tona e prekën lidhur me Fjalën e jetës
ādito ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanetrai rdṛṣṭavanto yañca vīkṣitavantaḥ svakaraiḥ spṛṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|
2 (dhe jeta u shfaq dhe ne e pamë e dëshmojmë për të, dhe ju shpallim jetën e përjetshme që ishte pranë Atit dhe që na u shfaq neve), (aiōnios g166)
sa jīvanasvarūpaḥ prakāśata vayañca taṁ dṛṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpe prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios g166)
3 Atë që pamë dhe dëgjuam, ne po jua shpallim, që edhe ju të keni bashkësi me ne; dhe bashkësia jonë është me Atin dhe me Birin e tij, Jezu Krishtin.
asmābhi ryad dṛṣṭaṁ śrutañca tadeva yuṣmān jñāpyate tenāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputreṇa yīśukhrīṣṭena ca sārddhaṁ bhavati|
4 Dhe po ju shkruajmë këto gjëra që gëzimi juaj të jetë i plotë.
aparañca yuṣmākam ānando yat sampūrṇo bhaved tadarthaṁ vayam etāni likhāmaḥ|
5 Dhe ky është mesazhi që dëgjuam nga ai dhe po jua shpallim juve: Perëndia është dritë dhe në Të nuk ka kurrfarë errësirë
vayaṁ yāṁ vārttāṁ tasmāt śrutvā yuṣmān jñāpayāmaḥ seyam| īśvaro jyotistasmin andhakārasya leśo'pi nāsti|
6 Po të themi se kemi bashkësi me Të, dhe ecim në errësirë, ne gënjejmë dhe nuk e vëmë në praktik të vërtetën;
vayaṁ tena sahāṁśina iti gaditvā yadyandhākāre carāmastarhi satyācāriṇo na santo 'nṛtavādino bhavāmaḥ|
7 por, po të ecim në dritë, sikurse ai është në dritë, kemi bashkësi njeri me tjetrin, dhe gjaku i Jezu Krishtit, Birit të tij, na pastron nga çdo mëkat.
kintu sa yathā jyotiṣi varttate tathā vayamapi yadi jyotiṣi carāmastarhi parasparaṁ sahabhāgino bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|
8 Po të themi se jemi pa mëkat, gënjej-më vetveten dhe e vërteta nuk është në ne.
vayaṁ niṣpāpā iti yadi vadāmastarhi svayameva svān vañcayāmaḥ satyamatañcāsmākam antare na vidyate|
9 Po t’i rrëfejmë mëkatet tona, ai është besnik dhe i drejtë që të na falë mëkatet dhe të na pastrojë nga çdo paudhësi.
yadi svapāpāni svīkurmmahe tarhi sa viśvāsyo yāthārthikaścāsti tasmād asmākaṁ pāpāni kṣamiṣyate sarvvasmād adharmmāccāsmān śuddhayiṣyati|
10 Po të themi se s’kemi mëkatuar, e bëjmë atë gënjeshtar dhe fjala e tij nuk është në ne.
vayam akṛtapāpā iti yadi vadāmastarhi tam anṛtavādinaṁ kurmmastasya vākyañcāsmākam antare na vidyate|

< 1 Gjonit 1 >