< 1 e Korintasve 4 >

1 Kështu njeriu, pra, le të na mbajë për shërbëtorë të Krishtit dhe si administratorë të mistereve të Perëndisë.
lōkā asmān khrīṣṭasya paricārakān īśvarasya nigūṭhavākyadhanasyādhyakṣāṁśca manyantāṁ|
2 E tjetra që kërkohet nga administratorët, është që secili të gjendët besnik.
kiñca dhanādhyakṣēṇa viśvasanīyēna bhavitavyamētadēva lōkai ryācyatē|
3 Sa për mua, më intereson fort pak që të gjykohem prej jush ose prej një gjykate njerëzore; madje as vetveten nuk e gjykoj.
atō vicārayadbhi ryuṣmābhiranyaiḥ kaiścin manujai rvā mama parīkṣaṇaṁ mayātīva laghu manyatē 'hamapyātmānaṁ na vicārayāmi|
4 Sepse nuk jam i vetëdijshëm për asnjë faj, por për këtë nuk jam justifikuar, por ai që më gjykon është Zoti.
mayā kimapyaparāddhamityahaṁ na vēdmi kintvētēna mama niraparādhatvaṁ na niścīyatē prabhurēva mama vicārayitāsti|
5 Prandaj mos gjykoni asgjë para kohe derisa të vijë Zoti, që do të nxjerrë në dritë gjërat e fshehta të errësirës dhe do të shfaqë këshillat e zemrave; dhe atëherë secili do të ketë lavdërimin e vet nga Perëndia.
ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati|
6 Dhe tani, o vëllezër, për të mirën tuaj, ia kalova këto gjëra vetes sime dhe Apolit, që nëpërmjet nesh të mësoni që të mos mendoni përtej asaj që është shkruar, që të mos krekoset ndonjë prej jush, njeri kundër tjetrit.
hē bhrātaraḥ sarvvāṇyētāni mayātmānam āpallavañcōddiśya kathitāni tasyaitat kāraṇaṁ yuyaṁ yathā śāstrīyavidhimatikramya mānavam atīva nādariṣyadhba ītthañcaikēna vaiparītyād aparēṇa na ślāghiṣyadhba ētādr̥śīṁ śikṣāmāvayōrdr̥ṣṭāntāt lapsyadhvē|
7 Sepse çfarë të bën të ndryshëm? Çfarë ke ti që nuk e ke marrë? Dhe, nëse e ke marrë, pse krenohesh sikur nuk e ke marrë?
aparāt kastvāṁ viśēṣayati? tubhyaṁ yanna datta tādr̥śaṁ kiṁ dhārayasi? adattēnēva dattēna vastunā kutaḥ ślāghasē?
8 Tashmë jeni të ngopur, tashmë jeni të pasur, tashmë u bëtë mbretër pa ne; dhe makar të ishit bërë mbretër, që edhe ne të mbretëronim me ju.
idānīmēva yūyaṁ kiṁ tr̥ptā labdhadhanā vā? asmāsvavidyamānēṣu yūyaṁ kiṁ rājatvapadaṁ prāptāḥ? yuṣmākaṁ rājatvaṁ mayābhilaṣitaṁ yatastēna yuṣmābhiḥ saha vayamapi rājyāṁśinō bhaviṣyāmaḥ|
9 Sepse unë mendoj se Perëndia na ka paraqitur ne apostujt si të fundit, si njerëz të dënuar për vdekje; sepse u bëmë lojë për botën, për engjëjt dhe për njerëzit.
prēritā vayaṁ śēṣā hantavyāścēvēśvarēṇa nidarśitāḥ| yatō vayaṁ sarvvalōkānām arthataḥ svargīyadūtānāṁ mānavānāñca kautukāspadāni jātāḥ|
10 Ne jemi të marrë për Krishtin, por ju të urtë në Krishtin; ne jemi të dobët, por ju të fortë; ju jeni të nderuar, por ne të përbuzur.
khrīṣṭasya kr̥tē vayaṁ mūḍhāḥ kintu yūyaṁ khrīṣṭēna jñāninaḥ, vayaṁ durbbalā yūyañca sabalāḥ, yūyaṁ sammānitā vayañcāpamānitāḥ|
11 Deri tani vuajmë nga uria, etja, e jemi të zhveshur; jemi të qëlluar me shuplaka dhe endemi pa shtëpi,
vayamadyāpi kṣudhārttāstr̥ṣṇārttā vastrahīnāstāḍitā āśramarahitāśca santaḥ
12 dhe mundohemi, duke punuar me duart tona; duke qenë të fyer, bekojmë; duke qenë të përndjekur, durojmë;
karmmaṇi svakarān vyāpārayantaśca duḥkhaiḥ kālaṁ yāpayāmaḥ| garhitairasmābhirāśīḥ kathyatē dūrīkr̥taiḥ sahyatē ninditaiḥ prasādyatē|
13 duke qenë të sharë, lutemi; jemi bërë si pisllëku i botës, porsi plehrat e të gjithëve deri më sot.
vayamadyāpi jagataḥ sammārjanīyōgyā avakarā iva sarvvai rmanyāmahē|
14 Këto gjëra nuk po i shkruaj që t’ju turpëroj, por që t’ju paralajmëroj si fëmijët e mi të dashur.
yuṣmān trapayitumahamētāni likhāmīti nahi kintu priyātmajāniva yuṣmān prabōdhayāmi|
15 Sepse, edhe sikur të kishit dhjetë mijë mësues në Krishtin, nuk do të kishit shumë etër, sepse unë ju kam dhënë jetë në Krishtin Jezus, me anë të ungjillit.
yataḥ khrīṣṭadharmmē yadyapi yuṣmākaṁ daśasahasrāṇi vinētārō bhavanti tathāpi bahavō janakā na bhavanti yatō'hamēva susaṁvādēna yīśukhrīṣṭē yuṣmān ajanayaṁ|
16 Prandaj ju bëj thirrje të bëheni imituesit e mi.
atō yuṣmān vinayē'haṁ yūyaṁ madanugāminō bhavata|
17 Për këtë arsye ju kam dërguar Timoteun, që është biri im i dashur dhe besnik në Zotin. Ky do t’ju kujtojë udhët e mia në Krishtin ashtu siç mësoj kudo në çdo kishë.
ityarthaṁ sarvvēṣu dharmmasamājēṣu sarvvatra khrīṣṭadharmmayōgyā yē vidhayō mayōpadiśyantē tān yō yuṣmān smārayiṣyatyēvambhūtaṁ prabhōḥ kr̥tē priyaṁ viśvāsinañca madīyatanayaṁ tīmathiyaṁ yuṣmākaṁ samīpaṁ prēṣitavānahaṁ|
18 Dhe disa u krekosën, sikur nuk do të vija më te ju;
aparamahaṁ yuṣmākaṁ samīpaṁ na gamiṣyāmīti buddhvā yuṣmākaṁ kiyantō lōkā garvvanti|
19 por shpejt kam për të ardhur te ju, në dashtë Zoti, dhe kam për të njohur jo fjalën, po fuqinë e atyre që janë krekosur,
kintu yadi prabhēricchā bhavati tarhyahamavilambaṁ yuṣmatsamīpamupasthāya tēṣāṁ darpadhmātānāṁ lōkānāṁ vācaṁ jñāsyāmīti nahi sāmarthyamēva jñāsyāmi|
20 sepse mbretëria e Perëndisë nuk qëndron në fjalë, por në fuqi.
yasmādīśvarasya rājatvaṁ vāgyuktaṁ nahi kintu sāmarthyayuktaṁ|
21 Çfarë doni? Që të vij te ju me thupër apo me dashuri dhe me zemërbutësi?
yuṣmākaṁ kā vāñchā? yuṣmatsamīpē mayā kiṁ daṇḍapāṇinā gantavyamuta prēmanamratātmayuktēna vā?

< 1 e Korintasve 4 >