< 1 e Korintasve 16 >

1 Sa për të mbledhurit e ndihmave për shenjtorët, bëni edhe ju ashtu si i urdhërova kishat e Galatisë.
pavitralOkAnAM kRtE yO'rthasaMgrahastamadhi gAlAtIyadEzasya samAjA mayA yad AdiSTAstad yuSmAbhirapi kriyatAM|
2 Të parën ditë të çdo jave, secili nga ju le të vërë mënjanë aq sa mundet sipas të ardhurave të tij, që, kur të vij, të mos bëhen atëherë mbledhje ndihmash.
mamAgamanakAlE yad arthasaMgrahO na bhavEt tannimittaM yuSmAkamEkaikEna svasampadAnusArAt sanjcayaM kRtvA saptAhasya prathamadivasE svasamIpE kinjcit nikSipyatAM|
3 Edhe, kur të vij, ata që ju do të miratoni, unë do t’i dërgoj me letra, që të çojnë në Jeruzalem dhuratën tuaj bujare.
tatO mamAgamanasamayE yUyaM yAnEva vizvAsyA iti vEdiSyatha tEbhyO'haM patrANi dattvA yuSmAkaM taddAnasya yirUzAlamaM nayanArthaM tAn prESayiSyAmi|
4 Dhe po të jetë e udhës që të shkoj vetë, ata do të shkon me mua.
kintu yadi tatra mamApi gamanam ucitaM bhavEt tarhi tE mayA saha yAsyanti|
5 Edhe unë do të vij te ju, pasi të kem kaluar nëpër Maqedoni.
sAmprataM mAkidaniyAdEzamahaM paryyaTAmi taM paryyaTya yuSmatsamIpam AgamiSyAmi|
6 Dhe ndoshta do të rri te ju, ose edhe të dimëroj, që ju të më përcillni kudo që të shkoj.
anantaraM kiM jAnAmi yuSmatsannidhim avasthAsyE zItakAlamapi yApayiSyAmi ca pazcAt mama yat sthAnaM gantavyaM tatraiva yuSmAbhirahaM prErayitavyaH|
7 Sepse kësaj here nuk dua t’ju shoh vetëm kalimthi, por shpresoj të rri pak kohë pranë jush, në dashtë Zoti.
yatO'haM yAtrAkAlE kSaNamAtraM yuSmAn draSTuM nEcchAmi kintu prabhu ryadyanujAnIyAt tarhi kinjcid dIrghakAlaM yuSmatsamIpE pravastum icchAmi|
8 Dhe unë do të rri në Efes deri për Rrëshajët,
tathApi nistArOtsavAt paraM panjcAzattamadinaM yAvad iphiSapuryyAM sthAsyAmi|
9 sepse m’u hap një derë e madhe dhe e efektshme, dhe kundërshtarë ka shumë.
yasmAd atra kAryyasAdhanArthaM mamAntikE bRhad dvAraM muktaM bahavO vipakSA api vidyantE|
10 Tani, nëse vjen Timoteu, kujdesuni që të rrijë me ju pa druajtje, sepse ai punon për veprën e Zotit ashtu si unë.
timathi ryadi yuSmAkaM samIpam AgacchEt tarhi yEna nirbhayaM yuSmanmadhyE varttEta tatra yuSmAbhi rmanO nidhIyatAM yasmAd ahaM yAdRk sO'pi tAdRk prabhOH karmmaNE yatatE|
11 Pra, asnjë të mos e përçmojë, por përcilleni në paqe që të vijë tek unë, sepse e pres bashkë me vëllezërit.
kO'pi taM pratyanAdaraM na karOtu kintu sa mamAntikaM yad AgantuM zaknuyAt tadarthaM yuSmAbhiH sakuzalaM prESyatAM| bhrAtRbhiH sArddhamahaM taM pratIkSE|
12 Sa për vëllanë Apol, iu luta shumë që të vijë tek ju bashkë me vëllezërit, por ai s’deshi kurrsesi të vinte tani; por do të vijë kur ta ketë volinë.
ApalluM bhrAtaramadhyahaM nivEdayAmi bhrAtRbhiH sAkaM sO'pi yad yuSmAkaM samIpaM vrajEt tadarthaM mayA sa punaH punaryAcitaH kintvidAnIM gamanaM sarvvathA tasmai nArOcata, itaHparaM susamayaM prApya sa gamiSyati|
13 Rrini zgjuar, qëndroni të palëkundshëm në besim, silluni si burrat, jini të fortë.
yUyaM jAgRta vizvAsE susthirA bhavata pauruSaM prakAzayata balavantO bhavata|
14 Dhe çdo gjë që bëni, ta bëni me dashuri!
yuSmAbhiH sarvvANi karmmANi prEmnA niSpAdyantAM|
15 Tani, o vëllezër (ju e njihni familjen e Stefanas që është fryti i parë i Akaisë dhe që i janë kushtuar shërbesës së shenjtorëve),
hE bhrAtaraH, ahaM yuSmAn idam abhiyAcE stiphAnasya parijanA AkhAyAdEzasya prathamajAtaphalasvarUpAH, pavitralOkAnAM paricaryyAyai ca ta AtmanO nyavEdayan iti yuSmAbhi rjnjAyatE|
16 ju bëj thirrje që t’u nënshtroheni edhe ju atyreve dhe kujtdo që punon dhe mundohet në punën tonë të përbashkët.
atO yUyamapi tAdRzalOkAnAm asmatsahAyAnAM zramakAriNAnjca sarvvESAM vazyA bhavata|
17 Edhe gëzohem për ardhjen e Stefanas, të Fortunatit dhe të Akaikut, sepse ata e plotësuan mungesën tuaj,
stiphAnaH pharttUnAta AkhAyikazca yad atrAgaman tEnAham AnandAmi yatO yuSmAbhiryat nyUnitaM tat taiH sampUritaM|
18 sepse e freskuan frymën tim dhe tuajin; prandaj nderoni njerëz të tillë.
tai ryuSmAkaM mama ca manAMsyApyAyitAni| tasmAt tAdRzA lOkA yuSmAbhiH sammantavyAH|
19 Kishat e Azisë ju përshëndesin; Akuila dhe Prishila, bashkë me kishën që është në shtëpi të tyre, ju përshendesin shumë në Zotin.
yuSmabhyam AziyAdEzasthasamAjAnAM namaskRtim AkkilapriskillayOstanmaNPapasthasamitEzca bahunamaskRtiM prajAnIta|
20 Të gjithë vëllezërit ju përshëndesin; përshëndetni njëri-tjetrin me një puthje të shenjtë.
sarvvE bhrAtarO yuSmAn namaskurvvantE| yUyaM pavitracumbanEna mithO namata|
21 Të fala me shëndet me dorën time, të Palit.
paulO'haM svakaralikhitaM namaskRtiM yuSmAn vEdayE|
22 Nëse ndokush nuk e do Zotin Jezu Krisht, qoftë mallkuar! Maranatha a.
yadi kazcid yIzukhrISTE na prIyatE tarhi sa zApagrastO bhavEt prabhurAyAti|
23 Hiri i Zotit Jezu Krisht qoftë me ju.
asmAkaM prabhO ryIzukhrISTasyAnugrahO yuSmAn prati bhUyAt|
24 Dashuria ime qoftë me ju të gjithë në Krishtin Jezu. Amen.
khrISTaM yIzum AzritAn yuSmAn prati mama prEma tiSThatu| iti||

< 1 e Korintasve 16 >