< 1 e Korintasve 14 >

1 Kërkoni dashurinë dhe lypni me zemër të zjarrtë dhuntitë frymërore, por sidomos që të mund të profetizoni,
yūyaṁ premācaraṇe prayatadhvam ātmikān dāyānapi viśeṣata īśvarīyādeśakathanasāmarthyaṁ prāptuṁ ceṣṭadhvaṁ|
2 sepse ai që flet një gjuhë tjetër nuk u flet njerëzve, por Perëndisë; sepse askush nuk e kupton, por ai në frymë flet mistere.
yo janaḥ parabhāṣāṁ bhāṣate sa mānuṣān na sambhāṣate kintvīśvarameva yataḥ kenāpi kimapi na budhyate sa cātmanā nigūḍhavākyāni kathayati;
3 Kurse ai që profetizon, u flet njerëzve për ndërtim, për nxitje e përdëllim.
kintu yo jana īśvarīyādeśaṁ kathayati sa pareṣāṁ niṣṭhāyai hitopadeśāya sāntvanāyai ca bhāṣate|
4 Ai që flet një gjuhë tjetër ndërton veten e tij, por ai që profetizon, ndërton kishën.
parabhāṣāvādyātmana eva niṣṭhāṁ janayati kintvīśvarīyādeśavādī samite rniṣṭhāṁ janayati|
5 Unë dua që të gjithë ju të flisnit gjuhëra, por më tepër të profetizonit, sepse ai që profetizon është më i madh nga ai që flet gjuhëra, veçse në interpretoftë, që të marrë ndërtim kisha.
yuṣmākaṁ sarvveṣāṁ parabhāṣābhāṣaṇam icchāmyahaṁ kintvīśvarīyādeśakathanam adhikamapīcchāmi| yataḥ samite rniṣṭhāyai yena svavākyānām artho na kriyate tasmāt parabhāṣāvādita īśvarīyādeśavādī śreyān|
6 Dhe tani, o vëllezër, po të vija e t’ju flisja në gjuhë, ç’dobi do të kishit, po të mos ju flisja me anë të zbulesës, a me njohuri, a me profeci, a me mësim?
he bhrātaraḥ, idānīṁ mayā yadi yuṣmatsamīpaṁ gamyate tarhīśvarīyadarśanasya jñānasya veśvarīyādeśasya vā śikṣāyā vā vākyāni na bhāṣitvā parabhāṣāṁ bhāṣamāṇena mayā yūyaṁ kimupakāriṣyadhve?
7 Edhe gjërat që nuk kanë shpirt dhe nxjerrin zë, fyelli ose qestja, po të mos japin zë të dallueshëm, si do të njihet të rënit e fyellit ose e qestes?
aparaṁ vaṁśīvallakyādiṣu niṣprāṇiṣu vādyayantreṣu vāditeṣu yadi kkaṇā na viśiṣyante tarhi kiṁ vādyaṁ kiṁ vā gānaṁ bhavati tat kena boddhuṁ śakyate?
8 Sepse, po të japë buria një tingull të panjohur, kush do të përgatitet për betejë?
aparaṁ raṇatūryyā nisvaṇo yadyavyakto bhavet tarhi yuddhāya kaḥ sajjiṣyate?
9 Kështu edhe ju, në qoftë se me gjuhën tuaj nuk flisni fjalë të kuptueshme, si do të kuptohet çfarë u tha? Sepse do të flisnit në erë.
tadvat jihvābhi ryadi sugamyā vāk yuṣmābhi rna gadyeta tarhi yad gadyate tat kena bhotsyate? vastuto yūyaṁ digālāpina iva bhaviṣyatha|
10 Ka nuk e di se sa lloje zërash në botë, dhe asnjë prej tyre nuk është pa kuptim.
jagati katiprakārā uktayo vidyante? tāsāmekāpi nirarthikā nahi;
11 Pra, në qoftë se unë nuk e marr vesh kuptimin e zërit, do të jem si një i huaj për atë që flet, dhe ai që flet do të jetë një i huaj për mua.
kintūkterartho yadi mayā na budhyate tarhyahaṁ vaktrā mleccha iva maṁsye vaktāpi mayā mleccha iva maṁsyate|
12 Kështu edhe ju, mbasi doni fort të keni dhunti frymërore, kërkoni që t’i keni të bollshme për ndërtimin e kishës.
tasmād ātmikadāyalipsavo yūyaṁ samite rniṣṭhārthaṁ prāptabahuvarā bhavituṁ yatadhvaṁ,
13 Prandaj ai që flet një gjuhë tjetër, le të lutet që të mund ta interpretojë,
ataeva parabhāṣāvādī yad arthakaro'pi bhavet tat prārthayatāṁ|
14 sepse, në qoftë se unë lutem në një gjuhë tjetër, fryma im lutet, por mendja ime është e pafrytshme.
yadyahaṁ parabhāṣayā prarthanāṁ kuryyāṁ tarhi madīya ātmā prārthayate, kintu mama buddhi rniṣphalā tiṣṭhati|
15 Po atëherë? Do të lutem me frymën, por do ta bëj edhe me mendjen; do të këndoj me frymën, por do të këndoj edhe me mendjen.
ityanena kiṁ karaṇīyaṁ? aham ātmanā prārthayiṣye buddhyāpi prārthayiṣye; aparaṁ ātmanā gāsyāmi buddhyāpi gāsyāmi|
16 Me fjalë të tjera, në qoftë se ti e lavdëron Perëndinë me frymën, ai që zë vendin e profanët, si do të thotë “amen” për falënderimin tënd, kur nuk merr vesh ç’po thua?
tvaṁ yadātmanā dhanyavādaṁ karoṣi tadā yad vadasi tad yadi śiṣyenevopasthitena janena na buddhyate tarhi tava dhanyavādasyānte tathāstviti tena vaktaṁ kathaṁ śakyate?
17 Sepse ti edhe mund të falënderosh mirë, por tjetri nuk ndërtohet.
tvaṁ samyag īśvaraṁ dhanyaṁ vadasīti satyaṁ tathāpi tatra parasya niṣṭhā na bhavati|
18 Unë e falënderoj Perëndinë time, sepse flas më shumë në gjuhë se ju të gjithë.
yuṣmākaṁ sarvvebhyo'haṁ parabhāṣābhāṣaṇe samartho'smīti kāraṇād īśvaraṁ dhanyaṁ vadāmi;
19 Por në asamble parapëlqej të them pesë fjalë me mënçurinë time për mësimin e të tjerëve se dhjetë mijë fjalë në gjuhë tjetër.
tathāpi samitau paropadeśārthaṁ mayā kathitāni pañca vākyāni varaṁ na ca lakṣaṁ parabhāṣīyāni vākyāni|
20 Vëllezër, mos u bëni kalamaj nga mendja, por bëhuni foshnje për të ligën, dhe burra të pjekur nga mendja.
he bhrātaraḥ, yūyaṁ buddhyā bālakāiva mā bhūta parantu duṣṭatayā śiśava̮iva bhūtvā buddhyā siddhā bhavata|
21 Në ligj është shkruar: “Unë do t’i flas këtij populli në gjuhë të huaja dhe me buzë të tjera, por as kështu nuk do të më dëgjojnë”, thotë Zoti.
śāstra idaṁ likhitamāste, yathā, ityavocat pareśo'ham ābhāṣiṣya imān janān| bhāṣābhiḥ parakīyābhi rvaktraiśca paradeśibhiḥ| tathā mayā kṛte'pīme na grahīṣyanti madvacaḥ||
22 Prandaj gjuhët janë një shenjë jo për ata që besojnë, por për jobesimtarë, kurse profecia nuk është për jobesimtarë, po për besimtarë.
ataeva tat parabhāṣābhāṣaṇaṁ aviścāsinaḥ prati cihnarūpaṁ bhavati na ca viśvāsinaḥ prati; kintvīśvarīyādeśakathanaṁ nāviśvāsinaḥ prati tad viśvāsinaḥ pratyeva|
23 Pra, në qoftë se, kur gjithë kisha është mbledhur në një vend, të gjithë flasin gjuhëra dhe hyjnë profanë ose jobesimtarë, a nuk do të thonë se ju kanë dalë mendtë?
samitibhukteṣu sarvveṣu ekasmin sthāne militvā parabhāṣāṁ bhāṣamāṇeṣu yadi jñānākāṅkṣiṇo'viśvāsino vā tatrāgaccheyustarhi yuṣmān unmattān kiṁ na vadiṣyanti?
24 Por, në qoftë se profetizojnë të gjithë dhe hyn një jobesimtar ose një profan, ai bindet nga të gjithë dhe gjykohet nga të gjithë.
kintu sarvveṣvīśvarīyādeśaṁ prakāśayatsu yadyaviśvāsī jñānākāṅkṣī vā kaścit tatrāgacchati tarhi sarvvaireva tasya pāpajñānaṁ parīkṣā ca jāyate,
25 Dhe kështu të fshehtat e zemrës së tij zbulohen; edhe kështu, duke rënë me faqe përmbys, do të adhurojë Perëndinë, duke deklaruar se Perëndia është me të vërtetë midis jush.
tatastasyāntaḥkaraṇasya guptakalpanāsu vyaktībhūtāsu so'dhomukhaḥ patan īśvaramārādhya yuṣmanmadhya īśvaro vidyate iti satyaṁ kathāmetāṁ kathayiṣyati|
26 Ç’duhet bërë, pra, o vëllezër? Kur të mblidheni, secili nga ju ka një psalm, një mësim, fjalim në gjuhë tjetër, zbulesë, interpretim, çdo gjë le të bëhet për ndërtim.
he bhrātaraḥ, sammilitānāṁ yuṣmākam ekena gītam anyenopadeśo'nyena parabhāṣānyena aiśvarikadarśanam anyenārthabodhakaṁ vākyaṁ labhyate kimetat? sarvvameva paraniṣṭhārthaṁ yuṣmābhiḥ kriyatāṁ|
27 Nëse ndonjë flet në gjuhë tjetër, le të bëhet kjo nga dy a më të shumtën tre vetë dhe njeri pas tjetrit, dhe një le të interpretojë.
yadi kaścid bhāṣāntaraṁ vivakṣati tarhyekasmin dine dvijanena trijanena vā parabhāṣā kathyatāṁ tadadhikairna kathyatāṁ tairapi paryyāyānusārāt kathyatāṁ, ekena ca tadartho bodhyatāṁ|
28 Por nëse nuk ka iterpretues, le të heshtë në kishë dhe le të flasë me veten e tij dhe me Perëndinë.
kintvarthābhidhāyakaḥ ko'pi yadi na vidyate tarhi sa samitau vācaṁyamaḥ sthitveśvarāyātmane ca kathāṁ kathayatu|
29 Le të flasin dy a tre profetë, dhe të tjerët të gjykojnë.
aparaṁ dvau trayo veśvarīyādeśavaktāraḥ svaṁ svamādeśaṁ kathayantu tadanye ca taṁ vicārayantu|
30 Por nëse ka një zbulesë ndonjë tjetër që rri ulur, le të heshtë i pari.
kintu tatrāpareṇa kenacit janeneśvarīyādeśe labdhe prathamena kathanāt nivarttitavyaṁ|
31 Sepse të gjithë, njeri pas tjetrit, mund të profetizojnë, që të mësojnë të gjithë dhe të inkurajohen të gjithë.
sarvve yat śikṣāṁ sāntvanāñca labhante tadarthaṁ yūyaṁ sarvve paryyāyeṇeśvarīyādeśaṁ kathayituṁ śaknutha|
32 Frymërat e profetëve u nënshtrohen profetëve,
īśvarīyādeśavaktṛṇāṁ manāṁsi teṣām adhīnāni bhavanti|
33 sepse Perëndia nuk është Perëndi trazimi, por paqtimi si në të gjitha kishat e shenjtorëve.
yata īśvaraḥ kuśāsanajanako nahi suśāsanajanaka eveti pavitralokānāṁ sarvvasamitiṣu prakāśate|
34 Gratë tuaja të heshtin në kishë, sepse nuk u lejohet të flasin, por duhet të nënshtrohen, sikurse thotë edhe ligji.
aparañca yuṣmākaṁ vanitāḥ samitiṣu tūṣṇīmbhūtāstiṣṭhantu yataḥ śāstralikhitena vidhinā tāḥ kathāpracāraṇāt nivāritāstābhi rnighrābhi rbhavitavyaṁ|
35 Dhe në qoftë se duan të mësojnë ndonjë gjë, le të pyesin burrat e tyre në shtëpi, sepse është e turpshme për gratë të flasin në kishë.
atastā yadi kimapi jijñāsante tarhi geheṣu patīn pṛcchantu yataḥ samitimadhye yoṣitāṁ kathākathanaṁ nindanīyaṁ|
36 Prej jush doli fjala e Perëndisë? Apo vetëm te ju arriti?
aiśvaraṁ vacaḥ kiṁ yuṣmatto niragamata? kevalaṁ yuṣmān vā tat kim upāgataṁ?
37 Në qoftë se dikush mendon se është profet ose frymëror, le të njohë se ato që po ju shkruaj janë urdhërime të Zotit.
yaḥ kaścid ātmānam īśvarīyādeśavaktāram ātmanāviṣṭaṁ vā manyate sa yuṣmān prati mayā yad yat likhyate tatprabhunājñāpitam ītyurarī karotu|
38 Dhe nëse dikush është i paditur, le të jetë i paditur.
kintu yaḥ kaścit ajño bhavati so'jña eva tiṣṭhatu|
39 Prandaj, o vëllezër të mi, kërkoni me zemër të zjarrtë të profetizoni dhe mos ndaloni të flasin në gjuhëra.
ataeva he bhrātaraḥ, yūyam īśvarīyādeśakathanasāmarthyaṁ labdhuṁ yatadhvaṁ parabhāṣābhāṣaṇamapi yuṣmābhi rna nivāryyatāṁ|
40 Por të gjitha të bëhen sikur ka hije dhe me rregullsi.
sarvvakarmmāṇi ca vidhyanusārataḥ suparipāṭyā kriyantāṁ|

< 1 e Korintasve 14 >